第一千二百五十六章 学习经,第一学处经 增支部3集86经到87经

增支部3集86经到87经


86. 学习经


这时,有一位比丘来到世尊面前。来到后,向世尊礼拜,然后坐在一旁。坐在一旁的那位比丘对世尊说:


"尊者,人们说'学习者,学习者'。尊者,要到什么程度才算是学习者呢?"


"比丘,因为他在学习,所以被称为学习者。他学习什么呢?他学习增上戒、增上心、增上慧。比丘,因为他在学习,所以被称为学习者。"


"对于正在学习的学习者,遵循正直之道,

首先在灭尽中获得智慧,然后紧接着得到完全的智慧。

之后,对于已从智慧中解脱的人,他确实获得这样的智慧:

'我的解脱是不动摇的',因为他已断尽了生存的束缚。"


第五经


87. 第一学处经


"比丘们,这一百五十多条学处每半月诵出一次,善良家族的子弟们出于自爱而学习。比丘们,有三种学处,所有这些都包含在其中。哪三种?增上戒学、增上心学、增上慧学 - 比丘们,这就是三种学处,所有这些都包含在其中。


"在这里,比丘们,一位比丘在戒律方面做到完全,在定力方面做到一定程度,在智慧方面做到一定程度。对于那些小小的学处,他有时违犯,有时又改正。为什么呢?比丘们,因为我并没有说他在这方面是不可能的。但是对于那些构成梵行基础、适合梵行的学处,他在戒律上是稳固的、坚定的,他接受并遵守这些学处。他因断除三结而成为预流者,不堕恶道,必定证悟。


"再者,比丘们,一位比丘在戒律方面做到完全,在定力方面做到一定程度,在智慧方面做到一定程度。对于那些小小的学处,他有时违犯,有时又改正。为什么呢?比丘们,因为我并没有说他在这方面是不可能的。但是对于那些构成梵行基础、适合梵行的学处,他在戒律上是稳固的、坚定的,他接受并遵守这些学处。他因断除三结,减轻贪、嗔、痴而成为一来者,仅再来此世间一次就能终结苦。


"再者,比丘们,一位比丘在戒律方面做到完全,在定力方面做到完全,在智慧方面做到一定程度。对于那些小小的学处,他有时违犯,有时又改正。为什么呢?比丘们,因为我并没有说他在这方面是不可能的。但是对于那些构成梵行基础、适合梵行的学处,他在戒律上是稳固的、坚定的,他接受并遵守这些学处。他因断除五下分结而成为化生者,在那里证得涅槃,不再从那个世界回来。


"再者,比丘们,一位比丘在戒律方面做到完全,在定力方面做到完全,在智慧方面也做到完全。对于那些小小的学处,他有时违犯,有时又改正。为什么呢?比丘们,因为我并没有说他在这方面是不可能的。但是对于那些构成梵行基础、适合梵行的学处,他在戒律上是稳固的、坚定的,他接受并遵守这些学处。他因漏尽而在现法中自知自证,实现无漏的心解脱、慧解脱。


"因此,比丘们,部分实践者部分成就,完全实践者完全成就。比丘们,我说这些学处并非无效。"


第六经


巴利语原版经文


86/ 5. Sekkhasuttaṃ

   86. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca–

   “‘Sekho, sekho’ti, bhante, vuccati. Kittāvatā nu kho, bhante, sekho hotī”ti? “Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccatī”ti.

  “Sekhassa sikkhamānassa, ujumaggānusārino;

  Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.

  “Tato aññāvimuttassa, ñāṇaṃ ve hoti tādino.

  Akuppā me vimuttīti, bhavasaṃyojanakkhaye”ti. Pañcamaṃ.


87/ 6. Paṭhamasikkhāsuttaṃ

   87. “Sādhikamidaṃ bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā adhipaññāsikkhā– imā kho, bhikkhave, tisso sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati.

   “Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni, tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

   “Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.

   “Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

   “Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

   “Iti kho, bhikkhave, padesaṃ padesakārī ārādheti paripūraṃ paripūrakārī. Avañjhāni tvevāhaṃ, bhikkhave, sikkhāpadāni vadāmī”ti. Chaṭṭhaṃ.


“第一千二百五十六章 学习经,第一学处经 增支部3集86经到87经” 的相关文章

第四章 谁才是让别人喜欢和拥护的人?

相应部3相应4经/可爱经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐好,他对佛陀说:“世尊,我独自静坐的时候,心里面生起了这样的念想:「什么样的人是让大家喜欢和拥护的人?什么样的人是让大家不喜欢、厌恶的人?」世尊,我自己是这样来回答这个问题的:...

第六章 富有后能够管束好自己的人很少

相应部3相应6经/少经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我独自静坐的时候,内心生起这样的念想:在世间获得大量财富、富甲天下的人,他们在获得巨额财富后,不沉迷享受,不放任自己胡作非为,不贪求对欲望的满足,不侵害别...

第二十章 什么是死后可以带走的?

相应部3相应20经/无子者经第二(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王中午去拜见佛陀,他顶礼佛陀后在一旁坐下,佛陀说:“大王,你从什么地方而来?”波斯匿王说:“世尊,还是昨天那件事情,世尊,我昨天来过您这里,告诉过您我正在处理钱庄老板财产的事情,昨天我们舍卫城里有个钱庄的老板过世了...

第二十六章 杀死什么能让自己不生烦恼?

7.婆罗门相应1.阿罗汉品相应部7相应1经/大那若尼经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,那个时候,有一位叫婆罗堕若的婆罗门,他的妻子大那若尼对佛法僧三宝有坚固的信心。有一次大那若尼给婆罗堕若婆罗门送饭,不小心跌倒了,她虔诚恭敬的诵念三次:“南无本师释迦牟尼佛!南...

第三十七章 多次的播种才能多次的收获果实

相应部7相应12经/优达亚经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀中午穿好法衣,拿着饭钵,进入舍卫城挨家挨户,不分贫富贵贱的化缘饭食,有个叫优陀亚的婆罗门看见佛陀来到自己的住处,就将佛陀的饭钵盛满米饭和斋菜。几天后,佛陀第二次来到优陀亚婆罗门的住处,优陀亚婆罗门又恭敬的供养给佛陀可口的饭菜。又过...

第四十四章 孝顺奉养父母的果报

相应部7相应19经/扶养母亲者经(婆罗门相应/有偈篇/祇夜)有个时候,有一个婆罗门来到佛陀的住所,他顶礼佛陀后,对佛陀说:“世尊,我用别人施舍、布施给我的饮食来奉养父母可以吗?我这样做能够为自己种植下很多福德吗?”佛陀说:“婆罗门,孝顺奉养父母是你应该做的事情,只要你不违反所在国家的法律,不管是别人...