相应部11相应20经到22经 礼敬僧团经,断除经,丑陋经

相应部11相应20经到22经(帝释相应/有偈篇/祇夜)

20. 礼敬僧团经

在舍卫城祇树给孤独园。在那里,世尊对比丘们说:"比丘们,从前有一次,天帝释对御者摩多利说:'朋友摩多利,请准备好千匹良马拉的战车,我们要去花园游玩观赏美景。'比丘们,摩多利回答说:'遵命,尊者。'于是他准备好千马战车,然后向天帝释报告:'尊者,千马战车已准备就绪,请您认为合适时就出发吧。'"

"那时,比丘们,天帝释从毗阇延多宫殿下来,双手合十向比丘僧团行礼。然后,摩多利用偈颂对天帝释说:

'这些人住在腐烂的身体里,

沉浸在尸体中,受饥渴折磨。

婆娑婆,你为何敬重这些无家者?

请告诉我仙人们的行为,我愿听你的话。'

天帝释回答说:

'摩多利,我敬重这些无家者,

因为他们离开村庄时毫无牵挂。

他们不储存谷物,不用罐子和篮子,

他们依靠他人提供的食物而活,这些善行者。

他们是智者,保持沉默,行为良善。

天神与阿修罗争斗,凡人也互相争斗,摩多利。

但他们在争斗中保持平和,在暴力中保持冷静,

在执着的人中保持无执着,我向他们致敬,摩多利。'

摩多利说:

'如果你所敬重的人确实是世间最高尚的,

我也要向你所敬重的人致敬,婆娑婆。'

说完这些话,天帝释向比丘僧团行礼后,

登上战车首座离去。"

第二品完。

其摘要如下:

三则关于天神的故事,贫穷,可爱,

祭祀,礼敬,三则关于天帝释的礼敬。

第三品

21. 断除经

在舍卫城祇树给孤独园。那时,天帝释来到世尊面前,向世尊致敬后站在一旁。站在一旁的天帝释用偈颂对世尊说:

"断除什么能安眠?断除什么不忧愁?  

乔达摩,你赞同断除哪一法?"

世尊回答说:

"断除愤怒能安眠,断除愤怒不忧愁。

婆娑婆,圣者们赞美断除

愤怒这个有毒根、甜美果的东西。

因为断除它就不会忧愁。"

22. 丑陋经

在舍卫城祇树给孤独园。在那里,世尊对比丘们说:"比丘们,从前有一个丑陋矮小的夜叉坐在天帝释的座位上。比丘们,三十三天的天神们看到后就抱怨说:'真是奇怪啊,真是不可思议啊!这个丑陋矮小的夜叉居然坐在天帝释的座位上!'比丘们,三十三天的天神们越是抱怨,那个夜叉就变得越发英俊、迷人、讨人喜欢。"

"于是,比丘们,三十三天的天神们去见天帝释,对他说:'尊者,有一个丑陋矮小的夜叉坐在您的座位上。我们天神看到后就抱怨说这真是奇怪和不可思议。但是尊者,我们越是抱怨,那个夜叉就变得越发英俊、迷人、讨人喜欢。尊者,那一定是一个以愤怒为食的夜叉吧。'"

"然后,比丘们,天帝释走向那个以愤怒为食的夜叉。他把上衣搭在一边肩上,右膝着地,向那夜叉合掌,三次说出自己的名字:'朋友,我是天帝释,我是天帝释。'比丘们,天帝释每说一次自己的名字,那个夜叉就变得越发丑陋和矮小。最后,他变得非常丑陋和矮小,就在那里消失了。"

"然后,比丘们,天帝释回到自己的座位上坐下,为了安抚三十三天的天神,他说了这些偈颂:

'我的心并未受到严重打击,

也不容易被小事所动摇。

我不会长时间生气,

愤怒不会在我心中停留。

即使生气我也不说粗鲁的话,

也不会赞美有害的事。

我约束自己,

考虑自己的利益。'"

这段经文主要讲述了两个故事:

