相应部11相应17经到19经 礼敬佛陀经,礼敬在家人经,礼敬导师经

相应部11相应17经到19经(帝释相应/有偈篇/祇夜)


17 礼敬佛陀经


在舍卫城的祇树给孤独园。那时,世尊正在午休独坐。帝释天王和梵天王(众生之主)来到世尊处,各自靠在门框上站立。然后帝释天王在世尊面前念诵这首偈颂:


"英雄啊,请起身,你已战胜了束缚,

背负重担已卸下,无债而行于世间。

你的心已完全解脱,如十五夜的圆月。"


"天帝啊,不应该这样赞颂如来。天帝啊,应该这样赞颂如来:


英雄啊,请起身,你已战胜了束缚,

领路人啊,无债而行于世间。

世尊请说法,会有人领悟的。"


18 礼敬在家人经


在舍卫城。在那里......世尊说道:"比丘们,从前有一次,帝释天王对御者摩多利说:'亲爱的摩多利,请准备好千马拉的宝车。我们要去游园观赏美景。'比丘们,摩多利回答说:'遵命,陛下。'于是准备好千马拉的宝车,然后向帝释天王报告:'陛下,千马拉的宝车已准备就绪,请您判断现在是否适合出发。'


比丘们,然后帝释天王从毗阇延多宫殿下来,合掌向四方礼拜。这时,摩多利用偈颂问帝释天王:


'三明婆罗门和所有地上的王族都向您礼拜,

四大天王和三十三天的诸神也都向您致敬。

那么,帝释啊,您所礼拜的是什么样的神灵呢?'


帝释回答说:

'三明婆罗门和所有地上的王族都向我礼拜,

四大天王和三十三天的诸神也都向我致敬。


但我礼敬的是那些持戒完善、长期专注修行,

正确出家、致力于梵行的人。


我也礼敬那些在家行善、持戒的优婆塞,

他们如法养家。摩多利,这就是我所礼敬的人。'


摩多利说:

'世间最尊贵的确是您所礼敬的人,

帝释啊,您礼敬谁,我也礼敬谁。'


说完这些话,天王帝释,

向四方礼拜后,登上了战车。"


19 礼敬导师经


在舍卫城的祇树给孤独园。"比丘们,从前有一次,帝释天王对御者摩多利说:'亲爱的摩多利,请准备好千马拉的宝车。我们要去游园观赏美景。'比丘们,摩多利回答说:'遵命,陛下。'于是准备好千马拉的宝车,然后向帝释天王报告:'陛下,千马拉的宝车已准备就绪,请您判断现在是否适合出发。'


比丘们,然后帝释天王从毗阇延多宫殿下来,合掌向世尊礼拜。这时,摩多利用偈颂问帝释天王:


'天神和人类都向您礼拜,帝释啊,

那么,您所礼拜的是什么样的神灵呢?'


帝释回答说:

'在这个包括天界的世间中,他是正等正觉者,

我礼敬的是这位名号无与伦比的导师,摩多利。


我礼敬那些已断尽贪欲、嗔恨和无明,

漏尽的阿罗汉,摩多利。


我也礼敬那些正在调伏贪欲和嗔恨,

超越无明、乐于减少烦恼、

谨慎学习的有学圣者,摩多利。'


摩多利说:

'世间最尊贵的确是您所礼敬的人,

帝释啊,您礼敬谁,我也礼敬谁。'


说完这些话,天王帝释,

向世尊礼拜后,登上了战车。"


巴利语原版经文


17/(7). Buddhavandanāsuttaṃ

   263. Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo brahmā ca sahampati yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi–

   “Uṭṭhehi vīra vijitasaṅgāma, pannabhāra anaṇa vicara loke.

   Cittañca te suvimuttaṃ, cando yathā pannarasāya rattin”ti.

   “Na kho, devānaminda, tathāgatā evaṃ vanditabbā. Evañca kho, devānaminda, tathāgatā vanditabbā–

   “Uṭṭhehi vīra vijitasaṅgāma, satthavāha anaṇa vicara loke.

   Desassu bhagavā dhammaṃ, aññātāro bhavissantī”ti.


18/(8). Gahaṭṭhavandanāsuttaṃ

   264. Sāvatthiyaṃ. Tatra …pe… etadavoca– “bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi– ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi– ‘yutto kho te, mārisa, sahassayutto ājaññaratho. Yassa dāni kālaṃ maññasī’”ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ puthuddisā namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi–

   “Taṃ namassanti tevijjā, sabbe bhummā ca khattiyā;

   Cattāro ca mahārājā, tidasā ca yasassino.

   Atha ko nāma so yakkho, yaṃ tvaṃ sakka namassasī”ti.

   “Maṃ namassanti tevijjā, sabbe bhummā ca khattiyā;

   Cattāro ca mahārājā, tidasā ca yasassino.

   “Ahañca sīlasampanne, cirarattasamāhite;

   Sammāpabbajite vande, brahmacariyaparāyane.

   “Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;

   Dhammena dāraṃ posenti, te namassāmi mātalī”ti.

   “Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;

   Ahampi te namassāmi, ye namassasi vāsavā”ti.

   “Idaṃ vatvāna maghavā, devarājā sujampati;

   Puthuddisā namassitvā, pamukho rathamāruhī”ti.


19/(9). Satthāravandanāsuttaṃ

   265. Sāvatthiyaṃ jetavane. “Bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi– ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi ‘yutto kho te, mārisa, sahassayutto ājaññaratho. Yassa dāni kālaṃ maññasī’”ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhagavantaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi–

   “Yañhi devā manussā ca, taṃ namassanti vāsava;

   Atha ko nāma so yakkho, yaṃ tvaṃ sakka namassasī”ti.

   “Yo idha sammāsambuddho, asmiṃ loke sadevake;

   Anomanāmaṃ satthāraṃ, taṃ namassāmi mātali.

   “Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

   Khīṇāsavā arahanto, te namassāmi mātali.

   “Ye rāgadosavinayā, avijjāsamatikkamā;

   Sekkhā apacayārāmā, appamattānusikkhare.

   Te namassāmi mātalī”ti.

   “Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;

   Ahampi te namassāmi, ye namassasi vāsavā”ti.

   “Idaṃ vatvāna maghavā, devarājā sujampati;

   Bhagavantaṃ namassitvā, pamukho rathamāruhī”ti.


“相应部11相应17经到19经 礼敬佛陀经,礼敬在家人经,礼敬导师经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...