第四十章 应该对谁恭敬有礼?

相应部7相应15经/慢刚愎经(婆罗门相应/有偈篇/祇夜)


有个时候,有个叫骄慢的婆罗门住在舍卫城,他不尊敬父母,不尊敬老师,不尊敬兄长。


那时,佛陀正在为大众说法,那个骄慢婆罗门心里就想:「出家人乔达摩(佛陀)正在为大众说法,我也去凑凑热闹吧,看看他长什么样子。如果出家人乔达摩对我说话,我就对他说话,如果他不理我,不跟我说话,我也不理他,不与他说话」。想完,这个骄慢婆罗门就来到佛陀的住所,他看见佛陀被听法的大众团团围住,无法走进佛陀,于是就默默的站在人群之外。


那时,佛陀正在为大众解答问题,没有与骄慢婆罗门说话。骄慢婆罗门心里就想:「这个出家人乔达摩好大的架子,我来了他既然不前来迎接我,我可是舍卫城里知名的祭祀学者,我穿的衣服如此的尊贵华丽,他不可能没有看见,这个出家人乔达摩连最基本的礼仪都不懂,应该是个愚昧无知的人,我还是回去吧,不要浪费我宝贵的时间」。骄慢婆罗门想完后就准备转身离去。


那个时候,佛陀早就知道骄慢婆罗门心里想什么了,佛陀对准备离去的骄慢婆罗门说到:“婆罗门,请留步,骄傲自大、目中无人对一个求法者来说不太好,婆罗门你既然来了,就应该善于使用这次机会来解除你心中的疑惑,而不是一言不发、傲慢无礼的转身离去。你如果离去,会让你失去开启智慧的机会,会让你失去获得正确修行方法的机会,如来刚才没有与你说话,那是因为如来正在解答大众的问题。”


这时,佛陀说偈言:


「婆罗门勿慢,若为此来者。


  婆罗门来者,即善达其用。」


骄慢婆罗门听到佛陀对自己说的话,非常的吃惊,他心里想:「出家人乔达摩,他又不认识我,他怎么知道我心里想什么呢?」


骄慢婆罗门于是走到佛陀的身边,这时,他立刻全身趴在地上,用头触碰佛陀的双脚,用嘴亲吻佛陀的双脚,以表示他对佛陀至高无上的崇敬之心。他之后用手指着自己,向佛陀报上他的名字:“大德,我是骄慢婆罗门!大德,我是骄慢婆罗门。”


那时,在佛陀周围听法的大众都异口同声的说到:“简直不可思议呀,这个骄慢婆罗门,他对自己的父母都不尊敬,他对自己的老师都不尊敬,他对自己的兄长都不尊敬,然而,他今天却在这里对世尊行五体投地之礼,要知道这个礼仪是至高无上,最崇敬的礼节,真是想不到这个骄慢婆罗门居然变化的这么快。”


这时,佛陀对骄慢婆罗门说:“婆罗门,你可以起来了,你在如来的身边坐下吧,你现在已经将心中的傲慢烦恼除灭了,你内心已经对如来生起了净信之心。”


骄慢婆罗门坐下后对佛陀说:“世尊,应该对谁恭敬有礼?应该尊敬谁?应该崇敬谁?应该对谁虔诚恭敬的供养?”


这时,骄慢婆罗门说偈言:


「应向谁恭敬,应对谁尊奉。


  应予敬重谁,并予善供谁。」


佛陀对骄慢婆罗门说:“应该对自己的父母、兄长、老师恭敬有礼。应该尊敬他们,应该崇敬他们,应该虔诚恭敬的供养他们。应该对受持戒律的出家人、修行人恭敬有礼,应该对已经证悟解脱果位的出家人、修行人恭敬有礼,应该虔诚恭敬的供养这些受持戒律的出家人、修行人,应该虔诚恭敬的供养这些已经证悟解脱果位的出家人、修行人。应该对那些断恶修善、乐善好施、多行善事的人,恭敬有礼。不要在内心中生起傲慢之心,不要轻视世间的一切人、众生。应该将傲慢之心、轻视之心全部灭除殆尽、抛弃舍离。这样就不会被骄傲自大、目中无人的烦恼和痛苦束缚和捆绑,这样就从骄傲自大、目中无人的烦恼和痛苦中解脱了出来。”


这时,佛陀说偈言:


「对于母及父,乃至年长兄。


  授业恩师长,应该行谦让。


  应尊此等人,且敬此等者。


  予供此等人,是为善供养。


  持戒正行人,清净解脱者。


  对此诸善众,行无上礼敬。


  骄慢与强傲,应当皆舍去。」


佛陀说法后,骄慢婆罗门对佛陀说:“世尊,您说的太好了,您的教导我会铭记于心,我会按您所说的法去修行的。世尊,请您让我皈依您吧,我愿意受持您制定的戒律,我愿意按您的正法去修行。我愿意终身都成为您的在家修行弟子。”


