第一千二百七十二章 第一孔雀林经,第二孔雀林经,第三孔雀林经,不善经,过失经,不平等经,不净经,第一损害经,第二损害经, 第三损害经,第四损害经,礼敬经,晨分经 增支部3集144经到156经
增支部3集144经到156经
144 第一孔雀林经
一时,世尊住在王舍城孔雀林的游方者园。在那里,世尊召唤比丘们说:"诸比丘。"比丘们回应说:"尊者。"世尊如是说:
"诸比丘,具足三法的比丘,是究竟解脱者、究竟安稳者、究竟梵行者、究竟圆满者,是人天中最胜者。是哪三法?无学戒蕴、无学定蕴、无学慧蕴。诸比丘,具足这三法的比丘,是究竟解脱者、究竟安稳者、究竟梵行者、究竟圆满者,是人天中最胜者。"
145 第二孔雀林经
"诸比丘,具足三法的比丘,是究竟解脱者、究竟安稳者、究竟梵行者、究竟圆满者,是人天中最胜者。是哪三法?神变神通、他心神通、教诫神通。诸比丘,具足这三法的比丘,是究竟解脱者、究竟安稳者、究竟梵行者、究竟圆满者,是人天中最胜者。"
146 第三孔雀林经
"诸比丘,具足三法的比丘,是究竟解脱者、究竟安稳者、究竟梵行者、究竟圆满者,是人天中最胜者。是哪三法?正见、正智、正解脱。诸比丘,具足这三法的比丘,是究竟解脱者、究竟安稳者、究竟梵行者、究竟圆满者,是人天中最胜者。"
147 不善经
"诸比丘,具足三法者,如实投生于地狱。是哪三法?身不善业、语不善业、意不善业。诸比丘,具足这三法者,如实投生于地狱。
诸比丘,具足三法者,如实投生于天界。是哪三法?身善业、语善业、意善业。诸比丘,具足这三法者,如实投生于天界。"
148 过失经
"诸比丘,具足三法者,如实投生于地狱。是哪三法?有过失的身业、有过失的语业、有过失的意业。诸比丘,具足这三法者,如实投生于地狱。
诸比丘,具足三法者,如实投生于天界。是哪三法?无过失的身业、无过失的语业、无过失的意业。诸比丘,具足这三法者,如实投生于天界。"
149 不平等经
"诸比丘[具足三法者,如实投生于地狱]。不平等的身业、不平等的语业、不平等的意业。诸比丘[具足这三法者,如实投生于地狱]。
诸比丘,具足三法者[如实投生于天界]。平等的身业、平等的语业、平等的意业。诸比丘[具足这三法者,如实投生于天界]。"
150 不净经
"诸比丘[具足三法者,如实投生于地狱]。不净的身业、不净的语业、不净的意业。诸比丘[具足这三法者,如实投生于地狱]。
诸比丘[具足三法者,如实投生于天界]。清净的身业、清净的语业、清净的意业。诸比丘,具足这三法者,如实投生于天界。"
151第一损害经
"诸比丘,具足三法的愚人、无智者、非善人,会自我损害毁灭,为智者所呵责,且造作诸多不善。是哪三法?不善身业、不善语业、不善意业。诸比丘,具足这三法的愚人、无智者、非善人,会自我损害毁灭,为智者所呵责,且造作诸多不善。
诸比丘,具足三法的智者、有慧者、善人,不会自我损害毁灭,不为智者所呵责,且造作诸多善业。是哪三法?善身业、善语业、善意业。"
152 第二损害经
"诸比丘,具足三法[的人]...即:有过失的身业、有过失的语业、有过失的意业...
诸比丘,具足三法[的人]...即:无过失的身业、无过失的语业、无过失的意业..."
153 第三损害经
"诸比丘,具足三法[的人]...即:不平等的身业、不平等的语业、不平等的意业...
诸比丘,具足三法[的人]...即:平等的身业、平等的语业、平等的意业..."
154 第四损害经
"诸比丘,具足三法[的人]...即:不净的身业、不净的语业、不净的意业...
诸比丘,具足三法[的人]...即:清净的身业、清净的语业、清净的意业。诸比丘,具足这三法的智者、有慧者、善人,不会自我损害毁灭,不为智者所呵责,且造作诸多善业。"
155 - 礼敬经:
"诸比丘,有这三种礼敬。是哪三种?以身、以语、以意。诸比丘,这就是三种礼敬。"
156 - 晨分经:
"诸比丘,若众生于晨分时以身行善行、以语行善行、以意行善行,那对他们来说是善好的晨分。
诸比丘,若众生于日中时以身行善行、以语行善行、以意行善行,那对他们来说是善好的日中。
诸比丘,若众生于傍晚时以身行善行、以语行善行、以意行善行,那对他们来说是善好的傍晚。"
偈颂:
"善星宿、善吉祥、善黎明、善起身,
善时刻、善时候、善供养于梵行。
正当的身业行、正当的语业行,
正当的意业行、正当的志愿立。
行作正当事、得正当利益。
得此利益者、于佛教增长,
愿与诸亲眷、安乐无病痛。"
结语:
这是第五品 吉祥品。
其摄颂为:
不善与过失、不平等不净,
四损害礼敬、晨分共十经。
第三个五十经已完。
巴利语原版经文
144/ 11. Paṭhamamoranivāpasuttaṃ
144. Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Asekkhena sīlakkhandhena, asekkhena samādhikkhandhena, asekkhena paññākkhandhena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti. Ekādasamaṃ.
