相应部12相应10经 乔达摩经
相应部12相应10经/乔达摩经(因缘相应/因缘篇/修多罗)
"比丘们,在我还未成正觉,还是菩萨时,我想到:'这个世界真是痛苦啊!人们生、老、死、离开这个世界,又再生到另一个世界。但是人们却不知道如何解脱这种老死之苦。什么时候才能知道如何解脱这种老死之苦呢?'
比丘们,我又想:'什么存在时老死才存在?老死是由什么而起的呢?'经过如理思维,我以智慧洞察到:'有生才有老死,老死是由生而起的。'
比丘们,我又想:'什么存在时有生?有存在?取?爱?受?触?六入?名色?识?诸行存在?诸行是由什么而起的呢?'经过如理思维,我以智慧洞察到:'有无明时诸行才存在,诸行是由无明而起的。'
因此,这就是缘起法:缘无明有行,缘行有识,...如是这整个苦蕴集起。比丘们,对于这些我以前从未听闻的法,眼生、智生、慧生、明生、光明生,了知'这是集'。
比丘们,我又想:'什么不存在时老死不存在?什么灭时老死灭?'经过如理思维,我以智慧洞察到:'生不存在时老死不存在,生灭则老死灭。'
比丘们,我又想:'什么不存在时生不存在?有不存在?取不存在?爱不存在?受不存在?触不存在?六入不存在?名色不存在?识不存在?诸行不存在?什么灭时诸行灭?'经过如理思维,我以智慧洞察到:'无明不存在时诸行不存在,无明灭则诸行灭。'
因此,这就是还灭法:无明灭则行灭,行灭则识灭,...如是这整个苦蕴灭。比丘们,对于这些我以前从未听闻的法,眼生、智生、慧生、明生、光明生,了知'这是灭'。"
这是第十经。这是佛陀品第一品。
其摘要如下:
说法、分别、道迹,毗婆尸、尸弃、毗舍浮,
迦叶孤独、拘那含牟尼、迦叶,大释迦牟尼和乔达摩。
巴利语原版经文
SN.12.10/(10) Gotamasuttaṃ
10. “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi– ‘kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā’”ti?
“Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇan’ti Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇan’”ti.
“Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho sati jāti hoti …pe… bhavo… upādānaṃ… taṇhā… vedanā… phasso… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhārā honti, kiṃpaccayā saṅkhārā’ti? Tassa mayhaṃ, bhikkhave yoniso manasikārā ahu paññāya abhisamayo– ‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’”ti.
“Iti hidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. ‘Samudayo, samudayo’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
“Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho’ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho’”ti.
“Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho asati jāti na hoti …pe… bhavo… upādānaṃ… taṇhā… vedanā… phasso… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’”ti.
“Iti hidaṃ avijjānirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. ‘Nirodho, nirodho’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti. Dasamo.
Buddhavaggo paṭhamo.
Tassuddānaṃ–
Desanā vibhaṅgapaṭipadā ca, vipassī sikhī ca vessabhū.
Kakusandho koṇāgamano kassapo, mahāsakyamuni ca gotamoti.