第一千三百零七章 结经 ,辩才经,敏捷慧者经 ,精进果经 增支部4集131经到134经
第四品 人品
131 结经
“比丘们啊,有这四种人,真实存在于世间。是哪四种呢?比丘们啊,在此,有一种人:下分结未断除、投生结未断除、有结未断除。
比丘们啊,在此,又有一种人:下分结已断除、投生结未断除、有结未断除。
比丘们啊,在此,又有一种人:下分结已断除、投生结已断除、有结未断除。
比丘们啊,在此,又有一种人:下分结已断除、投生结已断除、有结已断除。
比丘们啊,是哪一种人:下分结未断除、投生结未断除、有结未断除?是斯陀含(一来者)。比丘们啊,这种人:下分结未断除、投生结未断除、有结未断除。
比丘们啊,是哪一种人:下分结已断除、投生结未断除、有结未断除?是上行至阿迦腻吒者(上流至色究竟天者)。比丘们啊,这种人:下分结已断除、投生结未断除、有结未断除。
比丘们啊,是哪一种人:下分结已断除、投生结已断除、有结未断除?是中般涅槃者。比丘们啊,这种人:下分结已断除、投生结已断除、有结未断除。
比丘们啊,是哪一种人:下分结已断除、投生结已断除、有结已断除?是阿罗汉。比丘们啊,这种人:下分结已断除、投生结已断除、有结已断除。比丘们啊,这四种人,真实存在于世间。” 第一经终。
132 辩才经
“比丘们啊,有这四种人,真实存在于世间。是哪四种呢?有适当辩才而无自由辩才者;有自由辩才而无适当辩才者;既有适当辩才又有自由辩才者;既无适当辩才也无自由辩才者。比丘们啊,这四种人,真实存在于世间。” 第二经终。
133 敏捷慧者经
“比丘们啊,有这四种人,真实存在于世间。是哪四种呢?敏捷慧者、广博慧者、所引导者、文字为最者。比丘们啊,这四种人,真实存在于世间。” 第三经终。
134 精进果经
“比丘们啊,有这四种人,真实存在于世间。是哪四种呢?依精进果生活而非依业果生活者;依业果生活而非依精进果生活者;既依精进果生活也依业果生活者;既不依精进果生活也不依业果生活者。比丘们啊,这四种人,真实存在于世间。” 第四经终。
词汇解析说明:
1. 下分结:指束缚众生轮回于欲界的五种烦恼(身见、疑、戒禁取、欲贪、嗔)
2. 投生结:指导致投生的结缚
3. 有结:指导致存在的结缚
4. 斯陀含:意为「一来者」,最多再往返人间一次即可解脱
5. 上行至阿迦腻吒者:指向上修行至色究竟天的圣者
6. 中般涅槃者:修行者在死亡后到下一世投生之间证得涅槃的过程。
巴利语原版经文
(14) 4. Puggalavaggo
AN.4.131/ 1. Saṃyojanasuttaṃ
131. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.
“Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.
“Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.
“Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni pahīnāni honti.
“Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Sakadāgāmissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.
“Katamassa bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Uddhaṃsotassa akaniṭṭhagāmino. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.
“Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Antarāparinibbāyissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.
“Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni? Arahato. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Paṭhamaṃ.
AN.4.132/ 2. Paṭibhānasuttaṃ
132. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Yuttappaṭibhāno, no muttappaṭibhāno; muttappaṭibhāno, no yuttappaṭibhāno; yuttappaṭibhāno ca muttappaṭibhāno ca; neva yuttappaṭibhāno na muttappaṭibhāno– ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Dutiyaṃ.
AN.4.133/ 3. Ugghaṭitaññūsuttaṃ
133. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro Ugghaṭitaññū, vipañcitaññū, neyyo, padaparamo– ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Tatiyaṃ.
AN.4.134/ 4. Uṭṭhānaphalasuttaṃ
134. “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalūpajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ceva kammaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī na kammaphalūpajīvī– ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Catutthaṃ.