第十九章 如何正确合理的使用财富

相应部3相应19经/无子者经第一(憍萨罗相应/有偈篇/祇夜)


有个时候,骄萨罗国的波斯匿王中午来到佛陀的住所,顶礼佛陀后,他在一旁坐下。佛陀对波斯匿王说:“大王,你今天这么早,中午就到如来这里来了,你从什么地方赶过来的呢?”


波斯匿王说:“世尊,是这样的,舍卫城中最大钱庄的老板刚刚过世了,他是个孤人,没有孩子和亲人继承他的财产,按照我们国家的规定没有继承人的财产是要收归国库的,我刚才正在办理接收钱庄老板财产的事情,正在让下属搬运他的财产到国库里。世尊,你不知道,这个钱庄的老板他拥有的黄金就价值八百万,更不用说其他的什么白银和珠宝了,他这样的富有,可是我们发现这个老板吃的却是发酸变臭米糠熬成的粥,他穿的是打上了三个大补丁的麻布衣服,他坐是老旧不堪,用树叶当伞盖的牛车,我们实在是想不通,他这样的富有,为什么要去过如此寒酸的生活,他的财产最后也被国家全部接收了,他实在是不值呀。”


佛陀说:“大王,正如你所说,确实是这样的,大王,当一些人他们获得大量财富后,既不让自己享用获得快乐和喜悦,也不让父母享用获得快乐和喜悦;既不让妻子孩子享用获得快乐和喜悦,也不让自己的仆人、工人、佣人享用获得快乐和喜悦;既不让朋友、同事享用获得快乐和喜悦,也不供养出家人、修行人来为自己种植上生天界,甚至于解脱生死轮回的福德和功德。当他们的财富还没有正确合理使用的时候,就被国王没收了,就被盗贼偷盗抢劫了,就被大火烧毁了,就被洪水淹没冲走了,就被不孝子孙抢夺去了,大王,他们的这些财富还没有被正确合理的使用就被国王、大火、洪水、盗贼、不孝子孙没收、毁灭、抢夺去了,他们的这些财富没有为他们种植下半点的福德和功德就耗尽了是非常可惜的。”


大王,犹如人迹罕至,没有人去的地方有一个大湖泊,湖水碧波荡漾、清澈无暇、清爽甘甜,湖中有冰清玉洁的莲花在盛开,湖泊两岸的景色美不胜收,可是却没有人去取用湖泊中的水,既没有人会去喝湖泊中的水,也没有人会到湖泊中沐浴,当然就更没有人会用湖水做其他的事情了,大王,当这些湖水没有被取用就全部干涸消失掉了,这些湖水就没有正确合理的使用,这些湖水就变成了毫无意义的摆设。同样的道理,大王,当一些人他们获得大量财富后,他们既不让自己享用获得快乐和喜悦,也不让父母享用获得快乐和喜悦;既不让妻子孩子享用获得快乐和喜悦,也不让自己的仆人、工人、佣人享用获得快乐和喜悦;既不让朋友、同事享用获得快乐和喜悦,也不供养出家人、修行人为自己种植上生到天界,甚至于解脱生死轮回的福德和功德。那他们的这些财富就没有正确合理的使用,当他们的财富被国王没收,被盗贼偷盗抢劫,被大火烧毁,被洪水淹没冲走,被不孝子孙抢夺去,他们的这些财富就如同没有取用就干涸消失掉的湖水一样,没有为自己种植下半点的福德和功德就耗尽了,他们的财富就变成了毫无意义的摆设,这些财富没有被正确合理的使用就耗尽了,是非常可惜的。


而,大王,当一些人他们获得大量的财富后,既让自己享用获得快乐和喜悦,也让父母享用获得快乐和喜悦;既让妻子孩子享用获得快乐和喜悦,也让自己的仆人、工人、佣人享用获得快乐和喜悦;既让朋友、同事享用获得快乐和喜悦,也供养出家人、修行人为自己种植上生天界的福德和功德,甚至于为解脱生死轮回种植福德和功德,他们如果这样去使用自己的财富,就是正确合理的使用了财富,当他们这样去使用自己的财富的时候,他们由此获得的福德和功德,国王无法没收,盗贼无法偷盗抢劫,大火无法烧毁,洪水无法淹没冲走,不孝子孙无法抢夺去,这些财富的正确使用给他们种植出来的福德和功德是任何人、任何事物都无法没收、抢夺、损坏掉的,他们的财富被转换成为了福德和功德,这些福德和功德将会随时都陪伴在他们的左右,让他们生在富贵之家,让他们上生到天界享福,甚至于让他们永远的从生死轮回中解脱出来。


