第二十六章 杀死什么能让自己不生烦恼?

7.婆罗门相应

1.阿罗汉品

相应部7相应1经/大那若尼经(婆罗门相应/有偈篇/祇夜)


有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,那个时候,有一位叫婆罗堕若的婆罗门,他的妻子大那若尼对佛法僧三宝有坚固的信心。有一次大那若尼给婆罗堕若婆罗门送饭,不小心跌倒了,她虔诚恭敬的诵念三次:“南无本师释迦牟尼佛!南无本师释迦牟尼佛!南无本师释迦牟尼佛!”


她诵念佛陀圣号的时候,婆罗堕若婆罗门对大那若尼说:“你在干啥?什么时候都要皈依称赞那个秃头出家人,你这个贱货,我要立刻去戳穿他的假面具,让你看清楚他的本来面目,我要立刻去与他论辩,让他无言以对,揭露出他的愚昧无知。”


大那若尼说:“婆罗门,请你收回你刚才傲慢的言语,虔诚忏悔!人界、天界、魔界、梵天界中的人、天神、魔君、出家人、修行人、大梵天王(创造神)都无法论辩胜过世尊,他们都要虔诚恭敬的听世尊说法,他们都要虔诚恭敬的顶礼世尊,而你却在这里大言不惭的恶语诽谤世尊,如果你认为自己真的有本事,你就去与世尊论辩吧,你去了就知道了,我所言非虚。”


那时,婆罗堕若婆罗门火冒三丈、暴跳如雷的来到佛陀的住所,他见到佛陀后就怒气冲冲的对佛陀说:“杀死什么后,能够睡的安稳?杀死什么后,才不会产生忧愁和悲伤?杀死什么后,才不会产生烦恼和痛苦?杀死什么后,是你乔达摩(佛陀)也会赞叹的?”


这时,婆罗堕若婆罗门,说偈言:


「杀何物乐寝,杀何物不悲。


  杀害何一法,瞿昙卿赞叹。」


佛陀回答:“杀死愤怒后可以睡的安稳;杀死愤怒后就不会产生忧愁和悲伤;杀死愤怒后,就不会产生烦恼和痛苦。婆罗门你现在被愤怒毒害,还以为自己吃到了蜜糖,赶快除掉这个祸害自己的愤怒毒根吧!杀害愤怒,是圣者也会赞叹的事情,因为杀害除灭愤怒后,就不会产生忧愁和悲伤。杀害除灭愤怒后,就不会产生烦恼和痛苦。”


这时,佛陀说偈言:


「杀忿是乐寝,杀忿无有悲。


  婆罗门毒根,以为最上蜜。


  忿怒之杀害,圣者是赞赏。


  如是之杀法,其杀无有悲。」


佛陀回答婆罗堕若婆罗门后,婆罗堕若婆罗门立刻意识到愤怒是让自己烦恼和痛苦的根源,于是他就对佛陀说:“大德,您刚才的回答恰到好处,您让我意识了我自己的烦恼和痛苦,我刚才深陷愤怒的烦恼中,还不自知,既然还要找您论辩,幸亏您把我从愤怒的烈火中拉了出来,不然我还会继续的被愤怒的烈火焚烧,痛苦不堪。


大德,您为我说的正法,犹如将歪斜的东西扶正,将隐藏的东西显现出来;您为我说的正法,犹如为迷路的人指引正确的道路,犹如在黑暗中点亮灯火,让在黑暗中的人能够看见东西。大德,您说的其他正法,也是这样的吧。大德,请让我皈依您,请让我皈依您的法,请让我皈依您的僧团,我愿意受持具足戒,我愿意成为您的出家弟子,我愿意在您这里出家修行。”


佛陀接受了婆罗堕若婆罗门的皈依。婆罗堕若受持具足戒后,就按佛陀的正法去修行,他独自隐居,不放逸身、口、意的行为,断恶修善,精进的修行。婆罗堕若为证悟成就解脱的果位而出家,修行各种清净的如来正法。有一天他证悟彻知了:自己从这世开始就不会再次投生转世了,自己在世间的修行已经圆满,应该做的事情已经做好,不会再有生死轮回的烦恼和痛苦产生了。他知道自己已经证悟了解脱的果位,尊者婆罗堕若成为了佛陀众多阿罗汉弟子中的一位。


