相应部11相应14经到16经 贫穷经,可爱经,祭祀经

相应部11相应14经到16经(帝释相应/有偈篇/祇夜)


14 贫穷经


有一次,世尊住在王舍城竹林园中的松鼠觅食地。在那里,世尊对比丘们说:"比丘们。"比丘们回答说:"尊者。"世尊说道:


"比丘们,从前在这王舍城中有一个极为贫穷、可怜、困苦的人。他对如来所宣说的法和律生起信心,受持戒律,多闻博学,慷慨布施,培养智慧。他因为对如来所宣说的法和律生起信心,受持戒律,多闻博学,慷慨布施,培养智慧,所以在身坏命终之后,投生到善趣天界,成为三十三天的一员。他在那里以容貌和荣耀超越其他诸天。


比丘们,那时三十三天的诸天神惊讶地说:'真是奇妙啊!真是不可思议啊!这位天子前世作为人时是如此贫穷、可怜、困苦,但现在身坏命终之后,却投生到善趣天界,成为我们三十三天的一员,并且以容貌和荣耀超越我们其他人!'


比丘们,这时天帝释对三十三天的诸天神说:'诸位,请不要对这位天子感到惊讶。这位天子前世作为人时,对如来所宣说的法和律生起信心,受持戒律,多闻博学,慷慨布施,培养智慧。他因为对如来所宣说的法和律生起信心,受持戒律,多闻博学,慷慨布施,培养智慧,所以在身坏命终之后,投生到善趣天界,成为我们三十三天的一员。他以容貌和荣耀超越其他诸天。'


比丘们,这时天帝释为了安慰三十三天的诸天神,说了以下偈颂:


'对如来具有坚定不移的信心, 

拥有圣者所赞叹的善良品德,

对僧团怀有净信,具有正直的见解,

他们说此人不贫穷,他的生命不虚度。


因此,智者应当精进修习

信心、戒律、净信和正见,

忆念佛陀的教导。'"


15 可爱经


在舍卫城祇树给孤独园。这时,天帝释来到世尊面前,向世尊礼敬后站在一旁。站在一旁的天帝释对世尊说:"尊者,什么是地上最可爱的景象?"


(世尊答道:)

"园林、寺庙、森林、湖泊,

人们精心布置的景观,

与圣者所居之处相比,

不及其十六分之一。


无论村落或森林,

平地或山丘,

只要有阿罗汉居住的地方,

那里就是地上最可爱的景象。"


16 祭祀经


有一次,世尊住在王舍城灵鹫山。这时,天帝释来到世尊面前,向世尊礼敬后站在一旁。站在一旁的天帝释用偈颂对世尊说:


"对于那些祭祀的人们,

渴求功德的众生,

行善积福的人们,

在哪里布施才能获得大果报?"


(世尊答道:)

"四向四果的八辈圣者,

这就是正直的僧团,

具足戒定慧。


对于那些祭祀的人们,

渴求功德的众生,

行善积福的人们,

布施于僧团能获得大果报。"


巴利语原版经文


14/(4). Daliddasuttaṃ

   260. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–

   “Bhūtapubbaṃ, bhikkhave, aññataro puriso imasmiṃyeva rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko. So tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca. Tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti– ‘acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi devaputto pubbe manussabhūto samāno manussadaliddo ahosi manussakapaṇo manussavarāko; so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cā’”ti.

   “Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi– ‘mā kho tumhe, mārisā, etassa devaputtassa ujjhāyittha. Eso kho, mārisā, devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ So aññe deve atirocati vaṇṇena ceva yasasā cā’”ti. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi–

   “Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

   Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

   “Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

   Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

   “Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

   Anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti.




15/(5). Rāmaṇeyyakasuttaṃ

   261. Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca– “kiṃ nu kho, bhante, bhūmirāmaṇeyyakan”ti?

   “Ārāmacetyā vanacetyā, pokkharañño sunimmitā.

   Manussarāmaṇeyyassa, kalaṃ nāgghanti soḷasiṃ.

   “Gāme vā yadi vāraññe, ninne vā yadi vā thale;

   Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakan”ti.



16/(6). Yajamānasuttaṃ

   262. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi –

   “Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

   Karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphalan”ti.

   “Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

   Esa saṅgho ujubhūto, paññāsīlasamāhito.

   “Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

   Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalan”ti.


“相应部11相应14经到16经 贫穷经,可爱经,祭祀经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应9经 渴望名誉经

相应部1相应9经/渴望名誉经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神站在一旁,在世尊面前念诵了这首偈颂:"渴望名誉者在此无法调伏,心不专注者无法获得智慧。独自住在林中却放逸懈怠,无法越过死亡领域到彼岸。"世尊回答道:"舍弃傲慢心志专一,内心清净处处解脱。...