第一千二百七十章 隐藏经,刻印经,战士经,众经,朋友经,生起经,毛毯经 增支部3集132经到138经
增支部3集132经到138经
132 隐藏经
"比丘们,有三种事物隐藏时会带来利益,公开则不会。哪三种?比丘们,女人隐藏时会带来利益,公开则不会;比丘们,婆罗门的咒语隐藏时会带来利益,公开则不会;比丘们,邪见隐藏时会带来利益,公开则不会。比丘们,这三种事物隐藏时会带来利益,公开则不会。
比丘们,有三种事物公开时会发光,隐藏则不会。哪三种?比丘们,月亮公开时会发光,隐藏则不会;比丘们,太阳公开时会发光,隐藏则不会;比丘们,如来宣说的法和律公开时会发光,隐藏则不会。比丘们,这三种事物公开时会发光,隐藏则不会。"
133 刻印经
"比丘们,世间存在这三种人。哪三种?像在石头上刻印的人、像在地上刻印的人、像在水上刻印的人。
比丘们,什么是像在石头上刻印的人?在这里,某人经常生气。他的愤怒长期持续。比丘们,就像在石头上刻的印记不会被风或水很快抹去,会长久存在;同样地,比丘们,这里某人经常生气。他的愤怒长期持续。比丘们,这被称为像在石头上刻印的人。
比丘们,什么是像在地上刻印的人?在这里,某人经常生气。但他的愤怒不会长期持续。比丘们,就像在地上刻的印记会被风或水很快抹去,不会长久存在;同样地,比丘们,这里某人经常生气。但他的愤怒不会长期持续。比丘们,这被称为像在地上刻印的人。
比丘们,什么是像在水上刻印的人?在这里,某人即使被严厉地、粗暴地、不愉快地责骂,也能保持和谐、融洽、友好。比丘们,就像在水上刻的印记会很快消失,不会长久存在;同样地,比丘们,这里某人即使被严厉地、粗暴地、不愉快地责骂,也能保持和谐、融洽、友好。比丘们,这被称为像在水上刻印的人。比丘们,这就是世间存在的三种人。"
这是第十经。
这是拘尸那罗品第十三。
其摘要如下:
拘尸那罗、争论、乔达摩、婆罗豆婆遮、迦吒、两位阿那律、隐藏和刻印,共十经。
战士品
134 战士经
"比丘们,具备三种素质的战士值得国王使用,值得国王享用,被视为国王的一部分。哪三种?在这里,比丘们,战士能远射、能准确射中目标、能击破大军。比丘们,具备这三种素质的战士值得国王使用,值得国王享用,被视为国王的一部分。同样地,比丘们,具备三种素质的比丘值得供养......是世间无上的福田。哪三种?在这里,比丘们,比丘能远射、能准确射中目标、能击破大军。
比丘们,比丘如何能远射?在这里,比丘们,比丘如实以正慧观察任何色,无论是过去、未来、现在,内在或外在,粗大或细微,低劣或高尚,远或近,都视为'这不是我的,这不是我,这不是我的自我'。任何受......任何想......任何行......任何识,无论是过去、未来、现在,内在或外在,粗大或细微,低劣或高尚,远或近,都视为'这不是我的,这不是我,这不是我的自我'。比丘们,这就是比丘如何能远射。
比丘们,比丘如何能准确射中目标?在这里,比丘们,比丘如实了知'这是苦';如实了知'这是苦的起因';如实了知'这是苦的止息';如实了知'这是导向苦止息的道路'。比丘们,这就是比丘如何能准确射中目标。
比丘们,比丘如何能击破大军?在这里,比丘们,比丘击破巨大的无明之蕴。比丘们,这就是比丘如何能击破大军。比丘们,具备这三种素质的比丘值得供养......是世间无上的福田。"
这是第一经。
135 众经
"比丘们,有这三种众。哪三种?受高举教导的众、受质问教导的众、受限度教导的众。比丘们,这就是三种众。"
这是第二经。
136 朋友经
"比丘们,具备三种素质的朋友应当亲近。哪三种?给予难以给予之物、做难以做到之事、忍受难以忍受之事。比丘们,具备这三种素质的朋友应当亲近。"
这是第三经。
137 生起经
