相应部22相应31经到37经 苦根经,破坏经,非你们所有经,第二非你们所有经,某比丘经,第二某比丘经,阿难经
31 苦根经
地点在舍卫城。佛陀说:"比丘们,我要为你们说明苦和苦的根源。请听好。什么是苦呢?比丘们,色是苦,受是苦,想是苦,行是苦,识是苦。这就是所谓的苦。什么是苦的根源呢?就是那导致再生、伴随着喜爱与贪欲、处处追求欢乐的渴爱,也就是:欲爱、有爱、无有爱。这就是所谓的苦根。"这是第十经。
32 破坏经
地点在舍卫城。佛陀说:"比丘们,我要为你们说明什么是会破坏的,什么是不会破坏的。请听好。什么是会破坏的,什么是不会破坏的呢?比丘们,色是会破坏的。它的止息、平静、消失,这是不会破坏的。受是会破坏的。它的止息、平静、消失,这是不会破坏的。想是会破坏的...行是会破坏的。它们的止息、平静、消失,这是不会破坏的。识是会破坏的。它的止息、平静、消失,这是不会破坏的。"这是第十一经。
第三品 重担品
摘要:
"重担与遍知,证知,欲贪第四;
三种味所说,欢喜为第八。
生起与苦根,第十一破坏。"
第四品 非汝所有品
33 非你们所有经
地点在舍卫城。"比丘们,凡不是你们所有的,就要舍弃它。舍弃它对你们有利,会带来安乐。什么不是你们所有呢?比丘们,色不是你们所有,要舍弃它。舍弃它对你们有利,会带来安乐。受不是你们所有,要舍弃它。舍弃它对你们有利,会带来安乐。想不是你们所有...行不是你们所有,要舍弃它们。舍弃它们对你们有利,会带来安乐。识不是你们所有,要舍弃它。舍弃它对你们有利,会带来安乐。"
"比丘们,就像祇园中的草木枝叶,如果人们把它们拿走或烧掉或随意处置,你们会认为'人们在拿走我们,烧掉我们,随意处置我们'吗?"
"不会,世尊。"
"为什么呢?"
"因为世尊,那些不是我们的自我或我所。"
"同样地,比丘们,色不是你们所有,要舍弃它。舍弃它对你们有利,会带来安乐。受不是你们所有,要舍弃它。舍弃它对你们有利,会带来安乐。想不是你们所有...行不是你们所有...识不是你们所有,要舍弃它。舍弃它对你们有利,会带来安乐。"这是第一经。
34 第二非你们所有经
地点在舍卫城。"比丘们,凡不是你们所有的,就要舍弃它。舍弃它对你们有利,会带来安乐。什么不是你们所有呢?比丘们,色不是你们所有,要舍弃它。舍弃它对你们有利,会带来安乐。受不是你们所有...想不是你们所有...行不是你们所有...识不是你们所有,要舍弃它。舍弃它对你们有利,会带来安乐。比丘们,凡不是你们所有的,就要舍弃它。舍弃它对你们有利,会带来安乐。"这是第二经。
35 某比丘经
地点在舍卫城。这时,有一位比丘来到佛陀跟前,向佛陀礼敬后坐在一旁。坐在一旁的这位比丘对佛陀说:"世尊,请为我简要说法,我听闻世尊的教法后,将独处、不放逸、精进、专注地修行。"
佛陀说:"比丘,对于执着的,就被称为那样;对于不执着的,就不被称为那样。"
"已经明白了,世尊;已经明白了,善逝。"
"比丘,你是如何理解我简要说法的详细含义呢?"
