第一千二百零六章 第二品,第三品 增支部1集278经到295经
增支部1集278经到295经
第二品
278经
278. "比丘们,这是不可能的,没有机会在同一世界系统中同时出现两位转轮圣王。这种情况是不存在的。但是,比丘们,这是可能的,有机会在一个世界系统中出现一位转轮圣王。这种情况是存在的。"
279经
279. "比丘们,这是不可能的,没有机会一位女性成为阿罗汉、正等正觉者。这种情况是不存在的。但是,比丘们,这是可能的,有机会一位男性成为阿罗汉、正等正觉者。这种情况是存在的。"
280经
280. "比丘们,这是不可能的,没有机会一位女性成为转轮圣王。这种情况是不存在的。但是,比丘们,这是可能的,有机会一位男性成为转轮圣王。这种情况是存在的。"
281-283经
281-283. "比丘们,这是不可能的,没有机会一位女性成为帝释天...魔罗...梵天。这种情况是不存在的。但是,比丘们,这是可能的,有机会一位男性成为帝释天...魔罗...梵天。这种情况是存在的。"
284经
284. "比丘们,这是不可能的,没有机会身体恶行会产生可喜的、可爱的、令人愉悦的果报。这种情况是不存在的。但是,比丘们,这是可能的,有机会身体恶行会产生不可喜的、不可爱的、不令人愉悦的果报。这种情况是存在的。"
285-286经
285-286. "比丘们,这是不可能的,没有机会语言恶行...意念恶行会产生可喜的、可爱的、令人愉悦的果报。这种情况是不存在的。但是,比丘们,这是可能的,有机会意念恶行会产生不可喜的、不可爱的、不令人愉悦的果报。这种情况是存在的。"
第二品结束。
3. 第三品
287经
287. "比丘们,这是不可能的,没有机会身体善行会产生不可喜的、不可爱的、不令人愉悦的果报。这种情况是不存在的。但是,比丘们,这是可能的,有机会身体善行会产生可喜的、可爱的、令人愉悦的果报。这种情况是存在的。"
288-289经
288-289. "比丘们,这是不可能的,没有机会语言善行...意念善行会产生不可喜的、不可爱的、不令人愉悦的果报。这种情况是不存在的。但是,比丘们,这是可能的,有机会意念善行会产生可喜的、可爱的、令人愉悦的果报。这种情况是存在的。"
290经
290. "比丘们,这是不可能的,没有机会一个行身恶行的人因此因缘,身坏命终后会投生到善趣、天界。这种情况是不存在的。但是,比丘们,这是可能的,有机会一个行身恶行的人因此因缘,身坏命终后会投生到恶趣、地狱。这种情况是存在的。"
291-292经
291-292. "比丘们,这是不可能的,没有机会一个行语恶行的人...行意恶行的人因此因缘,身坏命终后会投生到善趣、天界。这种情况是不存在的。但是,比丘们,这是可能的,有机会一个行意恶行的人因此因缘,身坏命终后会投生到恶趣、地狱。这种情况是存在的。"
293经
293. "比丘们,这是不可能的,没有机会一个行身善行的人因此因缘,身坏命终后会投生到恶趣、地狱。这种情况是不存在的。但是,比丘们,这是可能的,有机会一个行身善行的人因此因缘,身坏命终后会投生到善趣、天界。这种情况是存在的。"
294-295经
294-295. "比丘们,这是不可能的,没有机会一个行语善行的人...行意善行的人因此因缘,身坏命终后会投生到恶趣、地狱。这种情况是不存在的。但是,比丘们,这是可能的,有机会一个行意善行的人因此因缘,身坏命终后会投生到善趣、天界。这种情况是存在的。"
第三品结束。
不可能事品第十五结束。
巴利语原版经文
2. Dutiyavaggo
278
278. “Aṭṭhānametaṃ bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya. Ṭhānametaṃ vijjatī”ti.
279
279. “Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī arahaṃ assa sammāsambuddho. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho, etaṃ, bhikkhave, vijjati yaṃ puriso arahaṃ assa sammāsambuddho. Ṭhānametaṃ vijjatī”ti.
280
280. “Aṭṭhānametaṃ bhikkhave, anavakāso yaṃ itthī rājā assa cakkavattī. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puriso rājā assa cakkavattī. Ṭhānametaṃ vijjatī”ti.
281-283
281-283. “Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī sakkattaṃ kāreyya …pe… mārattaṃ kāreyya …pe… brahmattaṃ kāreyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puriso sakkattaṃ kāreyya …pe… mārattaṃ kāreyya …pe… brahmattaṃ kāreyya. Ṭhānametaṃ vijjatī”ti.
284
284. “Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī”ti.
285-286
285-286. “Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīduccaritassa …pe… yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī”ti.
Vaggo dutiyo.
3. Tatiyavaggo
287
287. “Aṭṭhānametaṃ bhikkhave, anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī”ti.
288-289
288-289. “Aṭṭhānametaṃ bhikkhave, anavakāso yaṃ vacīsucaritassa …pe… manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī”ti.
290
290. “Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ṭhānametaṃ vijjatī”ti.
291-292
291-292. “Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīduccaritasamaṅgī …pe… yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ṭhānametaṃ vijjatī”ti
293
293. “Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Ṭhānametaṃ vijjatī”ti.
294-295
294-295. “Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīsucaritasamaṅgī …pe… yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Ṭhānametaṃ vijjatī”ti.
Vaggo tatiyo.
Aṭṭhānapāḷi pannarasamo.