相应部12相应1经到3经 缘起经,分别经,道经
相应部12相应1经到3经(因缘相应/因缘篇/修多罗)
礼敬世尊、阿罗汉、正等正觉者。
相应部
因缘品
因缘相应
1. 佛陀品
1.缘起经
如是我闻。一时,世尊住舍卫城祇树给孤独园。尔时,世尊告诸比丘:"诸比丘。"比丘们应答说:"尊者。"世尊如是说:"诸比丘,我将为你们说缘起法。谛听,善思念之,我当说之。""如是,尊者。"那些比丘回答世尊。世尊如是说:
"诸比丘,什么是缘起?诸比丘,缘无明有行;缘行有识;缘识有名色;缘名色有六处;缘六处有触;缘触有受;缘受有爱;缘爱有取;缘取有有;缘有有生;缘生有老死、忧悲苦恼。如是这整个苦蕴集起。诸比丘,这称为缘起。
"由于无明的无余离贪灭尽,行灭;由于行灭,识灭;由于识灭,名色灭;由于名色灭,六处灭;由于六处灭,触灭;由于触灭,受灭;由于受灭,爱灭;由于爱灭,取灭;由于取灭,有灭;由于有灭,生灭;由于生灭,老死、忧悲苦恼灭。如是这整个苦蕴灭尽。"
世尊如是说。那些比丘满怀欢喜,赞叹世尊所说。
2.分别经
(世尊)住舍卫城......"诸比丘,我将为你们说缘起法并加以分别。谛听,善思念之,我当说之。""如是,尊者。"那些比丘回答世尊。世尊如是说:
"诸比丘,什么是缘起?诸比丘,缘无明有行;缘行有识;缘识有名色;缘名色有六处;缘六处有触;缘触有受;缘受有爱;缘爱有取;缘取有有;缘有有生;缘生有老死、忧悲苦恼。如是这整个苦蕴集起。
"诸比丘,什么是老死?在各类众生中,老是衰老、牙齿脱落、头发斑白、皮肤皱纹、寿命损减、诸根衰退;这称为老。在各类众生中,死是逝去、消失、破坏、消亡、命终、诸蕴分离、身体舍弃;这称为死。这就是老,这就是死。诸比丘,这称为老死。
"诸比丘,什么是生?在各类众生中,出生、产生、降生、再生、诸蕴显现、诸处获得;诸比丘,这称为生。
"诸比丘,什么是有?诸比丘,有三种有:欲有、色有、无色有。诸比丘,这称为有。
"诸比丘,什么是取?诸比丘,有四种取:欲取、见取、戒禁取、我语取。诸比丘,这称为取。
"诸比丘,什么是爱?诸比丘,有六种爱:色爱、声爱、香爱、味爱、触爱、法爱。诸比丘,这称为爱。
"诸比丘,什么是受?诸比丘,有六种受:眼触生受、耳触生受、鼻触生受、舌触生受、身触生受、意触生受。诸比丘,这称为受。
"诸比丘,什么是触?诸比丘,有六种触:眼触、耳触、鼻触、舌触、身触、意触。诸比丘,这称为触。
"诸比丘,什么是六处?眼处、耳处、鼻处、舌处、身处、意处。诸比丘,这称为六处。
"诸比丘,什么是名色?受、想、思、触、作意,这称为名;四大种及四大种所造色,这称为色。如是这是名,这是色。诸比丘,这称为名色。
"诸比丘,什么是识?诸比丘,有六种识:眼识、耳识、鼻识、舌识、身识、意识。诸比丘,这称为识。
"诸比丘,什么是行?诸比丘,有三种行:身行、语行、心行。诸比丘,这称为行。
"诸比丘,什么是无明?诸比丘,于苦不知、于苦集不知、于苦灭不知、于趣向苦灭之道不知。诸比丘,这称为无明。
"如是,诸比丘,缘无明有行;缘行有识......如是这整个苦蕴集起。由于无明的无余离贪灭尽,行灭;由于行灭,识灭......如是这整个苦蕴灭尽。"
3.道经
(世尊)住舍卫城......"诸比丘,我将为你们说邪道与正道。谛听,善思念之,我当说之。""如是,尊者。"那些比丘回答世尊。世尊如是说:
"诸比丘,什么是邪道?诸比丘,缘无明有行;缘行有识......如是这整个苦蕴集起。诸比丘,这称为邪道。
"诸比丘,什么是正道?由于无明的无余离贪灭尽,行灭;由于行灭,识灭......如是这整个苦蕴灭尽。诸比丘,这称为正道。"
巴利语原版经文
Namo tassa bhagavato arahato sammāsambuddhassa.
Saṃyuttanikāyo
Nidānavaggo
12. Nidānasaṃyuttaṃ
1. Buddhavaggo
SN.12.1/(1) Paṭiccasamuppādasuttaṃ
1. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “paṭiccasamuppādaṃ vo, bhikkhave, desessāmi; taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
“Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo.
“Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Paṭhamaṃ.
SN.12.2/(2). Vibhaṅgasuttaṃ
2. Sāvatthiyaṃ viharati …pe… “paṭiccasamuppādaṃ vo, bhikkhave, desessāmi vibhajissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
“Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko; ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo, idaṃ vuccati maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati, bhikkhave, jarāmaraṇaṃ.
“Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Ayaṃ vuccati, bhikkhave, jāti.
“Katamo ca, bhikkhave, bhavo? Tayo me, bhikkhave, bhavā– kāmabhavo, rūpabhavo, arūpabhavo. Ayaṃ vuccati, bhikkhave, bhavo.
“Katamañca, bhikkhave, upādānaṃ? Cattārimāni, bhikkhave, upādānāni– kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Idaṃ vuccati, bhikkhave, upādānaṃ.
“Katamā ca, bhikkhave, taṇhā? Chayime, bhikkhave, taṇhākāyā– rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ayaṃ vuccati, bhikkhave, taṇhā.
“Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā– cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā.
“Katamo ca, bhikkhave, phasso? Chayime, bhikkhave, phassakāyā– cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati, bhikkhave, phasso.
“Katamañca, bhikkhave, saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ– idaṃ vuccati, bhikkhave, saḷāyatanaṃ.
“Katamañca bhikkhave, nāmarūpaṃ? Vedanā, saññā, cetanā, phasso, manasikāro– idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ. Idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati, bhikkhave, nāmarūpaṃ.
“Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā– cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ.
“Katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā– kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Ime vuccanti, bhikkhave, saṅkhārā.
“Katamā ca, bhikkhave, avijjā? Yaṃ kho, bhikkhave, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ. Ayaṃ vuccati, bhikkhave, avijjā.
“Iti kho, bhikkhave, avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Dutiyaṃ.
SN.12.3/(3) Paṭipadāsuttaṃ
3. Sāvatthiyaṃ viharati …pe… “micchāpaṭipadañca vo, bhikkhave, desessāmi sammāpaṭipadañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katamā ca, bhikkhave, micchāpaṭipadā? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati, bhikkhave, micchāpaṭipadā.
“Katamā ca, bhikkhave, sammāpaṭipadā? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ vuccati, bhikkhave, sammāpaṭipadā”ti. Tatiyaṃ.