相应部11相应23经到25经 桑巴里咒语经,过失经,不生气经

相应部11相应23经到25经(帝释相应/有偈篇/祇夜)


23. 桑巴里咒语经


在舍卫城...世尊说道:"比丘们,从前有一次,阿修罗王毗波奇蒂生病了,痛苦不堪,病情严重。那时,比丘们,天帝释前往探望生病的毗波奇蒂阿修罗王。比丘们,毗波奇蒂阿修罗王远远地看见天帝释走来。看到后,他对天帝释说:'天帝啊,请医治我。'(天帝释说:)'毗波奇蒂,教我桑巴里咒语吧。'(毗波奇蒂说:)'尊者,我还不能教你,直到我询问过其他阿修罗。'"


"于是,比丘们,毗波奇蒂阿修罗王询问其他阿修罗:'尊者们,我是否应该教天帝释桑巴里咒语?'(其他阿修罗回答:)'尊者,不要教天帝释桑巴里咒语。'"然后,比丘们,毗波奇蒂阿修罗王用偈颂对天帝释说:


"摩伽婆啊,天帝释,诸神之王,善生主,

你是个骗子,将堕入可怕地狱,

如桑巴里一样受百年之苦。"


24. 过失经


在舍卫城...精舍中。那时,有两位比丘发生争执。其中一位比丘犯了过失。那位犯错的比丘向另一位比丘承认自己的过失,但那位比丘不接受他的道歉。于是,许多比丘来到世尊面前,向世尊礼敬后,坐在一旁。坐下后,那些比丘对世尊说:"尊者,这里有两位比丘发生争执,其中一位比丘犯了过失。尊者,那位犯错的比丘向另一位比丘承认自己的过失,但那位比丘不接受他的道歉。"


(世尊说:)"比丘们,这两种人都是愚蠢的。一种是不能认识到自己的过失,另一种是不能如法接受他人的道歉。"比丘们,这两种人都是愚蠢的。"比丘们,这两种人是智者。一种是能认识到自己的过失,另一种是能如法接受他人的道歉。"比丘们,这两种人是智者。


"比丘们,从前有一次,天帝释在善法堂中劝诫三十三天众,那时他说了这个偈颂:


'愿怒气不要控制你们,不要对发怒的人生气。

不要责备不该责备的人,不要说离间的话。

然后,恶人的怒气,会像山一样压倒他们。'"


25. 不生气经


如是我闻。一时,世尊住在舍卫城祇树给孤独园。在那里,世尊对比丘们说...世尊说道:"比丘们,从前有一次,天帝释在善法堂中劝诫三十三天众,那时他说了这个偈颂:


'不要让怒气控制你们,不要对发怒的人生气。

不生气,不伤害,这是圣者的行为。

然后,恶人的怒气,会像山一样压倒他们。'"


第三品


其摘要:

切断、丑陋、咒语、过失和不生气,

这是佛陀所说的五则天帝释的教诲。


天帝释相应篇完。


有偈品第一。


其摘要:

天神、天子、国王、魔罗和比丘尼,

梵天、婆罗门、鸯耆舍、林中夜叉和帝释。


有偈品相应篇结束。


巴利语原版经文


23/(3). Sambarimāyāsuttaṃ

   269. Sāvatthiyaṃ …pe… bhagavā etadavoca– “bhūtapubbaṃ, bhikkhave, vepacitti asurindo ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho bhikkhave, sakko devānamindo yena vepacitti asurindo tenupasaṅkami gilānapucchako. Addasā kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ dūratova āgacchantaṃ. Disvāna sakkaṃ devānamindaṃ etadavoca– ‘tikiccha maṃ devānamindā’ti. ‘Vācehi maṃ, vepacitti, sambarimāyan’ti. ‘Na tāvāhaṃ vācemi, yāvāhaṃ, mārisa, asure paṭipucchāmī’”ti. “Atha kho, bhikkhave, vepacitti asurindo asure paṭipucchi– ‘vācemahaṃ, mārisā, sakkaṃ devānamindaṃ sambarimāyan’ti? ‘Mā kho tvaṃ, mārisa, vācesi sakkaṃ devānamindaṃ sambarimāyan’”ti. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ gāthāya ajjhabhāsi–

   “Māyāvī maghavā sakka, devarāja sujampati;

   Upeti nirayaṃ ghoraṃ, sambarova sataṃ saman”ti.


24/(4). Accayasuttaṃ

   270. Sāvatthiyaṃ …pe… ārāme. Tena kho pana samayena dve bhikkhū sampayojesuṃ. Tatreko bhikkhu accasarā. Atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti; so bhikkhu nappaṭiggaṇhāti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – “idha, bhante, dve bhikkhū sampayojesuṃ, tatreko bhikkhu accasarā Atha kho so, bhante, bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti, so bhikkhu nappaṭiggaṇhātī”ti.

   “Dveme, bhikkhave, bālā. Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhā”ti– ime kho, bhikkhave, dve bālā. “Dveme, bhikkhave, paṇḍitā. Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhā”ti– ime kho, bhikkhave, dve paṇḍitā.

   “Bhūtapubbaṃ bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–

   “Kodho vo vasamāyātu, mā ca mittehi vo jarā.

   Agarahiyaṃ mā garahittha, mā ca bhāsittha pesuṇaṃ;

   Atha pāpajanaṃ kodho, pabbatovābhimaddatī”ti.


25/(5). Akkodhasuttaṃ

   271. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū …pe… bhagavā etadavoca– “bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–

   “Mā vo kodho ajjhabhavi, mā ca kujjhittha kujjhataṃ.

   Akkodho avihiṃsā ca, ariyesu ca paṭipadā.

   Atha pāpajanaṃ kodho, pabbatovābhimaddatī”ti.

   Tatiyo vaggo.

   Tassuddānaṃ

   Chetvā dubbaṇṇiyamāyā, accayena akodhano;

   Desitaṃ buddhaseṭṭhena, idañhi sakkapañcakanti.

   Sakkasaṃyuttaṃ samattaṃ.

   Sagāthāvaggo paṭhamo.

   Tassuddānaṃ–

   Devatā devaputto ca, rājā māro ca bhikkhunī;

   Brahmā brāhmaṇa vaṅgīso, vanayakkhena vāsavoti.

   Sagāthāvaggasaṃyuttapāḷi niṭṭhitā.


“相应部11相应23经到25经 桑巴里咒语经,过失经,不生气经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应11经 欢喜园经

2.欢喜园品相应部1相应11经/欢喜园经(诸天相应/有偈篇/祇夜)我是这样听说的:有一次,世尊(佛陀的尊称)住在舍卫城的祇树给孤独园。在那里,世尊对比丘们说:"比丘们啊。"那些比丘回答说:"尊者。"世尊接着说:"比丘们,从前有一位属于三十三天的天神,...