相应部21相应8经到12经 难陀经,低舍经,长老经,摩诃劫宾那经,同伴经
8.《难陀经》
世尊住在舍卫城。那时,世尊的姨母之子难陀尊者穿着精心熨烫的袈裟,涂抹眼睛,手持光亮的钵,来到世尊处。到达后,礼敬世尊,坐在一旁。世尊对坐在一旁的难陀尊者说:"难陀,作为一个以信心从在家到出家的善男子,你不应该穿着精心熨烫的袈裟,涂抹眼睛,使用光亮的钵。作为一个以信心从在家到出家的善男子,你应该住在林野,托钵乞食,穿着粪扫衣,远离欲望而住。"世尊说此话...等...导师说:
"何时我能见难陀,
住林野着粪扫衣,
以托钵度日,
不贪著欲乐。"
之后,难陀尊者果真住林野,托钵乞食,穿粪扫衣,远离欲望而住。第八经。
9《低舍经》
世尊住在舍卫城。那时,世尊的叔父之子低舍尊者来到世尊处。到达后,礼敬世尊,坐在一旁,忧愁悲伤流泪。世尊对低舍尊者说:"低舍,你为何坐在一旁忧愁悲伤流泪?"
"尊者,因为比丘们用言语刺伤我。"
"低舍,你喜欢说教却不能接受批评。作为一个以信心从在家到出家的善男子,你不应该只会说教而不能接受批评。作为一个以信心从在家到出家的善男子,你应该既能说教也能接受批评。"
世尊说此话。说完后,善逝、导师又说:
"为何发怒?莫发怒,
低舍,不发怒于你更好;
为断除愤怒、傲慢和虚伪,
低舍,才修习梵行。"第九经。
10《长老经》
一时,世尊住在王舍城竹林栗鼠栖处。那时,有一位名叫长老的比丘独居并赞叹独居。他独自入村托钵,独自返回,独自静坐,独自经行。
许多比丘来到世尊处。到达后,礼敬世尊,坐在一旁。坐在一旁的那些比丘对世尊说:"尊者,这里有一位名叫长老的比丘独居并赞叹独居。"
于是世尊对一位比丘说:"比丘,你去,以我的名义告诉长老比丘:'贤友长老,导师召唤你。'"
"是,尊者。"那位比丘应答世尊后,来到长老尊者处,对长老尊者说:"贤友长老,导师召唤你。"
"是,贤友。"长老尊者应答那位比丘后,来到世尊处。到达后,礼敬世尊,坐在一旁。世尊对坐在一旁的长老尊者说:"长老,是真的吗,你独居并赞叹独居?"
"是的,尊者。"
"长老,你如何独居并赞叹独居?"
"在此,尊者,我独自入村托钵,独自返回,独自静坐,独自经行。这样,尊者,我独居并赞叹独居。"
"长老,这确实是一种独居,我不说它不是。但是,长老,让我告诉你如何更完整地独居,请仔细听。"
"是,尊者。"...等...
"长老,如何更完整地独居?在此,长老,过去已断,未来已舍,对现在的自我获得也已善除贪欲。长老,这就是更完整的独居。"
世尊说此话。说完后,善逝、导师又说:
"超越一切,了知一切,具智慧,
于诸法中无染著,
舍弃一切,于爱尽得解脱,
此人,我说是独居者。"第十经。
11《摩诃劫宾那经》
世尊住在舍卫城。那时,摩诃劫宾那尊者来到世尊处。世尊从远处看见摩诃劫宾那尊者走来,见后对比丘们说:"比丘们,你们看见那位走来的比丘吗?肤色白净,身材修长,鼻梁高挺。"
"是的,尊者。"
"比丘们,那位比丘具大神通,大威力。他未曾未证得的禅定很少。善男子为何正确地从在家出家?为证得无上梵行的究竟,他已在现法中自知自证,具足住。"
世尊说此话。说完后,善逝、导师又说:
"刹帝利在人中最胜,
以种姓为依止者中;
具足明行者,
在天人中最胜。
日照白昼,
月照夜晚,
武装的刹帝利照耀,
禅修的婆罗门照耀。
但佛陀以威德,
日夜恒照耀。"第十一经。
12《同伴经》
世尊住在舍卫城。那时,两位比丘,摩诃劫宾那的同住者,来到世尊处。世尊从远处看见这两位比丘走来,见后对比丘们说:"比丘们,你们看见这两位走来的比丘吗?劫宾那的同住者。"
"是的,尊者。"
"这些比丘具大神通,大威力。他们未曾未证得的禅定很少。善男子为何正确地从在家出家?为证得无上梵行的究竟,他们已在现法中自知自证,具足住。"
世尊说此话。说完后,善逝、导师又说:
"这些比丘是同伴,
长久以来相聚;
他们的正法相应,
于佛所说之法。
善受劫宾那教导,
于圣者所说之法,
他们持最后身,
已降伏魔军。"第十二经。
比丘相应完。
其摄颂:
拘离多、优波底沙、
伽吒、新学、善生、
跋地、毗舍佉、难陀、低舍、
长老、劫宾那,与同伴为第十二。
第二因缘品。
其摄颂:
因缘、现观、界,
无始、迦叶,
供养、罗睺罗、相,
譬喻、比丘品。
此说为第二。
因缘品相应完。
巴利语原版经文
SN.21.8. Nandasuttaṃ
242. Sāvatthiyaṃ viharati. Atha kho āyasmā nando bhagavato mātucchāputto ākoṭitapaccākoṭitāni cīvarāni pārupitvā akkhīni añjetvā acchaṃ pattaṃ gahetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca– “na kho te taṃ, nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhīni ca añjeyyāsi, acchañca pattaṃ dhāreyyāsi. Etaṃ kho te, nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ āraññiko ca assasi, piṇḍapātiko ca paṃsukuliko ca kāmesu ca anapekkho vihareyyāsī”ti. Idamavoca bhagavā …pe… satthā–
“Kadāhaṃ nandaṃ passeyyaṃ, āraññaṃ paṃsukūlikaṃ;
Aññātuñchena yāpentaṃ, kāmesu anapekkhinan”ti.
