相应部22相应24经到30经 了知经,欲贪经,甘味经,第二甘味经,第三甘味经,欢喜经,生起经
第24经 了知经
地点在舍卫城。佛陀说:"诸比丘,如果不能完全了知色、不能遍知色、不能离染色、不能舍弃色,就无法灭尽痛苦;如果不能完全了知受、不能遍知受、不能离染受、不能舍弃受,就无法灭尽痛苦;如果不能完全了知想...如果不能完全了知行、不能遍知行、不能离染行、不能舍弃行,就无法灭尽痛苦;如果不能完全了知识、不能遍知识、不能离染识、不能舍弃识,就无法灭尽痛苦。
然而诸比丘,如果能够完全了知色、遍知色、离染色、舍弃色,就能灭尽痛苦;如果能够完全了知受...想...行...如果能够完全了知识、遍知识、离染识、舍弃识,就能灭尽痛苦。"
第25经 欲贪经
地点在舍卫城。佛陀说:"诸比丘,对于色的欲贪,你们应当断除。这样,色就会被断除,如同被连根拔起的棕榈树,成为无有,将来不再生起。对于受的欲贪,你们应当断除。这样,受就会被断除,如同被连根拔起的棕榈树,成为无有,将来不再生起。对于想的欲贪,你们应当断除。这样,想就会被断除,如同被连根拔起的棕榈树,成为无有,将来不再生起。对于行的欲贪,你们应当断除。这样,行就会被断除,如同被连根拔起的棕榈树,成为无有,将来不再生起。对于识的欲贪,你们应当断除。这样,识就会被断除,如同被连根拔起的棕榈树,成为无有,将来不再生起。"
第26经 甘味经
地点在舍卫城。佛陀说:"诸比丘,在我还未成正觉,还是菩萨时,我这样思考:'什么是色的甘味、过患、出离?什么是受的甘味、过患、出离?什么是想的甘味、过患、出离?什么是行的甘味、过患、出离?什么是识的甘味、过患、出离?'
我想到:'缘于色而生起的乐与喜悦,这是色的甘味。色是无常的、苦的、变异的,这是色的过患。调伏和断除对色的欲贪,这是色的出离。缘于受而生起的乐与喜悦,这是受的甘味。受是无常的、苦的、变异的,这是受的过患。调伏和断除对受的欲贪,这是受的出离。缘于想而生起的...缘于行而生起的乐与喜悦,这是行的甘味。行是无常的、苦的、变异的,这是行的过患。调伏和断除对行的欲贪,这是行的出离。缘于识而生起的乐与喜悦,这是识的甘味。识是无常的、苦的、变异的,这是识的过患。调伏和断除对识的欲贪,这是识的出离。'
直到我如实了知这五取蕴的甘味、过患和出离之前,我不能宣称已在天、魔、梵世界中,在沙门、婆罗门、天神、人类中证得无上正等正觉。当我如实了知这些之后,我才宣称已证得无上正等正觉。智见生起:'我的解脱不动摇,这是最后一生,不再有未来的轮回。'"
第27经 第二甘味经
地点在舍卫城。佛陀说:"诸比丘,我寻求色的甘味,我找到了色的甘味,我以智慧清楚地看到了色的甘味的范围。我寻求色的过患,我找到了色的过患,我以智慧清楚地看到了色的过患的范围。我寻求色的出离,我找到了色的出离,我以智慧清楚地看到了色的出离的范围。
我寻求受...我寻求想...我寻求行...我寻求识的甘味,我找到了识的甘味,我以智慧清楚地看到了识的甘味的范围。我寻求识的过患,我找到了识的过患,我以智慧清楚地看到了识的过患的范围。我寻求识的出离,我找到了识的出离,我以智慧清楚地看到了识的出离的范围。
直到我如实了知这五取蕴的甘味、过患和出离之前...已了知。智见生起:'我的解脱不动摇,这是最后一生,不再有未来的轮回。'"
第28经 第三甘味经
地点在舍卫城。佛陀说:"诸比丘,如果色没有甘味,众生就不会贪著于色。正因为色有甘味,众生才会贪著于色。如果色没有过患,众生就不会厌离色。正因为色有过患,众生才会厌离色。如果色没有出离,众生就不能从色中出离。正因为色有出离,众生才能从色中出离。
如果受...如果想...如果行没有出离,众生就不能从行中出离。正因为行有出离,众生才能从行中出离。如果识没有甘味,众生就不会贪著于识。正因为识有甘味,众生才会贪著于识。如果识没有过患,众生就不会厌离识。正因为识有过患,众生才会厌离识。如果识没有出离,众生就不能从识中出离。正因为识有出离,众生才能从识中出离。
只要众生还未如实了知这五取蕴的甘味、过患和出离,他们就无法从天、魔、梵世界中,从沙门、婆罗门、天神、人类中解脱、远离、解放,以无障碍的心而住。当众生如实了知这些之后,他们就能从这些世界中解脱、远离、解放,以无障碍的心而住。"
第29经 欢喜经
地点在舍卫城。佛陀说:"诸比丘,谁欢喜色,谁就欢喜苦。谁欢喜苦,我说他就未能从苦中解脱。谁欢喜受...谁欢喜想...谁欢喜行...谁欢喜识,谁就欢喜苦。谁欢喜苦,我说他就未能从苦中解脱。
然而诸比丘,谁不欢喜色,谁就不欢喜苦。谁不欢喜苦,我说他就已从苦中解脱。谁不欢喜受...谁不欢喜想...谁不欢喜行...谁不欢喜识,谁就不欢喜苦。谁不欢喜苦,我说他就已从苦中解脱。"
第30经 生起经
地点在舍卫城。佛陀说:"诸比丘,色的生起、住立、出现、显现,就是苦的生起、病的住立、老死的显现。受...想...行...识的生起、住立、出现、显现,就是苦的生起、病的住立、老死的显现。
然而诸比丘,色的灭尽、平息、消失,就是苦的灭尽、病的平息、老死的消失。受...想...行...识的灭尽、平息、消失,就是苦的灭尽、病的平息、老死的消失。"
这些经文主要讲述了五蕴(色、受、想、行、识)的本质,以及如何通过了知它们的甘味(诱人之处)、过患(危险)和出离(解脱)来获得解脱。每一经都从不同角度阐述了这个主题,帮助修行者更深入地理解五蕴的真实性质。
巴利语原版经文
SN.22.24/(3). Abhijānasuttaṃ
24. Sāvatthinidānaṃ. “Rūpaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; vedanaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; saññaṃ anabhijānaṃ… saṅkhāre anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; viññāṇaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Rūpañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya; vedanaṃ abhijānaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Tatiyaṃ.
