相应部22相应17经到23经 无我经,有因无常经,有因苦经,有因无我经,阿难经,重担经,遍知经
第17经 无我经
在舍卫城。"诸比丘,色是无我。凡是无我的,应当以正慧如实观察:'这不是我的,这不是我,这不是我的自我'。受是无我...想是无我...行是无我...识是无我。凡是无我的,应当以正慧如实观察:'这不是我的,这不是我,这不是我的自我'。如是观察...(略)...了知'不再有后有'"。
第18经 有因无常经
在舍卫城。"诸比丘,色是无常。任何因,任何缘能生起色,那也是无常。诸比丘,由无常所生的色,怎能是常呢!受是无常...想是无常...行是无常。任何因,任何缘能生起行,那也是无常。诸比丘,由无常所生的行,怎能是常呢!识是无常。任何因,任何缘能生起识,那也是无常。诸比丘,由无常所生的识,怎能是常呢!如是观察...(略)...了知'不再有后有'"。
第19经 有因苦经
在舍卫城。"诸比丘,色是苦。任何因,任何缘能生起色,那也是苦。诸比丘,由苦所生的色,怎能是乐呢!受是苦...想是苦...行是苦...识是苦。任何因,任何缘能生起识,那也是苦。诸比丘,由苦所生的识,怎能是乐呢!如是观察...(略)...了知'不再有后有'"。
第20经 有因无我经
在舍卫城。"诸比丘,色是无我。任何因,任何缘能生起色,那也是无我。诸比丘,由无我所生的色,怎能有我呢!受是无我...想是无我...行是无我...识是无我。任何因,任何缘能生起识,那也是无我。诸比丘,由无我所生的识,怎能有我呢!如是观察...(略)...了知'不再有后有'"。
第21经 阿难经
在舍卫城精舍。那时,尊者阿难来到世尊处,礼敬世尊后,坐在一旁。坐在一旁的尊者阿难对世尊说:"大德,所说的'灭,灭',是指什么法的灭而说'灭'呢?"
"阿难,色是无常、有为、缘生、坏灭法、衰败法、离贪法、灭尽法。它的灭称为'灭'。受是无常、有为、缘生、坏灭法、衰败法、离贪法、灭尽法。它的灭称为'灭'。想...行是无常、有为、缘生、坏灭法、衰败法、离贪法、灭尽法。它们的灭称为'灭'。识是无常、有为、缘生、坏灭法、衰败法、离贪法、灭尽法。它的灭称为'灭'。阿难,这些法的灭称为'灭'"。
第22经 重担经
在舍卫城。"诸比丘,我要为你们说重担、担者、担起和放下重担。且听。
什么是重担?应说是五取蕴。哪五种?色取蕴、受取蕴、想取蕴、行取蕴、识取蕴。这称为重担。
什么是担者?应说是人(补特伽罗)。即这位具如是名、如是姓的尊者。这称为担者。
什么是担起?就是能导致再生、伴随喜贪、处处欢喜的渴爱,即:欲爱、有爱、无有爱。这称为担起。
什么是放下重担?就是对该渴爱的完全离贪、灭尽、舍离、解脱、无着。这称为放下重担。"
世尊说此已。善逝说此后,师复说此:
"五蕴实为担,担者即人也;
担起世间苦,放下则为乐。
已舍重担后,不取其他担;
拔除渴爱根,无求般涅槃。"
第23经 遍知经
在舍卫城。"诸比丘,我要为你们说应被遍知的法和遍知。且听。什么是应被遍知的法?诸比丘,色是应被遍知的法,受是应被遍知的法,想是应被遍知的法,行是应被遍知的法,识是应被遍知的法。这些称为应被遍知的法。什么是遍知?诸比丘,贪的灭尽、嗔的灭尽、痴的灭尽,这称为遍知。"
巴利语原版经文
SN.22.17/(6). Yadanattāsuttaṃ
17. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, anattā. Yadanattā taṃ ‘netaṃ mama nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Chaṭṭhaṃ.
SN.22.18/(7). Sahetu-aniccasuttaṃ
18. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ. Yopi hetu, yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, rūpaṃ kuto niccaṃ bhavissati! Vedanā aniccā. Yopi hetu, yopi paccayo vedanāya uppādāya, sopi anicco. Aniccasambhūtā bhikkhave, vedanā kuto niccā bhavissati! Saññā aniccā… saṅkhārā aniccā. Yopi hetu yopi paccayo saṅkhārānaṃ uppādāya, sopi anicco. Aniccasambhūtā, bhikkhave, saṅkhārā kuto niccā bhavissanti! Viññāṇaṃ aniccaṃ. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati! Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Sattamaṃ.
SN.22.19/(8). Sahetudukkhasuttaṃ
19. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, dukkhaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi dukkho. Dukkhasambhūtaṃ, bhikkhave, rūpaṃ kuto sukhaṃ bhavissati! Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi dukkho. Dukkhasambhūtaṃ, bhikkhave, viññāṇaṃ kuto sukhaṃ bhavissati! Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Aṭṭhamaṃ.
SN.22.20/(9). Sahetu-anattasuttaṃ
20. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, anattā. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, rūpaṃ kuto attā bhavissati! Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, viññāṇaṃ kuto attā bhavissati! Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Navamaṃ.
SN.22.21/(10). Ānandasuttaṃ
21. Sāvatthiyaṃ ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “‘nirodho nirodho’ti, bhante, vuccati. Katamesānaṃ kho, bhante, dhammānaṃ nirodho ‘nirodho’ti vuccatī”ti? “Rūpaṃ kho, ānanda, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodho ‘nirodho’ti vuccati. Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tassā nirodho ‘nirodho’ti vuccati. Saññā… saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tesaṃ nirodho ‘nirodho’ti vuccati. Viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodho ‘nirodho’ti vuccati. Imesaṃ kho, ānanda, dhammānaṃ nirodho ‘nirodho’ti vuccatī”ti. Dasamaṃ.
Aniccavaggo dutiyo.
Tassuddānaṃ–
Aniccaṃ dukkhaṃ anattā, yadaniccāpare tayo;
Hetunāpi tayo vuttā, ānandena ca te dasāti.
3. Bhāravaggo
SN.22.22/(1). Bhārasuttaṃ
22. Sāvatthiyaṃ tatra kho “bhārañca vo, bhikkhave, desessāmi bhārahārañca bhārādānañca bhāranikkhepanañca. Taṃ suṇātha. Katamo ca, bhikkhave, bhāro? Pañcupādānakkhandhā tissa vacanīyaṃ. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho; ayaṃ vuccati, bhikkhave, bhāro”.
“Katamo ca, bhikkhave, bhārahāro Puggalo tissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṃgotto; ayaṃ vuccati, bhikkhave, bhārahāro.
“Katamañca bhikkhave, bhārādānaṃ? Yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ– kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, bhārādānaṃ.
“Katamañca, bhikkhave, bhāranikkhepanaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati, bhikkhave, bhāranikkhepanan”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Bhārā have pañcakkhandhā, bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.
“Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;
Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto”ti. Paṭhamaṃ.
SN.22.23/(2). Pariññasuttaṃ
23. Sāvatthinidānaṃ. “Pariññeyye ca, bhikkhave, dhamme desessāmi pariññañca. Taṃ suṇātha. Katame ca, bhikkhave, pariññeyyā dhammā? Rūpaṃ, bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo Ime vuccanti, bhikkhave, pariññeyyā dhammā. Katamā ca, bhikkhave, pariññā? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati, bhikkhave, pariññā”ti. Dutiyaṃ.