第三十六章 耕种解脱的田地
2.优婆塞品
相应部7相应11经/耕田婆罗堕若经(婆罗门相应/有偈篇/祇夜)
有个时候,佛陀住在摩揭陀国一那罗的村庄中,有一天,婆罗堕若婆罗门正在让仆人赶着五百头牛犁地,播种。
那时,佛陀中午前穿好法衣,拿着饭钵,来到婆罗堕若婆罗门耕田的地方化缘饭食。到了饭点,农作的仆人们拿着盆碗打菜吃饭。婆罗堕若婆罗门看见佛陀也在排队,就走过去对佛陀说:“你是谁?你是我的仆人吗?你有农作耕田吗?在这里排队吃饭的都是干过活的人,你如果想吃这里的饭,就的去帮我耕田,你耕种田地后,就可以在这里吃饭。我们这里不提供白食,没有耕田的人,不能在这里吃饭,你听清楚了没有!”
佛陀说:“婆罗门,如来已经耕田,播种。所以可以在这里排队吃饭。”
婆罗堕若婆罗门说:“哦哟,你还是个出家人,睁眼说瞎话呀,我刚才一直在监督他们耕田播种,没有看见你的身影呀,你说你耕田播种了,你耕田播种的农具:轭、锄、犁、镵、刺棒在哪里?还有你的耕牛在哪里?你自称已经耕过田了,已经播过种了,可是我根本就没有看见你耕田播种,那么你这位辛勤的农夫,请你告诉我们,如何让我们知道你已经耕过田,播过种了?出家人!别说瞎话!我可不是被骗大的!你想在我这里骗吃骗喝,没门,我不信你们那套,我还是那句话,要吃这里的饭,就要先去耕田播种。你要么老老实实的去耕田播种,要么赶快从我面前消失,不然我就叫人收拾你了,听到没有!”
这时,婆罗门说偈言:
「汝自云农夫,我不见汝耕。
我问农夫语,何知汝耕种。」
佛陀说:“如来以清净的信心为种子。以管束好自己的行为,言语,念想不去做恶行,断恶修善,受持好戒律作为雨水。智慧是如来的耕地用的锄与犁。羞耻心,自省心是如来推动犁向前移动的犁头镵。以内心清净安定为捆绑耕牛的绳子。以内心生起正念,善念为驱赶耕牛前进的棍棒。以守护好身体行为,口说言语不做恶行,来控制胃里食物的消耗,保证耕田的体力。如来用正确的修行来割去田里的杂草,得到清净无染的解脱。持之以恒,精进的修行是如来耕作时的耐力和持久力。放下世间的一切负担,重荷,解除世间一切的束缚捆绑就是如来的耕牛。如来的内心已经不会再生起或挂念善恶的念想,不会在生起或挂念功德和罪业的念想,不会再生起或挂念世间一切的事物事情,这就是耕地农作持续平稳的运行。这样持之以恒,长久的去修行,这样持之以恒,长久的去耕地,不会再回头,不会再后退。持续的向前修行,持续的向前耕地也不会产生喜怒哀乐等等一切挂念和执着的念想。这就是如来耕作的田,用这样的方法耕田,播种,能够解除世间一切烦恼和痛苦的摧残和折磨。用这样的方法耕田,播种,能够从生死轮回的煎熬和痛苦中永远的解脱出来。用这样的方法耕田,播种,能够获得不生不灭的解脱果实。”
这时,佛陀说偈言:
「信仰是种子,锻炼是甘雨。
智慧犁为锄,惭乃为犁镵。
定为是其绳,正念我刺棒。
守身及守语,以知食之量,
正行割杂草,清净无污染。
精进乃我负,重荷立牡牛。
无着运安稳,行而无有归,
行前亦无悲,如是我耕耘,
不死是果实,以为此耕耘,
我悉脱苦恼。」
佛陀说法后,婆罗堕若婆罗门惊讶的看着佛陀说:“大德,您耕种的可不是一般的田地呀,您收获的不是一般的果实呀!请您原谅我刚才对您的无礼行为。大德,这里给仆人吃的饭菜太难吃了,请您到我的住处去吃饭,我将会为您准备好上等的饭菜,供您享用。”
佛陀说:“婆罗门,如来已经为你说法,就不应该再接受你的饮食供养,如来不是为了你的饮食供养才说法的,如来是想让你开启智慧,具足正确的修行观念。如果你执意要在如来说法后,供养如来饮食,那就是不如法的行为。因为过去的诸佛如来外出化缘饭食,如果众生没有在如来说法之前供养如来,那么如来就不会再接受众生的供养,诸佛如来随顺因缘,众生没有第一时间供养如来,说明因缘不具足,诸佛如来为众生说法为的是让他们解除烦恼和痛苦,为的是让他们开启智慧,不是为了获得供养而说法。婆罗门,你可以将这些饮食供养给其他的出家人,修行人。你不用为没有供养饮食给如来而感到自责,因为你内心中不正确的见解已经被如来除灭,你内心中由此产生出来的烦恼也已经被如来除灭,你现在已经知道如来是如何耕种田地的,已经知道如何耕种田地才能获得不生不灭解脱生死轮回的果实,你内心不正确的见解已经被如来纠正,你错误的见解已经被如来平息,除灭。受持戒律的出家人,修行人,就是世间人获得福德的田地,布施供养受持戒律的出家人,修行人就能为自己种植出很多福德和功德,而福德功德的多少决定了投生的类别,福德功德深厚的众生投生到富贵之家,上生到天界享福,甚至于从生死轮回的煎熬和痛苦中永远的解脱出来。福德薄弱,罪业深重的众生投生到贫贱之家,下堕到地狱,饿鬼,畜生三恶道受苦。因此世间的人,众生都应该尽快的为自己的现在世,未来世积聚福德功德,不要等到临死的时候才来后悔没有种植福德和功德。”