佛陀接受了骄慢婆罗门的皈依。


巴利语原版经文


SN.7.15/(5). Mānatthaddhasuttaṃ

   201. Sāvatthinidānaṃ Tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti. Atha kho mānatthaddhassa brāhmaṇassa etadahosi– “ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Sace maṃ samaṇo gotamo ālapissati, ahampi taṃ ālapissāmi. No ce maṃ samaṇo gotamo ālapissati, ahampi nālapissāmī”ti. Atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Atha kho bhagavā taṃ nālapi. Atha kho mānatthaddho brāhmaṇo– ‘nāyaṃ samaṇo gotamo kiñci jānātī’ti tatova puna nivattitukāmo ahosi. Atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi–

   “Na mānaṃ brāhmaṇa sādhu, atthikassīdha brāhmaṇa;

   Yena atthena āgacchi, tamevamanubrūhaye”ti.

   Atha kho mānatthaddho brāhmaṇo– “cittaṃ me samaṇo gotamo jānātī”ti tattheva bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati, nāmañca sāveti– “mānatthaddhāhaṃ, bho gotama, mānatthaddhāhaṃ, bho gotamā”ti. Atha kho sā parisā abbhutacittajātā ahosi– ‘acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti; atha ca pana samaṇe gotame evarūpaṃ paramanipaccakāraṃ karotī’ti. Atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca– “alaṃ, brāhmaṇa uṭṭhehi, sake āsane nisīda. Yato te mayi cittaṃ pasannan”ti. Atha kho mānatthaddho brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi–

   “Kesu na mānaṃ kayirātha, kesu cassa sagāravo;

   Kyassa apacitā assu, kyassu sādhu supūjitā”ti.

   “Mātari pitari cāpi, atho jeṭṭhamhi bhātari;

   Ācariye catutthamhi, tesu na mānaṃ kayirātha.

   Tesu assa sagāravo, tyassa apacitā assu.

   Tyassu sādhu supūjitā.

   “Arahante sītībhūte, katakicce anāsave;

   Nihacca mānaṃ athaddho, te namasse anuttare”ti.

   Evaṃ vutte, mānatthaddho brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.


“第四十章 应该对谁恭敬有礼?” 的相关文章

第三章 世间有谁可以不衰老和死亡?

相应部3相应3经/老死经(憍萨罗相应/有偈篇/祇夜)有个时候骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王对佛陀说:“世尊,已经出生在世间的人或者有生命的众生,有哪一个是可以永远不衰老、永远不死的呢?有那种出生在世间可以免除衰老和死亡的人或者众生吗?”佛陀说:“大王,只要出生在世间,任何的人...

第四章 谁才是让别人喜欢和拥护的人?

相应部3相应4经/可爱经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐好,他对佛陀说:“世尊,我独自静坐的时候,心里面生起了这样的念想:「什么样的人是让大家喜欢和拥护的人?什么样的人是让大家不喜欢、厌恶的人?」世尊,我自己是这样来回答这个问题的:...

第五章 谁才是真正保护好了自己的人?

相应部3相应5经/已自己守护经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王坐下对佛陀说:“世尊,我独自静坐的时候,内心生起了这样的念想:「谁保护好了自己?谁没有保护好自己?」世尊,我是这样回答这个问题的:任何人只要他们的身体行为做恶事,口说恶语,内心生...

第六章 富有后能够管束好自己的人很少

相应部3相应6经/少经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我独自静坐的时候,内心生起这样的念想:在世间获得大量财富、富甲天下的人,他们在获得巨额财富后,不沉迷享受,不放任自己胡作非为,不贪求对欲望的满足,不侵害别...

第八章 爱自己胜过爱其他人

相应部3相应8经/茉莉经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王与茉莉王后在王宫中最高的楼阁顶层眺望远方,波斯匿王这时对茉莉王后说:“茉莉,我现在有个问题想要问你,你如实的回答我,好吗?”茉莉王后回答:“大王,您有什么问题要问我,请说。”波斯匿王说:“茉莉,对于你来说,你对世间任何人...

第十五章 抢劫别人就是抢劫自己

相应部3相应15经/战斗经第二(憍萨罗相应/有偈篇/祇夜)有个时候,摩揭陀国的阿闍世王率领军队突袭占领了迦尸国,并且率领军队入侵骄萨罗国,骄萨罗国的波斯匿王仓促应战,由于准备不足,波斯匿王的军队出师不利,被阿闍世王的军队击败。波斯匿王退守骄萨罗国的首都舍卫城。波斯匿王在舍卫城中与大臣们紧急的召开军事...