第一千二百五十六章 学习经,第一学处经 增支部3集86经到87经
增支部3集86经到87经
86. 学习经
这时,有一位比丘来到世尊面前。来到后,向世尊礼拜,然后坐在一旁。坐在一旁的那位比丘对世尊说:
"尊者,人们说'学习者,学习者'。尊者,要到什么程度才算是学习者呢?"
"比丘,因为他在学习,所以被称为学习者。他学习什么呢?他学习增上戒、增上心、增上慧。比丘,因为他在学习,所以被称为学习者。"
"对于正在学习的学习者,遵循正直之道,
首先在灭尽中获得智慧,然后紧接着得到完全的智慧。
之后,对于已从智慧中解脱的人,他确实获得这样的智慧:
'我的解脱是不动摇的',因为他已断尽了生存的束缚。"
第五经
87. 第一学处经
"比丘们,这一百五十多条学处每半月诵出一次,善良家族的子弟们出于自爱而学习。比丘们,有三种学处,所有这些都包含在其中。哪三种?增上戒学、增上心学、增上慧学 - 比丘们,这就是三种学处,所有这些都包含在其中。
"在这里,比丘们,一位比丘在戒律方面做到完全,在定力方面做到一定程度,在智慧方面做到一定程度。对于那些小小的学处,他有时违犯,有时又改正。为什么呢?比丘们,因为我并没有说他在这方面是不可能的。但是对于那些构成梵行基础、适合梵行的学处,他在戒律上是稳固的、坚定的,他接受并遵守这些学处。他因断除三结而成为预流者,不堕恶道,必定证悟。
"再者,比丘们,一位比丘在戒律方面做到完全,在定力方面做到一定程度,在智慧方面做到一定程度。对于那些小小的学处,他有时违犯,有时又改正。为什么呢?比丘们,因为我并没有说他在这方面是不可能的。但是对于那些构成梵行基础、适合梵行的学处,他在戒律上是稳固的、坚定的,他接受并遵守这些学处。他因断除三结,减轻贪、嗔、痴而成为一来者,仅再来此世间一次就能终结苦。
"再者,比丘们,一位比丘在戒律方面做到完全,在定力方面做到完全,在智慧方面做到一定程度。对于那些小小的学处,他有时违犯,有时又改正。为什么呢?比丘们,因为我并没有说他在这方面是不可能的。但是对于那些构成梵行基础、适合梵行的学处,他在戒律上是稳固的、坚定的,他接受并遵守这些学处。他因断除五下分结而成为化生者,在那里证得涅槃,不再从那个世界回来。
"再者,比丘们,一位比丘在戒律方面做到完全,在定力方面做到完全,在智慧方面也做到完全。对于那些小小的学处,他有时违犯,有时又改正。为什么呢?比丘们,因为我并没有说他在这方面是不可能的。但是对于那些构成梵行基础、适合梵行的学处,他在戒律上是稳固的、坚定的,他接受并遵守这些学处。他因漏尽而在现法中自知自证,实现无漏的心解脱、慧解脱。
"因此,比丘们,部分实践者部分成就,完全实践者完全成就。比丘们,我说这些学处并非无效。"
第六经
巴利语原版经文
86/ 5. Sekkhasuttaṃ
86. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca–
“‘Sekho, sekho’ti, bhante, vuccati. Kittāvatā nu kho, bhante, sekho hotī”ti? “Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccatī”ti.
“Sekhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.
“Tato aññāvimuttassa, ñāṇaṃ ve hoti tādino.
Akuppā me vimuttīti, bhavasaṃyojanakkhaye”ti. Pañcamaṃ.
87/ 6. Paṭhamasikkhāsuttaṃ
87. “Sādhikamidaṃ bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā adhipaññāsikkhā– imā kho, bhikkhave, tisso sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati.
“Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni, tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
“Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.
“Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
“Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
“Iti kho, bhikkhave, padesaṃ padesakārī ārādheti paripūraṃ paripūrakārī. Avañjhāni tvevāhaṃ, bhikkhave, sikkhāpadāni vadāmī”ti. Chaṭṭhaṃ.