Atha kho āyasmā nando aparena samayena āraññiko ca piṇḍapātiko ca paṃsukūliko ca kāmesu ca anapekkho vihāsīti. Aṭṭhamaṃ.
SN.21.9. Tissasuttaṃ
243. Sāvatthiyaṃ viharati. Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca – “kiṃ nu kho tvaṃ, tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno”ti? “Tathā hi pana maṃ, bhante, bhikkhū samantā vācāsannitodakena sañjambharimakaṃsū”ti. “Tathāhi pana tvaṃ, tissa, vattā no ca vacanakkhamo; na kho te taṃ, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo. Etaṃ kho te, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa– ‘yaṃ tvaṃ vattā ca assa vacanakkhamo cā’”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Kiṃ nu kujjhasi mā kujjhi, akkodho tissa te varaṃ;
Kodhamānamakkhavinayatthañhi, tissa brahmacariyaṃ vussatī”ti. Navamaṃ.
SN.21.10. Theranāmakasuttaṃ
244. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro bhikkhu theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī. So eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “idha, bhante, aññataro bhikkhu theranāmako ekavihārī ekavihārassa ca vaṇṇavādī”ti.
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi– “ehi tvaṃ, bhikkhu, mama vacanena theraṃ bhikkhuṃ āmantehi– ‘satthā taṃ, āvuso thera, āmantetī’”ti. “Evaṃ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā thero tenupasaṅkami; upasaṅkamitvā āyasmantaṃ theraṃ etadavoca– “satthā taṃ, āvuso thera, āmantetī”ti. “Evamāvuso”ti kho āyasmā thero tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ theraṃ bhagavā etadavoca– “saccaṃ kira tvaṃ, thera, ekavihārī ekavihārassa ca vaṇṇavādī”ti? “Evaṃ, bhante”. “Yathā kathaṃ pana tvaṃ, thera, ekavihārī ekavihārassa ca vaṇṇavādī”ti? “Idhāhaṃ, bhante, eko gāmaṃ piṇḍāya pavisāmi eko paṭikkamāmi eko raho nisīdāmi eko caṅkamaṃ adhiṭṭhāmi. Evaṃ khvāhaṃ, bhante, ekavihārī ekavihārassa ca vaṇṇavādī”ti.
“Attheso, thera, ekavihāro neso natthīti vadāmi. Api ca, thera, yathā ekavihāro vitthārena paripuṇṇo hoti taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho …pe…. “Kathañca thera, ekavihāro vitthārena paripuṇṇo hoti. Idha, thera, yaṃ atītaṃ taṃ pahīnaṃ, yaṃ anāgataṃ taṃ paṭinissaṭṭhaṃ, paccuppannesu ca attabhāvapaṭilābhesu chandarāgo suppaṭivinīto. Evaṃ kho, thera, ekavihāro vitthārena paripuṇṇo hotī”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Sabbābhibhuṃ sabbaviduṃ sumedhaṃ,
Sabbesu dhammesu anūpalittaṃ.
Sabbañjahaṃ taṇhākkhaye vimuttaṃ,
Tamahaṃ naraṃ ekavihārīti brūmī”ti. Dasamaṃ.
SN.21.11. Mahākappinasuttaṃ
245. Sāvatthiyaṃ viharati. Atha kho āyasmā mahākappino yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ mahākappinaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi– “passatha no tumhe bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātakaṃ tanukaṃ tuṅganāsikan”ti? “Evaṃ, bhante”. “Eso kho, bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;
Vijjācaraṇasampanno, so seṭṭho devamānuse.
“Divā tapati ādicco, rattimābhāti candimā;
Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo.
Atha sabbamahorattiṃ, buddho tapati tejasā”ti. Ekādasamaṃ.
SN.21.12. Sahāyakasuttaṃ
246. Sāvatthiyaṃ viharati. Atha kho dve bhikkhū sahāyakā āyasmato mahākappinassa saddhivihārino yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te bhikkhū dūratova āgacchante. Disvāna bhikkhū āmantesi– “passatha no tumhe, bhikkhave, ete bhikkhū sahāyake āgacchante kappinassa saddhivihārino”ti? “Evaṃ, bhante”. “Ete kho te bhikkhū mahiddhikā mahānubhāvā. Na ca sā samāpatti sulabharūpā, yā tehi bhikkhūhi asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariya-pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Sahāyā vatime bhikkhū, cirarattaṃ sametikā;
Sameti nesaṃ saddhammo, dhamme buddhappavedite.
“Suvinītā kappinena, dhamme ariyappavedite;
Dhārenti antimaṃ dehaṃ, jetvā māraṃ savāhinin”ti. Dvādasamaṃ.
Bhikkhusaṃyuttaṃ samattaṃ.
Tassuddānaṃ–
Kolito upatisso ca, ghaṭo cāpi pavuccati;
Navo sujāto bhaddi ca, visākho nando tisso ca.
Theranāmo ca kappino, sahāyena ca dvādasāti.
Nidānavaggo dutiyo.
Tassuddānaṃ–
Nidānābhisamayadhātu, anamataggena kassapaṃ;
Sakkārarāhulalakkhaṇo, opamma-bhikkhunā vaggo.
Dutiyo tena pavuccatīti.
Nidānavaggasaṃyuttapāḷi niṭṭhitā.