相应部12相应10经 乔达摩经

相应部12相应10经/乔达摩经(因缘相应/因缘篇/修多罗)


"比丘们,在我还未成正觉,还是菩萨时,我想到:'这个世界真是痛苦啊!人们生、老、死、离开这个世界,又再生到另一个世界。但是人们却不知道如何解脱这种老死之苦。什么时候才能知道如何解脱这种老死之苦呢?'


比丘们,我又想:'什么存在时老死才存在?老死是由什么而起的呢?'经过如理思维,我以智慧洞察到:'有生才有老死,老死是由生而起的。'


比丘们,我又想:'什么存在时有生?有存在?取?爱?受?触?六入?名色?识?诸行存在?诸行是由什么而起的呢?'经过如理思维,我以智慧洞察到:'有无明时诸行才存在,诸行是由无明而起的。'


因此,这就是缘起法:缘无明有行,缘行有识,...如是这整个苦蕴集起。比丘们,对于这些我以前从未听闻的法,眼生、智生、慧生、明生、光明生,了知'这是集'。


比丘们,我又想:'什么不存在时老死不存在?什么灭时老死灭?'经过如理思维,我以智慧洞察到:'生不存在时老死不存在,生灭则老死灭。'


比丘们,我又想:'什么不存在时生不存在?有不存在?取不存在?爱不存在?受不存在?触不存在?六入不存在?名色不存在?识不存在?诸行不存在?什么灭时诸行灭?'经过如理思维,我以智慧洞察到:'无明不存在时诸行不存在,无明灭则诸行灭。'


因此,这就是还灭法:无明灭则行灭,行灭则识灭,...如是这整个苦蕴灭。比丘们,对于这些我以前从未听闻的法,眼生、智生、慧生、明生、光明生,了知'这是灭'。"


这是第十经。这是佛陀品第一品。


其摘要如下:


说法、分别、道迹,毗婆尸、尸弃、毗舍浮,

迦叶孤独、拘那含牟尼、迦叶,大释迦牟尼和乔达摩。


巴利语原版经文


SN.12.10/(10) Gotamasuttaṃ

   10. “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi– ‘kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā’”ti?

   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇan’ti Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇan’”ti.

   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho sati jāti hoti …pe… bhavo… upādānaṃ… taṇhā… vedanā… phasso… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhārā honti, kiṃpaccayā saṅkhārā’ti? Tassa mayhaṃ, bhikkhave yoniso manasikārā ahu paññāya abhisamayo– ‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’”ti.

   “Iti hidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. ‘Samudayo, samudayo’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho’ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho’”ti.

   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho asati jāti na hoti …pe… bhavo… upādānaṃ… taṇhā… vedanā… phasso… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’”ti.

   “Iti hidaṃ avijjānirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. ‘Nirodho, nirodho’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti. Dasamo.

   Buddhavaggo paṭhamo.

   Tassuddānaṃ–

   Desanā vibhaṅgapaṭipadā ca, vipassī sikhī ca vessabhū.

   Kakusandho koṇāgamano kassapo, mahāsakyamuni ca gotamoti.


“相应部12相应10经 乔达摩经” 的相关文章

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应9经 渴望名誉经

相应部1相应9经/渴望名誉经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神站在一旁,在世尊面前念诵了这首偈颂:"渴望名誉者在此无法调伏,心不专注者无法获得智慧。独自住在林中却放逸懈怠,无法越过死亡领域到彼岸。"世尊回答道:"舍弃傲慢心志专一,内心清净处处解脱。...

相应部1相应10经 林野经

相应部1相应10经/林野经(诸天相应/有偈篇/祇夜)舍卫城缘起。那位天神站在一旁,用偈颂对世尊说道:天神:"居住在林野中的人,平和的修行梵行者(梵行者解释:指遵循严格的精神修行和道德生活方式的修行人,梵行通常指纯洁的、禁欲的生活方式,梵行的最终目标是达到解脱或涅槃的境界),每日只食一餐,为...

相应部1相应11经 欢喜园经

2.欢喜园品相应部1相应11经/欢喜园经(诸天相应/有偈篇/祇夜)我是这样听说的:有一次,世尊(佛陀的尊称)住在舍卫城的祇树给孤独园。在那里,世尊对比丘们说:"比丘们啊。"那些比丘回答说:"尊者。"世尊接着说:"比丘们,从前有一位属于三十三天的天神,...

相应部1相应12经 欢喜经

相应部1相应12经/欢喜经(诸天相应/有偈篇/祇夜)这是发生在舍卫城的事。有一位天神来到世尊(佛陀)身边,站在一旁,用偈颂对世尊说:"有儿子的人因儿子而欢喜,有牛的人因牛而欢喜。人因执着而有欢喜,没有执着的人就不会欢喜。"世尊以偈颂回答:"有儿子的人因儿子而忧愁,有牛的...

相应部1相应14经 刹帝利经

相应部1相应14经/刹帝利经(诸天相应/有偈篇/祇夜)某位天神说:"在两足生物中,刹帝利最高贵,在四足动物中,公牛最为优秀。在妻子之中,处女新娘最珍贵,在儿子之中,长子最为重要。"佛陀回答:"在两足生物中,正觉者最高贵,在四足动物中,良种马最优秀。在妻子之中,恭顺者最珍...