SN.22.25/(4). Chandarāgasuttaṃ
25. Sāvatthinidānaṃ. “Yo, bhikkhave, rūpasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Yo vedanāya chandarāgo taṃ pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo saññāya chandarāgo taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo saṅkhāresu chandarāgo taṃ pajahatha. Evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo viññāṇasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamman”ti. Catutthaṃ.
SN.22.26/(5). Assādasuttaṃ
26. Sāvatthinidānaṃ “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi– ‘ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇan’ti? Tassa mayhaṃ, bhikkhave, etadahosi– ‘yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo. Yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. Yaṃ saññaṃ paṭicca uppajjati …pe… yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saṅkhārānaṃ assādo. Yaṃ saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṃ saṅkhārānaṃ ādīnavo. Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ, idaṃ saṅkhārānaṃ nissaraṇaṃ. Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ’”.
“Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Yato ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ; athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi– ‘akuppā me vimutti; ayamantimā jāti; natthi dāni punabbhavo’”ti. Pañcamaṃ.
SN.22.27/(6). Dutiya-assādasuttaṃ
27. Sāvatthinidānaṃ “Rūpassāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo rūpassa assādo tadajjhagamaṃ. Yāvatā rūpassa assādo paññāya me so sudiṭṭho. Rūpassāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo rūpassa ādīnavo tadajjhagamaṃ. Yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho. Rūpassāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ rūpassa nissaraṇaṃ tadajjhagamaṃ. Yāvatā rūpassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. Vedanāyāhaṃ, bhikkhave… saññāyāhaṃ, bhikkhave… saṅkhārānāhaṃ bhikkhave… viññāṇassāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo viññāṇassa assādo tadajjhagamaṃ. Yāvatā viññāṇassa assādo paññāya me so sudiṭṭho. Viññāṇassāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo viññāṇassa ādīnavo tadajjhagamaṃ. Yāvatā viññāṇassa ādīnavo paññāya me so sudiṭṭho. Viññāṇassāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ viññāṇassa nissaraṇaṃ tadajjhagamaṃ. Yāvatā viññāṇassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ …pe… abbhaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi– ‘akuppā me vimutti; ayamantimā jāti; natthi dāni punabbhavo’”ti. Chaṭṭhaṃ.
SN.22.28/(7). Tatiya-assādasuttaṃ
28. Sāvatthinidānaṃ. “No cedaṃ, bhikkhave, rūpassa assādo abhavissa nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṃ sārajjanti. No cedaṃ, bhikkhave, rūpassa ādīnavo abhavissa nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa ādīnavo, tasmā sattā rūpasmiṃ nibbindanti. No cedaṃ, bhikkhave, rūpassa nissaraṇaṃ abhavissa nayidaṃ sattā rūpasmā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṃ, tasmā sattā rūpasmā nissaranti. No cedaṃ, bhikkhave, vedanāya …pe… no cedaṃ, bhikkhave, saññāya… no cedaṃ, bhikkhave, saṅkhārānaṃ nissaraṇaṃ abhavissa nayidaṃ sattā saṅkhārehi nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi saṅkhārānaṃ nissaraṇaṃ, tasmā sattā saṅkhārehi nissaranti. No cedaṃ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṃ sārajjanti. No cedaṃ, bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṃ nibbindanti. No cedaṃ, bhikkhave, viññāṇassa nissaraṇaṃ abhavissa, nayidaṃ sattā viññāṇasmā nissareyyuṃ Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṃ, tasmā sattā viññāṇasmā nissaranti.
“Yāvakīvañca, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu; neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā vihariṃsu. Yato ca kho, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu; atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharanti”. Sattamaṃ.
SN.22.29/(8). Abhinandanasuttaṃ
29. Sāvatthinidānaṃ “Yo, bhikkhave, rūpaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo vedanaṃ abhinandati… yo saññaṃ abhinandati… yo saṅkhāre abhinandati… yo viññāṇaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo ca kho, bhikkhave, rūpaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo vedanaṃ nābhinandati… yo saññaṃ nābhinandati… yo saṅkhāre nābhinandati… yo viññāṇaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmī”ti. Aṭṭhamaṃ.
SN.22.30/(9). Uppādasuttaṃ
30. Sāvatthinidānaṃ. “Yo, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya …pe… yo saññāya …pe… yo saṅkhārānaṃ …pe… yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo. Yo vedanāya …pe… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo”ti. Navamaṃ.