大王,犹如在村庄和城市的不远处有一个大湖泊,湖水碧波荡漾、清澈无暇、清爽甘甜,湖中有冰清玉洁的莲花在盛开,湖泊两岸的景色美不胜收,周边的人会取用湖水,他们会饮用甘甜爽口的湖水,他们会在湖泊中沐浴,他们会用湖水灌溉稻田,他们会按心中所想需要用到水的事情去取用湖水。大王,这样当湖泊里的水被正确合理的取用后,这些湖水就能利益周边的人,就算以后湖泊干涸消失了,在它干涸消失之前它也利益了很多在周边生活的人,也起到了很大的作用,而不是没有使用就干涸消失掉了,不是毫无作用的摆设。同样的道理,大王,当一些人他们获得大量财富后,他们既让自己享用获得快乐和喜悦,也让父母享用获得快乐和喜悦;既让妻子孩子享用获得快乐和喜悦,也让自己的仆人、工人、佣人享用获得快乐和喜悦;既让朋友、同事享用获得快乐和喜悦,也供养出家人、修行人为自己种植上生天界的福德和功德,甚至于为自己种植下解脱出生死轮回的福德和功德。当他们的财富这样正确合理的使用后,他们用这些财富种植出来的福德和功德,国王无法没收,盗贼无法偷盗抢劫,大火无法烧毁,洪水无法淹没冲走,不孝子孙无法抢夺去,他们这样正确使用财富种植出来的福德和功德,是任何人、任何事物都无法没收、抢夺、损坏掉的,这些福德和功德会随时都陪伴在他们的左右,他们种植出来的这些福德和功德,会让他们生在富贵之家,上生到天界享福,甚至于让他们永远的从生死轮回中解脱出来,他们的这些财富转换成为了福德和功德,他们的财富被正确合理的使用了,就如同被大众取用的湖水一样,利益了很多的人,他们的这些财富在利益大众的同时,也为他们自己种植下了很多福德和功德。他们的财富不是没有正确使用就耗散掉了,不是毫无作用的摆设。


如同没有人去的深山密林,甘甜爽口的水没有人饮用就干涸掉了,这些获得大量财富、愚昧无知的人,他们自己不享用,也不给他人享用;有智慧和才德的人,他们获得大量的财富后,自己享用也供给他人享用,他们把这些财富供给亲人、大众使用,他们的行为是无可挑剔的,是不会受到大众谴责的,他们最终会因为供给亲人、大众使用自己的财富而种植出大量的福德和功德,这些福德和功德会让他们上生到天界享福,甚至于让他们从生死轮回中永远的解脱出来。”

这时,佛陀说偈言:


「如无人山野清水,无人饮用自行灭。


  若犹卑人得富者,不自用亦不与他。


  英雄识者以得富,自用并供其他事。


  彼贤者养亲族群,无被非难行天界。」


巴利语原版经文


SN.3.19/(9). Paṭhama-aputtakasuttaṃ

   130. Sāvatthinidānaṃ. Atha kho rājā pasenadi kosalo divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca– “handa, kuto nu tvaṃ, mahārāja, āgacchasi divā divassā”ti?

   “Idha, bhante, sāvatthiyaṃ seṭṭhi gahapati kālaṅkato. Tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi. Asīti, bhante, satasahassāni hiraññasseva, ko pana vādo rūpiyassa Tassa kho pana, bhante, seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi– kaṇājakaṃ bhuñjati bilaṅgadutiyaṃ. Evarūpo vatthabhogo ahosi– sāṇaṃ dhāreti tipakkhavasanaṃ. Evarūpo yānabhogo ahosi– jajjararathakena yāti paṇṇachattakena dhāriyamānenā”ti.

   “Evametaṃ, mahārāja, evametaṃ, mahārāja! Asappuriso kho, mahārāja, uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti, na mātāpitaro sukheti pīṇeti, na puttadāraṃ sukheti pīṇeti, na dāsakammakaraporise sukheti pīṇeti, na mittāmacce sukheti pīṇeti, na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā aparibhuñjiyamāne rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti, no paribhogaṃ.

   “Seyyathāpi, mahārāja, amanussaṭṭhāne pokkharaṇī acchodakā sītodakā sātodakā setodakā supatitthā ramaṇīyā. Taṃ jano neva hareyya na piveyya na nahāyeyya na yathāpaccayaṃ vā kareyya. Evañhi taṃ, mahārāja, udakaṃ sammā aparibhuñjiyamānaṃ parikkhayaṃ gaccheyya no paribhogaṃ. Evameva kho, mahārāja, asappuriso uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti, na mātāpitaro sukheti pīṇeti, na puttadāraṃ sukheti pīṇeti, na dāsakammakaraporise sukheti pīṇeti, na mittāmacce sukheti pīṇeti, na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā aparibhuñjiyamāne rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti, no paribhogaṃ.

