第一千二百零七章 一法品 增支部1集296经到307经
增支部1集296经到307经
一法品
1. 第一品
296经
296. "诸比丘,有一法,若修习、多修习,则导向彻底厌离、离贪、灭尽、寂静、证知、正觉、涅槃。是何一法?忆念佛陀。诸比丘,此一法若修习、多修习,则导向彻底厌离、离贪、灭尽、寂静、证知、正觉、涅槃。"
297经
297. "诸比丘,有一法,若修习、多修习,则导向彻底厌离、离贪、灭尽、寂静、证知、正觉、涅槃。是何一法?忆念法...忆念僧...忆念戒...忆念舍...忆念天...念呼吸...念死...身念处...忆念寂静。诸比丘,此一法若修习、多修习,则导向彻底厌离、离贪、灭尽、寂静、证知、正觉、涅槃。"
第一品终
2. 第二品
298经
298. "诸比丘,我不见有任何一法,能使未生的不善法生起,已生的不善法增长广大,如同邪见。诸比丘,对于邪见者,未生的不善法便会生起,已生的不善法便会增长广大。"
299经
299. "诸比丘,我不见有任何一法,能使未生的善法生起,已生的善法增长广大,如同正见。诸比丘,对于正见者,未生的善法便会生起,已生的善法便会增长广大。"
300经
300. "诸比丘,我不见有任何一法,能使未生的善法不生,已生的善法衰退,如同邪见。诸比丘,对于邪见者,未生的善法便不会生起,已生的善法便会衰退。"
301经
301. "诸比丘,我不见有任何一法,能使未生的不善法不生,已生的不善法衰退,如同正见。诸比丘,对于正见者,未生的不善法便不会生起,已生的不善法便会衰退。"
302经
302. "诸比丘,我不见有任何一法,能使未生的邪见生起,已生的邪见增长,如同不如理作意。诸比丘,不如理作意者,未生的邪见便会生起,已生的邪见便会增长。"
303经
303. "诸比丘,我不见有任何一法,能使未生的正见生起,已生的正见增长,如同如理作意。诸比丘,如理作意者,未生的正见便会生起,已生的正见便会增长。"
304经
304. "诸比丘,我不见有任何一法,能使众生身坏命终后,堕落恶趣、恶道、下界、地狱,如同邪见。诸比丘,具足邪见的众生,身坏命终后,会堕落恶趣、恶道、下界、地狱。"
305经
305. "诸比丘,我不见有任何一法,能使众生身坏命终后,往生善趣、天界,如同正见。诸比丘,具足正见的众生,身坏命终后,会往生善趣、天界。"
306经
306. "诸比丘,对于邪见的人,无论是与其见解相应而完全受持的身业,还是语业...意业,以及其意志、愿望、志向、诸行,这一切法都会导向不可意、不可爱、不可乐、无益、苦果。为何如此?诸比丘,因为他的见解是恶劣的。诸比丘,就像苦楝种子、葫芦种子或苦瓜种子,播在湿土中,无论吸收了什么地中养分或水分,全都会变得苦涩、辛辣、难吃。为何如此?诸比丘,因为种子是恶劣的。同样地,诸比丘,对于邪见的人,无论是与其见解相应而完全受持的身业,还是语业...意业,以及其意志、愿望、志向、诸行,这一切法都会导向不可意、不可爱、不可乐、无益、苦果。为何如此?诸比丘,因为他的见解是恶劣的。"
307经
307. "诸比丘,对于正见的人,无论是与其见解相应而完全受持的身业,还是语业...意业,以及其意志、愿望、志向、诸行,这一切法都会导向可意、可爱、可乐、有益、乐果。为何如此?诸比丘,因为他的见解是良善的。诸比丘,就像甘蔗种子、稻种或葡萄种子,播在湿土中,无论吸收了什么地中养分或水分,全都会变得甜美、可口、美味。为何如此?诸比丘,因为种子是良善的。同样地,诸比丘,对于正见的人,无论是与其见解相应而完全受持的身业,还是语业...意业,以及其意志、愿望、志向、诸行,这一切法都会导向可意、可爱、可乐、有益、乐果。为何如此?诸比丘,因为他的见解是良善的。"
第二品终
巴利语原版经文
16. Ekadhammapāḷi
1. Paṭhamavaggo
296
296. “Ekadhammo bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Buddhānussati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī”ti.
297
297. “Ekadhammo, bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Dhammānussati …pe… saṅghānussati… sīlānussati… cāgānussati… devatānussati… ānāpānassati… maraṇassati… kāyagatāsati… upasamānussati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī”ti.
Vaggo paṭhamo.
2. Dutiyavaggo
298
298. “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhikassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī”ti.
299
299. “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti yathayidaṃ bhikkhave, sammādiṭṭhi. Sammādiṭṭhikassa bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī”ti.
300
300. “Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā nuppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ bhikkhave, micchādiṭṭhi. Micchādiṭṭhikassa, bhikkhave, anuppannā ceva kusalā dhammā nuppajjanti uppannā ca kusalā dhammā parihāyantī”ti.
301
301. “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā nuppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, sammādiṭṭhi. Sammādiṭṭhikassa, bhikkhave, anuppannā ceva akusalā dhammā nuppajjanti uppannā ca akusalā dhammā parihāyantī”ti.
302
302. “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva micchādiṭṭhi uppajjati uppannā ca micchādiṭṭhi pavaḍḍhatī”ti.
303
303. “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati yathayidaṃ, bhikkhave, yonisomanasikāro. Yoniso, bhikkhave, manasi karoto anuppannā ceva sammādiṭṭhi uppajjati uppannā ca sammādiṭṭhi pavaḍḍhatī”ti.
304
304. “Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiyā, bhikkhave, samannāgatā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī”ti.
305
305. “Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti yathayidaṃ, bhikkhave, sammādiṭṭhi. Sammādiṭṭhiyā, bhikkhave, samannāgatā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti.
306
306. “Micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā. Seyyathāpi, bhikkhave nimbabījaṃ vā kosātakibījaṃ vā tittakalābubījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa, bhikkhave, pāpakaṃ. Evamevaṃ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā”ti.
307
307. “Sammādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā. Seyyathāpi, bhikkhave, ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ madhurattāya sātattāya asecanakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa, bhikkhave, bhaddakaṃ. Evamevaṃ kho, bhikkhave, sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā”ti.
Vaggo dutiyo.