"世尊,如果执着于色,就被称为那样。如果执着于受,就被称为那样。如果执着于想,就被称为那样。如果执着于行,就被称为那样。如果执着于识,就被称为那样。如果不执着于色,就不被称为那样。如果不执着于受...想...行...识,就不被称为那样。这就是我对世尊简要说法的理解。"
"很好,很好,比丘!你很好地理解了我简要说法的含义。确实,如果执着于色,就被称为那样。如果执着于受...想...行...识,就被称为那样。如果不执着于色,就不被称为那样。如果不执着于受...想...行...识,就不被称为那样。这就是我简要说法的详细含义。"
然后这位比丘欢喜赞叹佛陀的教导,从座位起身,向佛陀礼敬,右绕后离去。
这位比丘独处、不放逸、精进、专注地修行,不久就实现了善男子正确出家的最终目标——无上梵行的完成。他亲身证知:"生已尽,梵行已立,所作已办,不受后有。"这位比丘成为阿罗汉之一。这是第三经。
36 第二某比丘经
地点在舍卫城。这时,又有一位比丘来到佛陀跟前...(略)...坐在一旁的这位比丘对佛陀说:"世尊,请为我简要说法,我听闻世尊的教法后,将独处、不放逸、精进、专注地修行。"
佛陀说:"比丘,对于执着的,就被推度;被推度的,就被称为那样。对于不执着的,就不被推度;不被推度的,就不被称为那样。"
"已经明白了,世尊;已经明白了,善逝。"
"比丘,你是如何理解我简要说法的详细含义呢?"
"世尊,如果执着于色,就被推度;被推度的,就被称为那样。如果执着于受...想...行...识,就被推度;被推度的,就被称为那样。如果不执着于色,就不被推度;不被推度的,就不被称为那样。如果不执着于受...想...行...识,就不被推度;不被推度的,就不被称为那样。这就是我对世尊简要说法的理解。"
"很好,很好,比丘!你很好地理解了我简要说法的含义。确实,如果执着于色,就被推度;被推度的,就被称为那样。如果执着于受,比丘...想,比丘...行,比丘...识,比丘,就被推度;被推度的,就被称为那样。如果不执着于色,就不被推度;不被推度的,就不被称为那样。如果不执着于受...想...行...识,就不被推度;不被推度的,就不被称为那样。这就是我简要说法的详细含义。"...(略)...这位比丘也成为阿罗汉之一。这是第四经。
37 阿难经
地点在舍卫城。这时,尊者阿难来到佛陀跟前,与佛陀互相问候。寒暄问候后,坐在一旁。佛陀对坐在一旁的尊者阿难说:
"阿难,如果有人这样问你:'阿难贤友,哪些法的生起可见,灭去可见,住时的变异可见?'被这样问到时,你会如何回答?"
"世尊,如果有人这样问我:'阿难贤友,哪些法的生起可见,灭去可见,住时的变异可见?'我会这样回答:'贤友们,色的生起可见,灭去可见,住时的变异可见。受...想...行...识的生起可见,灭去可见,住时的变异可见。这些法的生起可见,灭去可见,住时的变异可见。'世尊,我会这样回答。"
"很好,很好,阿难!色的生起可见,灭去可见,住时的变异可见。受...想...行...识的生起可见,灭去可见,住时的变异可见。这些法的生起可见,灭去可见,住时的变异可见。阿难,被这样问到时,你应该这样回答。"这是第五经。
这些经文主要讲述了五蕴(色、受、想、行、识)的无常性、非我性,以及如何通过不执着而获得解脱的教导。每一经都从不同角度阐述了这个核心主题。
巴利语原版经文
SN.22.31/(10). Aghamūlasuttaṃ
31. Sāvatthinidānaṃ. “Aghañca, bhikkhave, desessāmi aghamūlañca. Taṃ suṇātha. Katamañca bhikkhave aghaṃ? Rūpaṃ, bhikkhave, aghaṃ, vedanā aghaṃ, saññā aghaṃ, saṅkhārā aghaṃ, viññāṇaṃ aghaṃ. Idaṃ vuccati, bhikkhave, aghaṃ. Katamañca, bhikkhave, aghamūlaṃ? Yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā tatratatrābhinandinī; seyyathidaṃ– kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, aghamūlan”ti. Dasamaṃ.
SN.22.32/(11). Pabhaṅgusuttaṃ
32. Sāvatthinidānaṃ. “Pabhaṅguñca, bhikkhave, desessāmi appabhaṅguñca. Taṃ suṇātha. Kiñca, bhikkhave, pabhaṅgu, kiṃ appabhaṅgu? Rūpaṃ bhikkhave, pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Vedanā pabhaṅgu. Yo tassā nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Saññā pabhaṅgu… saṅkhārā pabhaṅgu. Yo tesaṃ nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Viññāṇaṃ pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgū”ti. Ekādasamaṃ.
