相应部22相应9经到16经 三时无常经,三时苦经,三时无我经,无常经,苦经,无我经,凡无常经,凡苦经
9 三时无常经
这是在舍卫城所说。佛陀说:"比丘们,色是无常的,不论过去未来;更何况现在!
听闻圣法的圣弟子如是观察:对过去之色不执著,不期待未来之色,对现在之色修习厌离、离欲、灭尽之道。
受是无常的,想是无常的,诸行是无常的,不论过去未来;更何况现在!
听闻圣法的圣弟子如是观察:对过去之行不执著,不期待未来之行,对现在之行修习厌离、离欲、灭尽之道。
识是无常的,不论过去未来;更何况现在!
听闻圣法的圣弟子如是观察:对过去之识不执著,不期待未来之识,对现在之识修习厌离、离欲、灭尽之道。"这是第九经。
10 三时苦经
这是在舍卫城所说。佛陀说:"比丘们,色是苦的,不论过去未来;更何况现在!
听闻圣法的圣弟子如是观察:对过去之色不执著,不期待未来之色,对现在之色修习厌离、离欲、灭尽之道。
受是苦的,想是苦的,诸行是苦的,识是苦的,不论过去未来;更何况现在!
听闻圣法的圣弟子如是观察:对过去之识不执著,不期待未来之识,对现在之识修习厌离、离欲、灭尽之道。"这是第十经。
11 三时无我经
这是在舍卫城所说。佛陀说:"比丘们,色是无我的,不论过去未来;更何况现在!
听闻圣法的圣弟子如是观察:对过去之色不执著,不期待未来之色,对现在之色修习厌离、离欲、灭尽之道。
受是无我的,想是无我的,诸行是无我的,识是无我的,不论过去未来;更何况现在!
听闻圣法的圣弟子如是观察:对过去之识不执著,不期待未来之识,对现在之识修习厌离、离欲、灭尽之道。"这是第十一经。
那古罗父品第一
其摄颂:
那古罗父与提婆达,两个哈利迪卡,
定与独处,取着恐惧二经,
过去未来现在,以此称为品。
第二 无常品
12 无常经
如是我闻,在舍卫城。在那里,佛陀说:"比丘们,色是无常的,受是无常的,想是无常的,诸行是无常的,识是无常的。
听闻圣法的圣弟子如是观察而厌离于色,厌离于受,厌离于想,厌离于诸行,厌离于识。
由厌离而离欲,由离欲而解脱。当解脱时,即知解脱。了知:'生已尽,梵行已立,所作已办,不受后有。'"这是第一经。
13 苦经
这是在舍卫城所说。佛陀说:"比丘们,色是苦的,受是苦的,想是苦的,诸行是苦的,识是苦的。
如是观察......了知:'生已尽,梵行已立,所作已办,不受后有。'"这是第二经。
14 无我经
这是在舍卫城所说。佛陀说:"比丘们,色是无我的,受是无我的,想是无我的,诸行是无我的,识是无我的。
听闻圣法的圣弟子如是观察而厌离于色,厌离于受,厌离于想,厌离于诸行,厌离于识。
由厌离而离欲,由离欲而解脱。当解脱时,即知解脱。了知:'生已尽,梵行已立,所作已办,不受后有。'"这是第三经。
15 凡无常经
这是在舍卫城所说。佛陀说:"比丘们,色是无常的。凡无常者即是苦;凡苦者即是无我;凡无我者,'这不是我的,这不是我,这不是我的自我',应当以正慧如实观察。
受是无常的。凡无常者即是苦;凡苦者即是无我;凡无我者,'这不是我的,这不是我,这不是我的自我',应当以正慧如实观察。
想是无常的...诸行是无常的...识是无常的。凡无常者即是苦;凡苦者即是无我;凡无我者,'这不是我的,这不是我,这不是我的自我',应当以正慧如实观察。
如是观察......了知:'生已尽,梵行已立,所作已办,不受后有。'"这是第四经。
16 凡苦经
这是在舍卫城所说。佛陀说:"比丘们,色是苦的。凡苦者即是无我;凡无我者,'这不是我的,这不是我,这不是我的自我',应当以正慧如实观察。
受是苦的,想是苦的,诸行是苦的,识是苦的。凡苦者即是无我;凡无我者,'这不是我的,这不是我,这不是我的自我',应当以正慧如实观察。
如是观察......了知:'生已尽,梵行已立,所作已办,不受后有。'"这是第五经。
巴利语原版经文
9/(9). Kālattaya-aniccasuttaṃ
9. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā aniccā …pe… saññā aniccā… saṅkhārā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaṃ aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Navamaṃ.
10/(10) Kālattayadukkhasuttaṃ
10. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dasamaṃ.
11/(10) Kālattaya-anattasuttaṃ
11. Sāvatthinidānaṃ “Rūpaṃ, bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Ekādasamaṃ.
Nakulapituvaggo paṭhamo.
Tassuddānaṃ–
Nakulapitā devadahā, dvepi hāliddikāni ca;
Samādhipaṭisallāṇā, upādāparitassanā duve.
Atītānāgatapaccuppannā, vaggo tena pavuccati.
2. Aniccavaggo
12/(1). Aniccasuttaṃ
12. Evaṃ me sutaṃ– sāvatthiyaṃ. Tatra kho …pe… “rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Paṭhamaṃ.
13/(2). Dukkhasuttaṃ
13. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Dutiyaṃ.
14/(3). Anattasuttaṃ
14. Sāvatthinidānaṃ “Rūpaṃ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Tatiyaṃ.
15/(4). Yadaniccasuttaṃ
15. Sāvatthinidānaṃ “Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā …pe… saṅkhārā aniccā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Catutthaṃ.
16/(5). Yaṃdukkhasuttaṃ
16. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, dukkhaṃ. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Pañcamaṃ.