"比丘们,无论如来出现与否,这个界、法住性、法定性都是确立的。一切行无常。如来完全觉悟、完全理解这一点。觉悟后、理解后,他解释、教导、宣布、建立、揭示、分析、阐明'一切行无常'。比丘们,无论如来出现与否,这个界、法住性、法定性都是确立的。一切行是苦。如来完全觉悟、完全理解这一点。觉悟后、理解后,他解释、教导、宣布、建立、揭示、分析、阐明'一切行是苦'。比丘们,无论如来出现与否,这个界、法住性、法定性都是确立的。一切法无我。如来完全觉悟、完全理解这一点。觉悟后、理解后,他解释、教导、宣布、建立、揭示、分析、阐明'一切法无我'。"
这是第四经。
138 毛毯经
"比丘们,就像在所有织物中,毛毯被认为是最差的。比丘们,毛毯在冷天是冷的,在热天是热的,颜色难看,气味难闻,触感不好。同样地,比丘们,在所有外道沙门婆罗门的学说中,末伽梨的学说被认为是最差的。
比丘们,末伽梨这个愚人持有这样的观点:'没有业,没有行为,没有精进'。比丘们,过去的阿罗汉、正等正觉者都是业论者、行为论者、精进论者。比丘们,末伽梨这个愚人否定他们,说:'没有业,没有行为,没有精进'。比丘们,未来的阿罗汉、正等正觉者也将是业论者、行为论者、精进论者。比丘们,末伽梨这个愚人否定他们,说:'没有业,没有行为,没有精进'。比丘们,我现在作为阿罗汉、正等正觉者也是业论者、行为论者、精进论者。比丘们,末伽梨这个愚人也否定我,说:'没有业,没有行为,没有精进'。
比丘们,就像在河口设置渔网会给许多鱼带来伤害、痛苦、灾难和毁灭;同样地,比丘们,末伽梨这个愚人似乎在人间设置了一张网,给许多众生带来伤害、痛苦、灾难和毁灭。"
这是第五经。
巴利语原版经文
132/ 9. Paṭicchannasuttaṃ
132. “Tīṇimāni, bhikkhave, paṭicchannāni āvahanti, no vivaṭāni. Katamāni tīṇi? Mātugāmo, bhikkhave, paṭicchanno āvahati, no vivaṭo; brāhmaṇānaṃ, bhikkhave, mantā paṭicchannā āvahanti, no vivaṭā micchādiṭṭhi, bhikkhave, paṭicchannā āvahati, no vivaṭā. Imāni kho, bhikkhave, tīṇi paṭicchannāni āvahanti, no vivaṭāni.
“Tīṇimāni bhikkhave, vivaṭāni virocanti, no paṭicchannāni. Katamāni tīṇi? Candamaṇḍalaṃ, bhikkhave, vivaṭaṃ virocati, no paṭicchannaṃ; sūriyamaṇḍalaṃ, bhikkhave, vivaṭaṃ virocati, no paṭicchannaṃ; tathāgatappavedito dhammavinayo, bhikkhave, vivaṭo virocati, no paṭicchanno. Imāni kho, bhikkhave, tīṇi vivaṭāni virocanti, no paṭicchannānī”ti. Navamaṃ.
133/ 10. Lekhasuttaṃ
133. “Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo. Katamo ca, bhikkhave, pāsāṇalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pāsāṇalekhūpamo puggalo.
“Katamo ca, bhikkhave, pathavilekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pathaviyā lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pathavilekhūpamo puggalo.