1. 天帝释对比丘僧团的礼敬,以及他与御者摩多利的对话,表达了对出家修行者的尊重。

2. 天帝释以谦逊和自制的态度化解了一个愤怒夜叉的威胁,教导我们如何应对愤怒和冲突。

整体来说,这些故事强调了控制愤怒、保持谦逊和尊重他人的重要性。

巴利语原版经文

20/(10). Saṅghavandanāsuttaṃ

   266. Sāvatthiyaṃ jetavane. Tatra kho …pe… etadavoca– “bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi– ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā, sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi– ‘yutto kho te, mārisa, sahassayutto ājaññaratho, yassa dāni kālaṃ maññasī’”ti. Atha kho, bhikkhave sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhikkhusaṅghaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi–

   “Tañhi ete namasseyyuṃ, pūtidehasayā narā;

   Nimuggā kuṇapamhete, khuppipāsasamappitā.

   “Kiṃ nu tesaṃ pihayasi, anāgārāna vāsava;

   Ācāraṃ isinaṃ brūhi, taṃ suṇoma vaco tavā”ti.

   “Etaṃ tesaṃ pihayāmi, anāgārāna mātali;

   Yamhā gāmā pakkamanti, anapekkhā vajanti te.

   “Na tesaṃ koṭṭhe openti, na kumbhi na kaḷopiyaṃ.

   Paraniṭṭhitamesānā, tena yāpenti subbatā.

   “Sumantamantino dhīrā, tuṇhībhūtā samañcarā;

   Devā viruddhā asurehi, puthu maccā ca mātali.

   “Aviruddhā viruddhesu, attadaṇḍesu nibbutā;

   Sādānesu anādānā, te namassāmi mātalī”ti.

   “Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;

   Ahampi te namassāmi, ye namassasi vāsavā”ti.

   “Idaṃ vatvāna maghavā, devarājā sujampati;

   Bhikkhusaṅghaṃ namassitvā, pamukho rathamāruhī”ti.

   Dutiyo vaggo.

   Tassuddānaṃ–

   Devā pana tayo vuttā, daliddañca rāmaṇeyyakaṃ;

   Yajamānañca vandanā, tayo sakkanamassanāti.

3. Tatiyavaggo

21/(1). Chetvāsuttaṃ

   267. Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi–

   “Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;

   Kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti.

   “Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

   Kodhassa visamūlassa, madhuraggassa vāsava.

   Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti.

22/(2). Dubbaṇṇiyasuttaṃ

   268. Sāvatthiyaṃ jetavane. Tatra kho …pe… etadavoca– “bhūtapubbaṃ, bhikkhave, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno ahosi. Tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti– ‘acchariyaṃ vata bho, abbhutaṃ vata, bho! Ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno’”ti! Yathā yathā kho, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.

   “Atha kho, bhikkhave, devā tāvatiṃsā yena sakko devānamindo tenupasaṅkamiṃsu; upasaṅkamitvā sakkaṃ devānamindaṃ etadavocuṃ– ‘idha te, mārisa, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno. Tatra sudaṃ, mārisa, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti– acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinnoti. Yathā yathā kho, mārisa, devā ujjhāyanti khiyyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cāti. So hi nūna, mārisa, kodhabhakkho yakkho bhavissatī’”ti.

   “Atha kho, bhikkhave, sakko devānamindo yena so kodhabhakkho yakkho tenupasaṅkami; upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena so kodhabhakkho yakkho tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāveti– ‘sakkohaṃ mārisa, devānamindo, sakkohaṃ, mārisa, devānamindo’ti. Yathā yathā kho, bhikkhave, sakko devānamindo nāmaṃ sāvesi, tathā tathā so yakkho dubbaṇṇataro ceva ahosi okoṭimakataro ca. Dubbaṇṇataro ceva hutvā okoṭimakataro ca tatthevantaradhāyī”ti. Atha kho, bhikkhave, sakko devānamindo sake āsane nisīditvā deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi–

   “Na sūpahatacittomhi, nāvattena suvānayo;

   Na vo cirāhaṃ kujjhāmi, kodho mayi nāvatiṭṭhati.

   “Kuddhāhaṃ na pharusaṃ brūmi, na ca dhammāni kittaye;

   Sanniggaṇhāmi attānaṃ, sampassaṃ atthamattano”ti.

“相应部11相应20经到22经 礼敬僧团经,断除经,丑陋经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...