   “Sappuriso ca kho, mahārāja, uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti, mātāpitaro sukheti pīṇeti, puttadāraṃ sukheti pīṇeti, dāsakammakaraporise sukheti pīṇeti, mittāmacce sukheti pīṇeti, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā paribhuñjiyamāne neva rājāno haranti na corā haranti, na aggi ḍahati, na udakaṃ vahati, na appiyā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti, no parikkhayaṃ.

   “Seyyathāpi, mahārāja, gāmassa vā nigamassa vā avidūre pokkharaṇī acchodakā sītodakā sātodakā setodakā supatitthā ramaṇīyā. Tañca udakaṃ jano hareyyapi piveyyapi nahāyeyyapi yathāpaccayampi kareyya. Evañhi taṃ, mahārāja, udakaṃ sammā paribhuñjiyamānaṃ paribhogaṃ gaccheyya, no parikkhayaṃ. Evameva kho, mahārāja, sappuriso uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti, mātāpitaro sukheti pīṇeti, puttadāraṃ sukheti pīṇeti, dāsakammakaraporise sukheti pīṇeti, mittāmacce sukheti pīṇeti, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā paribhuñjiyamāne neva rājāno haranti, na corā haranti, na aggi ḍahati, na udakaṃ vahati, na appiyā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti, no parikkhayan”ti.

   “Amanussaṭṭhāne udakaṃva sītaṃ, tadapeyyamānaṃ parisosameti.

   Evaṃ dhanaṃ kāpuriso labhitvā, nevattanā bhuñjati no dadāti.

   Dhīro ca viññū adhigamma bhoge, so bhuñjati kiccakaro ca hoti.

   So ñātisaṅghaṃ nisabho bharitvā, anindito saggamupeti ṭhānan”ti.


“第十九章 如何正确合理的使用财富” 的相关文章

第二章 内心生起哪三种念想会让自己受到伤害?

相应部3相应2经/男子经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他问佛陀:“世尊,当人的内心生起什么的时候,就会对自己不利,让自己产生痛苦,无法安乐?”佛陀说:“大王,当人的内心生起了三种念想的时候,就会对自己不利,让自己产生痛苦,无法...

第七章 在公堂上说假话的原因

相应部3相应7经/法庭经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我经常在公堂上看见很多有巨额财富,有大量黄金珠宝,有无数田地房产,有无数仆人粮食的王室贵族、祭司、富豪,他们因为贪得无厌的缘故,他们因为想要获得更多利益...

第十七章 什么方法可以让自己长久的获益?

相应部3相应17经/不放逸经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,他在一旁坐下,波斯匿王对佛陀说:“世尊,世间有没有一种方法,是可以让自己的现在世获得利益,也可以让自己的未来世获得利益呢?有没有让自己的当世和来世都能获得好处的方法呢?”佛陀说:“大王,有...

第二十八章 如何让怒火熄灭?

相应部7相应3经/阿修罗王经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,阿修罗王听说婆罗堕婆阇婆罗门已经皈依佛陀,出家修行后,就勃然大怒,他带着几百个士兵来到佛陀的住所。阿修罗王命令士兵们对佛陀无礼的谩骂,恶意的中伤。波斯匿王得知阿修罗王的行为后,就立刻派出两千多名士兵将...

第三十二章 清净是循序渐进修行出来的

相应部7相应7经/概要经(婆罗门相应/有偈篇/祇夜)有个时候,清净婆罗门来到佛陀的住所,顶礼佛陀后,他在一旁坐好。清净婆罗门对佛陀说:“世尊,世间所有的婆罗门修行人都不清净,即便他们受持戒律,修习各种苦行。这个世间只有智慧和身口意修行都圆满的人才是最清净的人,也就是说只有那些受持戒律,由此让内心清净...

第三十三章 佛陀说法随顺因缘,不为利养

相应部7相应8经/拜火经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,那个时候,有个拜火教的婆罗门正在为火供做准备,他煮好奶酪乳粥,放置好各种祭火的供品,准备举行拜火祭祀的仪式。这时,佛陀在中午前穿好法衣,拿着饭钵,进入舍卫城不分贫富贵贱挨家挨户的化缘饭食。当佛陀化缘来到拜...