“Katamo ca, bhikkhave, udakalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Seyyathāpi, bhikkhave, udake lekhā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Ayaṃ vuccati, bhikkhave, udakalekhūpamo puggalo. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin”ti. Dasamaṃ.
Kusināravaggo terasamo.
Tassuddānaṃ–
Kusinārabhaṇḍanā ceva, gotamabharaṇḍuhatthako;
Kaṭuviyaṃ dve anuruddhā, paṭicchannaṃ lekhena te dasāti.
(14) 4. Yodhājīvavaggo
134/ 1. Yodhājīvasuttaṃ
134. “Tīhi bhikkhave, aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Katamehi tīhi Idha, bhikkhave, yodhājīvo dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā. Imehi, kho, bhikkhave, tīhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Evamevaṃ kho, bhikkhave, tīhi aṅgehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi tīhi? Idha, bhikkhave, bhikkhu dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā.
“Kathañca, bhikkhave, bhikkhu dūre pātī hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbaṃ vedanaṃ – ‘netaṃ mama, nesohamasmsmmi na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbaṃ saññaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhāre– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhave, bhikkhu dūre pātī hoti.
“Kathañca, bhikkhave, bhikkhu akkhaṇavedhī hoti? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu akkhaṇavedhī hoti.
“Kathañca, bhikkhave, bhikkhu mahato kāyassa padāletā hoti? Idha, bhikkhave, bhikkhu mahantaṃ avijjākkhandhaṃ padāleti. Evaṃ kho, bhikkhave, bhikkhu mahato kāyassa padāletā hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassā”ti. Paṭhamaṃ.
135/ 2. Parisāsuttaṃ
135. “Tisso imā, bhikkhave, parisā. Katamā tisso? Ukkācitavinītā parisā, paṭipucchāvinītā parisā, yāvatāvinītā parisā– imā kho, bhikkhave, tisso parisā”ti. Dutiyaṃ.
136/ 3. Mittasuttaṃ
136. “Tīhi bhikkhave, aṅgehi samannāgato mitto sevitabbo. Katamehi tīhi? duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati– imehi kho, bhikkhave, tīhi aṅgehi samannāgato mitto sevitabbo”ti. Tatiyaṃ.
137/ 4. Uppādāsuttaṃ
137. “Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā aniccā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti– ‘sabbe saṅkhārā aniccā’ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā dukkhā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti– ‘sabbe saṅkhārā dukkhā’ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe dhammā anattā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti– ‘sabbe dhammā anattā’”ti. Catutthaṃ.
138/ 5. Kesakambalasuttaṃ
138. “Seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo, duggandho, dukkhasamphasso. Evamevaṃ kho, bhikkhave, yāni kānici puthusamaṇabrāhmaṇavādānaṃ makkhalivādo tesaṃ paṭikiṭṭho akkhāyati.
“Makkhali, bhikkhave, moghapuriso evaṃvādī evaṃdiṭṭhi– ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriyan’ti. Yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva ahesuṃ kiriyavādā ca vīriyavādā ca. Tepi, bhikkhave, makkhali moghapuriso paṭibāhati– ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriyan’ti. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca vīriyavādā ca. Tepi, bhikkhave, makkhali moghapuriso paṭibāhati– ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriyan’ti. Ahampi, bhikkhave, etarahi arahaṃ sammāsambuddho kammavādo ceva kiriyavādo ca vīriyavādo ca. Mampi, bhikkhave, makkhali moghapuriso paṭibāhati– ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriyan’”ti.
“Seyyathāpi bhikkhave, nadīmukhe khippaṃ uḍḍeyya bahūnaṃ macchānaṃ ahitāya dukkhāya anayāya byasanāya; evamevaṃ kho, bhikkhave, makkhali moghapuriso manussakhippaṃ maññe loke uppanno bahūnaṃ sattānaṃ ahitāya dukkhāya anayāya byasanāyā”ti. Pañcamaṃ.