Bhāravaggo tatiyo.
Tassuddānaṃ–
Bhāraṃ pariññaṃ abhijānaṃ, chandarāgaṃ catutthakaṃ;
Assādā ca tayo vuttā, abhinandanamaṭṭhamaṃ.
Uppādaṃ aghamūlañca, ekādasamo pabhaṅgūti.
4. Natumhākaṃvaggo
SN.22.33/(1). Natumhākaṃsuttaṃ
33. Sāvatthinidānaṃ “Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saññā na tumhākaṃ… saṅkhārā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati”.
“Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya. Api nu tumhākaṃ evamassa– ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Na hi no etaṃ, bhante, attā vā attaniyaṃ vā”ti. “Evameva kho, bhikkhave, rūpaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saññā na tumhākaṃ… saṅkhārā na tumhākaṃ… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī”ti. Paṭhamaṃ.
SN.22.34/(2). Dutiyanatumhākaṃsuttaṃ
34. Sāvatthinidānaṃ “Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ… saññā na tumhākaṃ… saṅkhārā na tumhākaṃ… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī”ti. Dutiyaṃ.
SN.22.35/(3). Aññatarabhikkhusuttaṃ
35. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu; yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho, appamatto ātāpī pahitatto vihareyyan”ti. “Yaṃ kho, bhikkhu, anuseti, tena saṅkhaṃ gacchati; yaṃ nānuseti, na tena saṅkhaṃ gacchatī”ti. “Aññātaṃ, bhagavā; aññātaṃ, sugatā”ti.
“Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti? “Rūpaṃ ce, bhante, anuseti tena saṅkhaṃ gacchati. Vedanaṃ ce anuseti tena saṅkhaṃ gacchati. Saññaṃ ce anuseti tena saṅkhaṃ gacchati. Saṅkhāre ce anuseti tena saṅkhaṃ gacchati. Viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. Rūpaṃ ce, bhante, nānuseti na tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.
“Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ ce, bhikkhu, anuseti tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. Rūpaṃ ce, bhikkhu, nānuseti na tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa kho, bhikkhu, mayā saṃkhittena, bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti.
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ.
SN.22.36/(4). Dutiya-aññatarabhikkhusuttaṃ
36. Sāvatthinidānaṃ Atha kho aññataro bhikkhu yena bhagavā …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “sādhu me, bhante bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti. “Yaṃ kho, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Yaṃ nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchatī”ti. “Aññātaṃ, bhagavā; aññātaṃ, sugatā”ti.
“Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti? “Rūpaṃ ce, bhante, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Vedanaṃ ce anuseti… saññaṃ ce anuseti… saṅkhāre ce anuseti… viññāṇaṃ ce anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Rūpaṃ ce, bhante, nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Vedanaṃ ce nānuseti… saññaṃ ce nānuseti… saṅkhāre ce nānuseti… viññāṇaṃ ce nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.
“Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ ce, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Vedanaṃ ce, bhikkhu… saññaṃ ce, bhikkhu… saṅkhāre ce, bhikkhu… viññāṇaṃ ce, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Rūpaṃ ce, bhikkhu, nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Vedanaṃ ce nānuseti… saññaṃ ce nānuseti… saṅkhāre ce nānuseti… viññāṇaṃ ce nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti …pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Catutthaṃ.
SN.22.37/(5). Ānandasuttaṃ
37. Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca–
“Sace taṃ, ānanda, evaṃ puccheyyuṃ– ‘katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti? Evaṃ puṭṭho tvaṃ, ānanda, kinti byākareyyāsī”ti? “Sace maṃ, bhante, evaṃ puccheyyuṃ– ‘katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ– ‘rūpassa kho, āvuso, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyan”ti.
“Sādhu sādhu, ānanda! Rūpassa kho, ānanda, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ, ānanda, evaṃ byākareyyāsī”ti. Pañcamaṃ.