巴利语原版经文


7. Brāhmaṇasaṃyuttaṃ

1. Arahantavaggo

SN.7.1/(1) Dhanañjānīsuttaṃ

   187. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa dhanañjānī nāma brāhmaṇī abhippasannā hoti buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī bhāradvājagottassa brāhmaṇassa bhattaṃ upasaṃharantī upakkhalitvā tikkhattuṃ udānaṃ udānesi–

   “Namo tassa bhagavato arahato sammāsambuddhassa;

   Namo tassa bhagavato arahato sammāsambuddhassa;

   Namo tassa bhagavato arahato sammāsambuddhassā”ti

   Evaṃ vutte, bhāradvājagotto brāhmaṇo dhanañjāniṃ brāhmaṇiṃ etadavoca– “evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati. Idāni tyāhaṃ, vasali, tassa satthuno vādaṃ āropessāmī”ti. “Na khvāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo tassa bhagavato vādaṃ āropeyya arahato sammāsambuddhassa. Api ca tvaṃ, brāhmaṇa, gaccha, gantvā vijānissasī”ti.

   Atha kho bhāradvājagotto brāhmaṇo kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi–

   “Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati.

   Kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti.

   “Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati.

   Kodhassa visamūlassa, madhuraggassa brāhmaṇa.

   Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti.

   Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti.

   Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.


“第二十六章 杀死什么能让自己不生烦恼?” 的相关文章

第六章 富有后能够管束好自己的人很少

相应部3相应6经/少经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我独自静坐的时候,内心生起这样的念想:在世间获得大量财富、富甲天下的人,他们在获得巨额财富后,不沉迷享受,不放任自己胡作非为,不贪求对欲望的满足,不侵害别...

第九章 杀害生命的供养有福德可言吗?

相应部3相应9经/牲祭经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王准备举办为国家祈福的祭祀大会,波斯匿王为此预备好了五百头公牛、五百头小公牛、五百头小母牛、五百只公山羊、五百只母山羊,他准备在祭祀大典上将这些公牛、山羊全部都捆绑到祭坛的大石柱上杀害掉作为对上天的供养。波斯匿王还为此预备...

第十八章 要与善友、善人、善的群体在一起

相应部3相应18经/善友经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王,来到佛陀的住所,顶礼佛陀后,他在一旁坐下,波斯匿王对佛陀说:“世尊,我独自静坐的时候,心中生起了这样的念想:世尊您曾经说过,要与善的团体、善的朋友、善的伴侣、善人在一起,不要与恶的团体、恶的朋友、恶的伴侣、恶人在一起...

第二十二章 没有谁可以逃过死亡

相应部3相应22经/祖母经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,佛陀对波斯匿王说:“大王,你为什么脸上挂着泪珠?发生了什么事情?你从何而来?”波斯匿王回答:“世尊,我慈祥的老祖母过世了,我正在王宫为老祖母举行丧礼,每当我想到老祖母在世...

第二十四章 供养谁获得的福德果报最大?

相应部3相应24经/弓术经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后他在一旁坐下,波斯匿王对佛陀说:“世尊,应该将自己的财物施舍给哪些人呢?应该布施供养什么人呢?”佛陀说:“大王,施舍、布施供养那些真正需要帮助的人,施舍、布施供养那些能够让你断恶修善,解除烦恼...

第二十五章 衰老死亡来临的时候怎么办?

相应部3相应25经/如山经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,他在一旁坐下,佛陀对波斯匿王说:“大王,你今天风尘仆仆的来到如来这里,你是从什么地方而来呢?”波斯匿王说:“世尊,我刚刚巡视地方而来,我作为骄萨罗国的国王,每天都要处理很多国家大事,当然我有...