相应部12相应4经到9经 毗婆尸经,尸弃经,毗舍浮经,拘留孙经,拘那含牟尼经,迦叶经

相应部12相应4经到9经(因缘相应/因缘篇/修多罗)


4.毗婆尸经


在舍卫城居住......"比丘们,毗婆尸世尊、阿罗汉、正等正觉者在成佛之前,作为菩萨时就有这样的想法:'这个世界真是苦啊,人们出生、衰老、死亡、离开这个世界又投生到另一个世界。然而人们却不了解如何从这种苦,特别是老和死中解脱出来。什么时候才能知道如何从这种苦,特别是老和死中解脱出来呢?'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时老和死就存在?什么是老和死的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有生存在时老和死就存在,生是老和死的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时生就存在?什么是生的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有有存在时生就存在,有是生的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时有就存在?什么是有的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有取存在时有就存在,取是有的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时取就存在?什么是取的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有爱存在时取就存在,爱是取的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时爱就存在?什么是爱的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有受存在时爱就存在,受是爱的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时受就存在?什么是受的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有触存在时受就存在,触是受的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时触就存在?什么是触的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有六入存在时触就存在,六入是触的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时六入就存在?什么是六入的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有名色存在时六入就存在,名色是六入的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时名色就存在?什么是名色的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有识存在时名色就存在,识是名色的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时识就存在?什么是识的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有行存在时识就存在,行是识的因。'"


"然后,比丘们,毗婆尸菩萨又想:'什么存在时行就存在?什么是行的因?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有无明存在时行就存在,无明是行的因。'"


"因此,无明缘行,行缘识,...如是这整个苦蕴集起。'集起,集起',比丘们,对于这些以前从未听闻的法,毗婆尸菩萨生起了眼,生起了智,生起了慧,生起了明,生起了光。"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时老死就不存在?什么灭时老死灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'生不存在时老死就不存在,生灭时老死灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时生就不存在?什么灭时生灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'有不存在时生就不存在,有灭时生灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时有就不存在?什么灭时有灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'取不存在时有就不存在,取灭时有灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时取就不存在?什么灭时取灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'爱不存在时取就不存在,爱灭时取灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时爱就不存在?什么灭时爱灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'受不存在时爱就不存在,受灭时爱灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时受就不存在?什么灭时受灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'触不存在时受就不存在,触灭时受灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时触就不存在?什么灭时触灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'六入不存在时触就不存在,六入灭时触灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时六入就不存在?什么灭时六入灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'名色不存在时六入就不存在,名色灭时六入灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时名色就不存在?什么灭时名色灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'识不存在时名色就不存在,识灭时名色灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时识就不存在?什么灭时识灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'行不存在时识就不存在,行灭时识灭。'"


"然后,比丘们,毗婆尸菩萨又想:'什么不存在时行就不存在?什么灭时行灭?'接着,比丘们,毗婆尸菩萨通过如理作意,以智慧洞察到:'无明不存在时行就不存在,无明灭时行灭。'"


"因此,无明灭则行灭,行灭则识灭,...如是这整个苦蕴灭。'灭,灭',比丘们,对于这些以前从未听闻的法,毗婆尸菩萨生起了眼,生起了智,生起了慧,生起了明,生起了光。"第四。


(对于其他六位佛陀也应该这样详细阐述)


5.尸弃经

比丘们,尸弃世尊、阿罗汉、正等正觉者...(如上所述)。


6.毗舍浮经

比丘们,毗舍浮世尊、阿罗汉、正等正觉者...(如上所述)。


7.拘留孙经

比丘们,拘留孙世尊、阿罗汉、正等正觉者...(如上所述)。


8.拘那含牟尼经

比丘们,拘那含牟尼世尊、阿罗汉、正等正觉者...(如上所述)。


9.迦叶经

比丘们,迦叶世尊、阿罗汉、正等正觉者...(如上所述)。


巴利语原版经文


4/(4) Vipassīsuttaṃ

   4. Sāvatthiyaṃ viharati …pe… “vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi– ‘kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā’”ti?

   “Atha kho bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇan’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇan’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati jāti hoti, kiṃpaccayā jātī’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘bhave kho sati jāti hoti, bhavapaccayā jātī’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati bhavo hoti, kiṃpaccayā bhavo’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘upādāne kho sati bhavo hoti, upādānapaccayā bhavo’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati upādānaṃ hoti, kiṃpaccayā upādānan’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘taṇhāya kho sati upādānaṃ hoti, taṇhāpaccayā upādānan’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati taṇhā hoti, kiṃpaccayā taṇhā’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati vedanā hoti, kiṃpaccayā vedanā’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘phasse kho sati vedanā hoti, phassapaccayā vedanā’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati phasso hoti, kiṃpaccayā phasso’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati saḷāyatanaṃ hoti, kiṃpaccayā saḷāyatanan’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘nāmarūpe kho sati saḷāyatanaṃ hoti, nāmarūpapaccayā saḷāyatanan’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati nāmarūpaṃ hoti, kiṃpaccayā nāmarūpan’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘viññāṇe kho sati nāmarūpaṃ hoti viññāṇapaccayā nāmarūpan’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho sati viññāṇaṃ hoti, kiṃpaccayā viññāṇan’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘saṅkhāresu kho sati viññāṇaṃ hoti, saṅkhārapaccayā viññāṇan’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi ‘kimhi nu kho sati saṅkhārā honti, kiṃpaccayā saṅkhārā’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’”ti.

   “Iti hidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. ‘Samudayo, samudayo’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati jāti na hoti kissa nirodhā jātinirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘bhave kho asati jāti na hoti, bhavanirodhā jātinirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati upādānaṃ na hoti, kissa nirodhā upādānanirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘taṇhāya kho asati upādānaṃ na hoti, taṇhānirodhā upādānanirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘vedanāya kho asati taṇhā na hoti, vedanānirodhā taṇhānirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho’ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati saḷāyatanaṃ na hoti, kissa nirodhā saḷāyatananirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati nāmarūpaṃ na hoti, kissa nirodhā nāmarūpanirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘viññāṇe kho asati nāmarūpaṃ na hoti, viññāṇanirodhā nāmarūpanirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho’ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘saṅkhāresu kho asati viññāṇaṃ na hoti, saṅkhāranirodhā viññāṇanirodho’”ti.

   “Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi– ‘kimhi nu kho asati saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo– ‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’”ti.

   “Iti hidaṃ avijjānirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotīti. ‘Nirodho, nirodho’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Catutthaṃ.

   (Sattannampi buddhānaṃ evaṃ vitthāretabbo).


5/(5) Sikhīsuttaṃ

   5. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa …pe….


6/(6) Vessabhūsuttaṃ

   6. Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe….


7/(7) Kakusandhasuttaṃ

   7. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe….


8/(8) Koṇāgamanasuttaṃ

   8. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe….


9/(9) Kassapasuttaṃ

   9. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe….


“相应部12相应4经到9经 毗婆尸经,尸弃经,毗舍浮经,拘留孙经,拘那含牟尼经,迦叶经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...