相应部11相应11经到13经 誓愿经,释迦名号经,摩诃利经

相应部11相应11经到13经(帝释相应/有偈篇/祇夜)


第二品


11. 誓愿经


在舍卫城。"比丘们,释迦天帝以前作为人时,完全受持了七个誓愿,因为受持这些誓愿,他成为了释迦天帝。这七个誓愿是什么?'愿我终生奉养父母,愿我终生恭敬家中长辈,愿我终生言语柔和,愿我终生不说离间语,愿我终生以无垢吝啬之心居家,慷慨布施,手常清洁,乐于舍弃,乐于布施与分享,愿我终生说实语,愿我终生不生嗔怒 - 即使我生起嗔怒,也会迅速地克制它。'比丘们,释迦天帝以前作为人时,完全受持了这七个誓愿,因为受持这些誓愿,他成为了释迦天帝。"


"孝顺父母的人,

恭敬家中长辈,

言语温和亲切,

远离诽谤之语。

致力于消除吝啬,

诚实并能克制嗔怒的人,

三十三天的天神们,

称他为善人。"


12. 释迦名号经


在舍卫城祇树给孤独园。在那里,世尊对比丘们如是说:"比丘们,释迦天帝以前作为人时,名叫摩伽婆罗门青年,因此被称为'摩伽婆'。


比丘们,释迦天帝以前作为人时,经常布施,因此被称为'布林达达'(意为'城中施主')。


比丘们,释迦天帝以前作为人时,恭敬地布施,因此被称为'释迦'。


比丘们,释迦天帝以前作为人时,布施住处,因此被称为'婆沙婆'。


比丘们,释迦天帝能在一瞬间思考千种事情,因此被称为'千眼'。


比丘们,释迦天帝的妻子是名叫须阇的阿修罗少女,因此被称为'须阇之夫'。


比丘们,释迦天帝统治三十三天,因此被称为'天帝'。


比丘们,释迦天帝以前作为人时,完全受持了七个誓愿,因为受持这些誓愿,他成为了释迦天帝。这七个誓愿是什么?'愿我终生奉养父母,愿我终生恭敬家中长辈,愿我终生言语柔和,愿我终生不说离间语,愿我终生以无垢吝啬之心居家,慷慨布施,手常清洁,乐于舍弃,乐于布施与分享,愿我终生说实语,愿我终生不生嗔怒 - 即使我生起嗔怒,也会迅速地克制它。'比丘们,释迦天帝以前作为人时,完全受持了这七个誓愿,因为受持这些誓愿,他成为了释迦天帝。"


"孝顺父母的人,

恭敬家中长辈,

言语温和亲切,

远离诽谤之语。

致力于消除吝啬,

诚实并能克制嗔怒的人,

三十三天的天神们,

称他为善人。"


13. 摩诃利经


如是我闻。一时,世尊住在毗舍离大林重阁讲堂。那时,离车族的摩诃利来到世尊处,向世尊礼敬后,坐在一旁。坐在一旁的摩诃利离车对世尊说:


"尊者,世尊见过释迦天帝吗?"


"摩诃利,我见过释迦天帝。"


"尊者,那一定是释迦天帝的化身吧。因为,尊者,释迦天帝是很难见到的。"


"摩诃利,我不仅了解释迦,也了解使他成为释迦的法,因为受持这些法,他成为了释迦天帝,我也了解这些。


摩诃利,释迦天帝以前作为人时,名叫摩伽婆罗门青年,因此被称为'摩伽婆'。


摩诃利,释迦天帝以前作为人时,恭敬地布施,因此被称为'释迦'。


摩诃利,释迦天帝以前作为人时,经常布施,因此被称为'布林达达'。


摩诃利,释迦天帝以前作为人时,布施住处,因此被称为'婆沙婆'。


摩诃利,释迦天帝能在一瞬间思考千种事情,因此被称为'千眼'。


摩诃利,释迦天帝的妻子是名叫须阇的阿修罗少女,因此被称为'须阇之夫'。


摩诃利,释迦天帝统治三十三天,因此被称为'天帝'。


摩诃利,释迦天帝以前作为人时,完全受持了七个誓愿,因为受持这些誓愿,他成为了释迦天帝。这七个誓愿是什么?'愿我终生奉养父母,愿我终生恭敬家中长辈,愿我终生言语柔和,愿我终生不说离间语,愿我终生以无垢吝啬之心居家,慷慨布施,手常清洁,乐于舍弃,乐于布施与分享,愿我终生说实语,愿我终生不生嗔怒 - 即使我生起嗔怒,也会迅速地克制它。'摩诃利,释迦天帝以前作为人时,完全受持了这七个誓愿,因为受持这些誓愿,他成为了释迦天帝。"


"孝顺父母的人,

恭敬家中长辈,

言语温和亲切,

远离诽谤之语。

致力于消除吝啬,

诚实并能克制嗔怒的人,

三十三天的天神们,

称他为善人。"


巴利语原版经文


2. Dutiyavaggo

11/(1). Vatapadasuttaṃ

   257. Sāvatthiyaṃ “Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ– sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyan”ti. “Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.

   “Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

   Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

   “Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

   Taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.



12/(2). Sakkanāmasuttaṃ

   258. Sāvatthiyaṃ jetavane. Tatra kho bhagavā bhikkhū etadavoca– “sakko, bhikkhave, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.

   “Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā purindadoti vuccati.

   “Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.

   “Sakko bhikkhave, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.

   “Sakko, bhikkhave, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.

   “Sakkassa, bhikkhave, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.

   “Sakko, bhikkhave, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.

   “Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ– sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyan”ti. “Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.

   “Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ.

   Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

   “Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

   Taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.



13/(3). Mahālisuttaṃ

   259. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli licchavī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahāli licchavī bhagavantaṃ etadavoca–

   “Diṭṭho kho bhante, bhagavatā sakko devānamindo”ti?

   “Diṭṭho kho me, mahāli, sakko devānamindo”ti.

   “So hi nūna, bhante, sakkapatirūpako bhavissati. Duddaso hi, bhante, sakko devānamindo”ti.

   “Sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi.

   “Sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.

   “Sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.

   “Sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā purindadoti vuccati.

   “Sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.

   “Sakko, mahāli, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.

   “Sakkassa mahāli, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.

   “Sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.

   “Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ– sacepi me kodho uppajeyya, khippameva naṃ paṭivineyyan”ti. “Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.

   “Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

   Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

   “Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

   Taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.


“ 相应部11相应11经到13经 誓愿经,释迦名号经,摩诃利经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...