这时,佛陀说偈言:
「唱偈非为食,婆罗门有此。
知见者非法,诸佛之唱偈。
非为获供养,如来顺因缘,
说法不为利,婆罗门供养,
广施正行人,以事奉饮食,
为求功德田。」
巴利语原版经文
2. Upāsakavaggo
SN.7.11/(1). Kasibhāradvājasuttaṃ
197. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme. Tena kho pana samayena kasibhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa kammanto tenupasaṅkami.
Tena kho pana samayena kasibhāradvājassa brāhmaṇassa parivesanā vattati. Atha kho bhagavā yena parivesanā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvā bhagavantaṃ etadavoca– “ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi. Tvampi, samaṇa, kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū”ti. “Ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī”ti. Na kho mayaṃ passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balībadde vā, atha ca pana bhavaṃ gotamo evamāha– “ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī”ti Atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi–
“Kassako paṭijānāsi, na ca passāmi te kasiṃ;
Kassako pucchito brūhi, kathaṃ jānemu taṃ kasin”ti.
“Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;
Hirī īsā mano yottaṃ, sati me phālapācanaṃ.
“Kāyagutto vacīgutto, āhāre udare yato;
Saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.
“Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ.
Gacchati anivattantaṃ, yattha gantvā na socati.
“Evamesā kasī kaṭṭhā, sā hoti amatapphalā;
Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī”ti.
“Bhuñjatu bhavaṃ gotamo. Kassako bhavaṃ. Yañhi bhavaṃ gotamo amatapphalampi kasiṃ kasatī”ti.
“Gāthābhigītaṃ me abhojaneyyaṃ, sampassataṃ brāhmaṇa nesa dhammo.
Gāthābhigītaṃ panudanti buddhā, dhamme sati brāhmaṇa vuttiresā.
“Aññena ca kevalinaṃ mahesiṃ, khīṇāsavaṃ kukkuccavūpasantaṃ.
Annena pānena upaṭṭhahassu, khettañhi taṃ puññapekkhassa hotī”ti.
Evaṃ vutte, kasibhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama …pe… ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.