第一千二百七十一章 成就经,增长经,未调驯的马经,中等马经,良驹经 增支部3集139经到143经
增支部3集139经到143经
139. 成就经
"比丘们,有这三种成就。哪三种?信仰成就、戒行成就、智慧成就 - 比丘们,这就是三种成就。"第六。
140. 增长经
"比丘们,有这三种增长。哪三种?信仰增长、戒行增长、智慧增长 - 比丘们,这就是三种增长。"第七。
141. 未调驯的马经
"比丘们,我将讲述三种未调驯的马和三种未调驯的人。请仔细听,好好思考,我将讲说。""是的,尊者。"那些比丘回答世尊。世尊如此说道:
"比丘们,什么是三种未调驯的马?在这里,比丘们,有一种未调驯的马速度快,但不美观,也不高大。在这里,比丘们,又有一种未调驯的马速度快且美观,但不高大。在这里,比丘们,又有一种未调驯的马速度快、美观且高大。比丘们,这就是三种未调驯的马。
"比丘们,什么是三种未调驯的人?在这里,比丘们,有一种未调驯的人速度快,但不美观,也不高大。在这里,比丘们,又有一种未调驯的人速度快且美观,但不高大。在这里,比丘们,又有一种未调驯的人速度快、美观且高大。
"比丘们,怎样的未调驯的人速度快,但不美观,也不高大?在这里,比丘们,一位比丘如实了知'这是苦'......如实了知'这是导向苦灭的道路'。我说这是他的速度。但是当被问及阿毗达摩和律的问题时,他犹豫不决,无法回答。我说这不是他的美观。而且他不能获得衣服、食物、住处、医药等必需品。我说这不是他的高大。比丘们,这就是一个速度快,但不美观,也不高大的未调驯的人。
"比丘们,怎样的未调驯的人速度快且美观,但不高大?在这里,比丘们,一位比丘如实了知'这是苦'......如实了知'这是导向苦灭的道路'。我说这是他的速度。而且当被问及阿毗达摩和律的问题时,他能回答,不会犹豫。我说这是他的美观。但是他不能获得衣服、食物、住处、医药等必需品。我说这不是他的高大。比丘们,这就是一个速度快且美观,但不高大的未调驯的人。
"比丘们,怎样的未调驯的人速度快、美观且高大?在这里,比丘们,一位比丘如实了知'这是苦'......如实了知'这是导向苦灭的道路'。我说这是他的速度。而且当被问及阿毗达摩和律的问题时,他能回答,不会犹豫。我说这是他的美观。而且他能获得衣服、食物、住处、医药等必需品。我说这是他的高大。比丘们,这就是一个速度快、美观且高大的未调驯的人。比丘们,这就是三种未调驯的人。"第八。
142. 中等马经
"比丘们,我将讲述三种中等马和三种中等人。请仔细听,好好思考,我将讲说。""是的,尊者。"那些比丘回答世尊。世尊如此说道:
"比丘们,什么是三种中等马?在这里,比丘们,有一种中等马速度快,但不美观,也不高大。在这里,比丘们,又有一种中等马速度快且美观,但不高大。在这里,比丘们,又有一种中等马速度快、美观且高大。比丘们,这就是三种中等马。
"比丘们,什么是三种中等人?在这里,比丘们,有一种中等人速度快,但不美观,也不高大。在这里,比丘们,又有一种中等人速度快且美观,但不高大。在这里,比丘们,又有一种中等人速度快、美观且高大。
"比丘们,怎样的中等人速度快,但不美观,也不高大?在这里,比丘们,一位比丘由于五下分结的消除而成为化生者,在那里入般涅槃,不再从那个世界回来。我说这是他的速度。但是当被问及阿毗达摩和律的问题时,他犹豫不决,无法回答。我说这不是他的美观。而且他不能获得衣服、食物、住处、医药等必需品。我说这不是他的高大。比丘们,这就是一个速度快,但不美观,也不高大的中等人。
"比丘们,怎样的中等人速度快且美观,但不高大?在这里,比丘们,一位比丘由于五下分结的消除而成为化生者,在那里入般涅槃,不再从那个世界回来。我说这是他的速度。而且当被问及阿毗达摩和律的问题时,他能回答,不会犹豫。我说这是他的美观。但是他不能获得衣服、食物、住处、医药等必需品。我说这不是他的高大。比丘们,这就是一个速度快且美观,但不高大的中等人。
"比丘们,怎样的中等人速度快、美观且高大?在这里,比丘们,一位比丘由于五下分结的消除而成为化生者,在那里入般涅槃,不再从那个世界回来。我说这是他的速度。而且当被问及阿毗达摩和律的问题时,他能回答,不会犹豫。我说这是他的美观。而且他能获得衣服、食物、住处、医药等必需品。我说这是他的高大。比丘们,这就是一个速度快、美观且高大的中等人。比丘们,这就是三种中等人。"第九。
143. 良驹经
"比丘们,我将讲述三种良驹和三种优秀的人。请仔细听,好好思考,我将讲说。""是的,尊者。"那些比丘回答世尊。世尊如此说道:
"比丘们,什么是三种良驹?在这里,比丘们,有一种良驹......速度快、美观且高大。比丘们,这就是三种良驹。
"比丘们,什么是三种优秀的人?在这里,比丘们,有一种优秀的人......速度快、美观且高大。
"比丘们,怎样的优秀的人......速度快、美观且高大?在这里,比丘们,一位比丘由于诸漏的灭尽,在现法中自证无漏心解脱、慧解脱,并安住其中。我说这是他的速度。而且当被问及阿毗达摩和律的问题时,他能回答,不会犹豫。我说这是他的美观。而且他能获得衣服、食物、住处、医药等必需品。我说这是他的高大。比丘们,这就是一个速度快、美观且高大的优秀的人。比丘们,这就是三种优秀的人。"第十。
巴利语原版经文
139/ 6. Sampadāsuttaṃ
139. “Tisso imā, bhikkhave, sampadā. Katamā tisso? Saddhāsampadā, sīlasampadā, paññāsampadā– imā kho, bhikkhave, tisso sampadā”ti. Chaṭṭhaṃ.
140/ 7. Vuddhisuttaṃ