145/ 12. Dutiyamoranivāpasuttaṃ
145. “Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Iddhipāṭihāriyena ādesanāpāṭihāriyena, anusāsanīpāṭihāriyena– imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti. Dvādasamaṃ.
146/ 13. Tatiyamoranivāpasuttaṃ
146. “Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā– imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti. Terasamaṃ.
Yodhājīvavaggo cuddasamo.
Tassuddānaṃ–
Yodho parisamittañca, uppādā kesakambalo;
Sampadā vuddhi tayo, assā tayo moranivāpinoti.
(15) 5. Maṅgalavaggo
147/ 1. Akusalasuttaṃ
147. “Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena– imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
“Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena– imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge”ti. Paṭhamaṃ.
148/ 2. Sāvajjasuttaṃ
148. “Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena– imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
“Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena– imehi kho …pe… evaṃ sagge”ti. Dutiyaṃ.
149/ 3. Visamasuttaṃ
149. “Tīhi bhikkhave …pe… visamena kāyakammena, visamena vacīkammena, visamena manokammena– imehi kho …pe… evaṃ niraye.
“Tīhi bhikkhave, dhammehi …pe… samena kāyakammena, samena vacīkammena, samena manokammena– imehi kho …pe… evaṃ sagge”ti. Tatiyaṃ.
150/ 4. Asucisuttaṃ
150. “Tīhi, bhikkhave …pe… asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena– imehi kho …pe… evaṃ niraye.
“Tīhi, bhikkhave …pe… sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena– imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge”ti. Catutthaṃ.
151/ 5. Paṭhamakhatasuttaṃ
151. “Tīhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena– imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.
“Tīhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi tīhi? Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena …pe…. Pañcamaṃ.
152/ 6. Dutiyakhatasuttaṃ
152. “Tīhi, bhikkhave …pe… sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena …pe….
“Tīhi bhikkhave …pe… anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena …pe…. Chaṭṭhaṃ.
153/ 7. Tatiyakhatasuttaṃ
153. “Tīhi, bhikkhave …pe… visamena kāyakammena, visamena vacīkammena, visamena manokammena …pe….
“Tīhi bhikkhave …pe… samena kāyakammena, samena vacīkammena, samena manokammena …pe…. Sattamaṃ.
154/ 8. Catutthakhatasuttaṃ
154. “Tīhi, bhikkhave …pe… asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena …pe….
“Tīhi, bhikkhave …pe… sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena– imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī”ti. Aṭṭhamaṃ.
155/ 9. Vandanāsuttaṃ
155. “Tisso imā, bhikkhave, vandanā. Katamā tisso? Kāyena, vācāya, manasā– imā kho, bhikkhave, tisso vandanā”ti. Navamaṃ.
156/ 10. Pubbaṇhasuttaṃ
156. “Ye bhikkhave, sattā pubbaṇhasamayaṃ kāyena sucaritaṃ caranti vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, supubbaṇho, bhikkhave, tesaṃ sattānaṃ.
“Ye, bhikkhave, sattā majjhanhikasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, sumajjhanhiko, bhikkhave, tesaṃ sattānaṃ.
“Ye bhikkhave, sattā sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, susāyanho, bhikkhave, tesaṃ sattānan”ti.
“Sunakkhattaṃ sumaṅgalaṃ, suppabhātaṃ suhuṭṭhitaṃ;
Sukhaṇo sumuhutto ca, suyiṭṭhaṃ brahmacārisu.
“Padakkhiṇaṃ kāyakammaṃ, vācākammaṃ padakkhiṇaṃ;
Padakkhiṇaṃ manokammaṃ, paṇīdhi te padakkhiṇe.
Padakkhiṇāni katvāna, labhantatthe padakkhiṇe.
“Te atthaladdhā sukhitā, viruḷhā buddhasāsane;
Arogā sukhitā hotha, saha sabbehi ñātibhī”ti. Dasamaṃ. Maṅgalavaggo pañcamo.
Tassuddānaṃ–
Akusalañca sāvajjaṃ, visamāsucinā saha;
Caturo khatā vandanā, pubbaṇhena ca te dasāti.
Tatiyo paṇṇāsako samatto.