第十三章 要知道控制自己的食量

相应部3相应13经/一桶煮好的经(憍萨罗相应/有偈篇/祇夜)


有个时候,骄萨罗国的波斯匿王每天都要吃很多饭菜,他长的肥硕无比,稍微做点运动就会汗如雨下,有一天,波斯匿王吃完饭后,就来到佛陀的住所,顶礼佛陀后,他在一旁坐下。


那时,佛陀看见肥头胖耳的波斯匿王汗流浃背、气喘吁吁的用毛巾不住的擦着头上和身上的汗,佛陀就对他说:“大王,有智慧的人会经常在内心中生起正念,他们知道控制自己每天的食量,他们知道不暴饮暴食,合理的膳食是能够减少各种病痛对自己身体的侵袭和折磨的。他们知道控制自己每天的食量,合理的膳食是可以减缓自己的衰老,延长自己的寿命的。


这时,佛陀说偈言:


「以常持正念,取食知量人。


  则少有其苦,迟老得寿长。」


波斯匿王听到佛陀的教导后,就对站在他身后的年轻人善见说到:“善见,以后你在我每天吃饭的时候,就念诵世尊的这句偈颂,我会每天都赏赐你一百元的。”


善见恭敬的回答:“陛下,谨尊您的诏命。”于是善见就记下了佛陀的这句偈语,每当波斯匿王吃饭的时候,善见就会在波斯匿王的旁边念诵:


「以常持正念,取食知量人。


  则少有其苦,迟老得寿长。」


波斯匿王一旦听到佛陀的偈颂,就会逐渐减少食量,过了一段时间,波斯匿王身上的赘肉开始慢慢变少,他身上结实的肌肉开始显露出来,波斯匿王对自己虎背熊腰壮硕的身体非常的满意,他在御花园一边舞剑一边欢喜的说到:“世尊慈悲的教导,真的是让我现在和未来都获益匪浅呀!”


巴利语原版经文


SN.3.13/(3). Doṇapākasuttaṃ

   124 . Sāvatthinidānaṃ. Tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ bhuñjati. Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

   Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–

   “Manujassa sadā satīmato, mattaṃ jānato laddhabhojane.

   Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyupālayan”ti.

   Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi– “ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre (bhattābhihāre) bhāsa. Ahañca te devasikaṃ kahāpaṇasataṃ (kahāpaṇasataṃ) niccaṃ bhikkhaṃ pavattayissāmī”ti. “Evaṃ devā”ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati–

   “Manujassa sadā satīmato, mattaṃ jānato laddhabhojane.

   Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyupālayan”ti.

   Atha kho rājā pasenadi kosalo anupubbena nāḷikodanaparamatāya saṇṭhāsi. Atha kho rājā pasenadi kosalo aparena samayena susallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi– “ubhayena vata maṃ so bhagavā atthena anukampi– diṭṭhadhammikena ceva atthena samparāyikena cā”ti.


“第十三章 要知道控制自己的食量” 的相关文章

第一章 不可轻视人,要对一切人都恭敬有礼

1.第一品相应部3相应1经/年轻经(憍萨罗相应/有偈篇/祇夜)这是我亲身经历、听到和见到的,有个时候,佛陀住在舍卫城的祇树林给孤独园。那个时候骄萨罗国的波斯匿王来到佛陀的住所,与佛陀相互问候之后,波斯匿王在佛陀旁边坐下,对佛陀说:“乔达摩(佛陀),你自称:「我已经证悟了宇宙间至高无上真正平等普遍的觉...

第十六章 不可轻视女子

相应部3相应16经/茉莉经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,他在一旁坐下。波斯匿王正在听佛陀说法,这个时候,有一个侍从前来拜见波斯匿王,他靠近波斯匿王的耳朵说:“陛下!祝贺您,茉莉王后,刚刚生了一位漂亮的公主。”这个侍从刚一说完话,波斯匿王立刻就闷闷...

第二十四章 供养谁获得的福德果报最大?

相应部3相应24经/弓术经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后他在一旁坐下,波斯匿王对佛陀说:“世尊,应该将自己的财物施舍给哪些人呢?应该布施供养什么人呢?”佛陀说:“大王,施舍、布施供养那些真正需要帮助的人,施舍、布施供养那些能够让你断恶修善,解除烦恼...

第二十八章 如何让怒火熄灭?

相应部7相应3经/阿修罗王经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,阿修罗王听说婆罗堕婆阇婆罗门已经皈依佛陀,出家修行后,就勃然大怒,他带着几百个士兵来到佛陀的住所。阿修罗王命令士兵们对佛陀无礼的谩骂,恶意的中伤。波斯匿王得知阿修罗王的行为后,就立刻派出两千多名士兵将...

第二十九章 愤怒只会伤害到自己

相应部7相应4经/酸粥经(婆罗门相应/有偈篇/祇夜)有一次,佛陀住在王舍城栗鼠饲养处的竹林中,阿修罗王皈依佛陀后,与佛陀和波斯匿王一同进餐,在阿修罗王旁边站立的毗兰耆迦婆罗门横眉怒目、咬牙切齿。他一言不发,默默的独自生着闷气,他心里想:「这个秃头既然哄骗了大王,大王已经皈依他了,我现在也不好去反驳他...

第三十二章 清净是循序渐进修行出来的

相应部7相应7经/概要经(婆罗门相应/有偈篇/祇夜)有个时候,清净婆罗门来到佛陀的住所,顶礼佛陀后,他在一旁坐好。清净婆罗门对佛陀说:“世尊,世间所有的婆罗门修行人都不清净,即便他们受持戒律,修习各种苦行。这个世间只有智慧和身口意修行都圆满的人才是最清净的人,也就是说只有那些受持戒律,由此让内心清净...