140. “Tisso imā, bhikkhave, vuddhiyo. Katamā tisso? Saddhāvuddhi, sīlavuddhi, paññāvuddhi– imā kho, bhikkhave, tisso vuddhiyo”ti. Sattamaṃ.
141/ 8. Assakhaḷuṅkasuttaṃ
141. “Tayo ca, bhikkhave, assakhaḷuṅke desessāmi tayo ca purisakhaḷuṅke. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katame ca, bhikkhave, tayo assakhaḷuṅkā? Idha bhikkhave, ekacco assakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assakhaḷuṅkā.
“Katame ca, bhikkhave, tayo purisakhaḷuṅkā? Idha, bhikkhave, ekacco purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
“Kathañca, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.
“Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno.
“Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisakhaḷuṅkā”ti. Aṭṭhamaṃ.
142/ 9. Assaparassasuttaṃ
142. “Tayo ca, bhikkhave, assaparasse desessāmi tayo ca purisaparasse. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katame ca, bhikkhave, tayo assaparassā? Idha, bhikkhave, ekacco assaparasso javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assaparasso javasampanno hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assaparassā.
“Katame ca, bhikkhave, tayo purisaparassā? Idha, bhikkhave, ekacco purisaparasso javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisaparasso javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave ekacco purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
“Kathañca bhikkhave, purisaparasso javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhiviniye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajja-parikkhārānaṃ Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.
“Kathañca, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti; vaṇṇasampanno ca, na ārohapariṇāhasampanno.
“Kathañca bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisaparassā”ti. Navamaṃ.
143/ 10. Assājānīyasuttaṃ
143. “Tayo ca, bhikkhave, bhadre assājānīye desessāmi tayo ca bhadre purisājānīye. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katame ca, bhikkhave, tayo bhadrā assājānīyā? Idha, bhikkhave, ekacco bhadro assājānīyo …pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhadrā assājānīyā.
“Katame ca bhikkhave, tayo bhadrā purisājānīyā? Idha, bhikkhave, ekacco bhadro purisājānīyo …pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
“Kathañca, bhikkhave, bhadro purisājānīyo …pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhadrā purisājānīyā”ti. Dasamaṃ.