第一千三百零七章 结经 ,辩才经,敏捷慧者经 ,精进果经 增支部4集131经到134经

第四品 人品 

131 结经 

“比丘们啊,有这四种人,真实存在于世间。是哪四种呢?比丘们啊,在此,有一种人:下分结未断除、投生结未断除、有结未断除。  


比丘们啊,在此,又有一种人:下分结已断除、投生结未断除、有结未断除。  


比丘们啊,在此,又有一种人:下分结已断除、投生结已断除、有结未断除。  


比丘们啊,在此,又有一种人:下分结已断除、投生结已断除、有结已断除。  


比丘们啊,是哪一种人:下分结未断除、投生结未断除、有结未断除?是斯陀含(一来者)。比丘们啊,这种人:下分结未断除、投生结未断除、有结未断除。  


比丘们啊,是哪一种人:下分结已断除、投生结未断除、有结未断除?是上行至阿迦腻吒者(上流至色究竟天者)。比丘们啊,这种人:下分结已断除、投生结未断除、有结未断除。  


比丘们啊,是哪一种人:下分结已断除、投生结已断除、有结未断除?是中般涅槃者。比丘们啊,这种人:下分结已断除、投生结已断除、有结未断除。  


比丘们啊,是哪一种人:下分结已断除、投生结已断除、有结已断除?是阿罗汉。比丘们啊,这种人:下分结已断除、投生结已断除、有结已断除。比丘们啊,这四种人,真实存在于世间。” 第一经终。


132 辩才经 

“比丘们啊,有这四种人,真实存在于世间。是哪四种呢?有适当辩才而无自由辩才者;有自由辩才而无适当辩才者;既有适当辩才又有自由辩才者;既无适当辩才也无自由辩才者。比丘们啊,这四种人,真实存在于世间。” 第二经终。


133 敏捷慧者经 

“比丘们啊,有这四种人,真实存在于世间。是哪四种呢?敏捷慧者、广博慧者、所引导者、文字为最者。比丘们啊,这四种人,真实存在于世间。” 第三经终。


134 精进果经 

“比丘们啊,有这四种人,真实存在于世间。是哪四种呢?依精进果生活而非依业果生活者;依业果生活而非依精进果生活者;既依精进果生活也依业果生活者;既不依精进果生活也不依业果生活者。比丘们啊,这四种人,真实存在于世间。” 第四经终。


词汇解析说明:

1. 下分结:指束缚众生轮回于欲界的五种烦恼(身见、疑、戒禁取、欲贪、嗔)

2. 投生结:指导致投生的结缚

3. 有结:指导致存在的结缚

4. 斯陀含:意为「一来者」,最多再往返人间一次即可解脱

5. 上行至阿迦腻吒者:指向上修行至色究竟天的圣者

6. 中般涅槃者:修行者在死亡后到下一世投生之间证得涅槃的过程。


巴利语原版经文


(14) 4. Puggalavaggo

AN.4.131/ 1. Saṃyojanasuttaṃ

  131. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

   “Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

   “Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

   “Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni pahīnāni honti.

   “Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Sakadāgāmissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

   “Katamassa bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Uddhaṃsotassa akaniṭṭhagāmino. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

   “Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Antarāparinibbāyissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

   “Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni? Arahato. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Paṭhamaṃ.


AN.4.132/ 2. Paṭibhānasuttaṃ

   132. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Yuttappaṭibhāno, no muttappaṭibhāno; muttappaṭibhāno, no yuttappaṭibhāno; yuttappaṭibhāno ca muttappaṭibhāno ca; neva yuttappaṭibhāno na muttappaṭibhāno– ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Dutiyaṃ.


AN.4.133/ 3. Ugghaṭitaññūsuttaṃ

   133. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro Ugghaṭitaññū, vipañcitaññū, neyyo, padaparamo– ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Tatiyaṃ.


AN.4.134/ 4. Uṭṭhānaphalasuttaṃ

   134. “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalūpajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ceva kammaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī na kammaphalūpajīvī– ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Catutthaṃ.


“第一千三百零七章 结经 ,辩才经,敏捷慧者经 ,精进果经 增支部4集131经到134经” 的相关文章

第五章 谁才是真正保护好了自己的人?

相应部3相应5经/已自己守护经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王坐下对佛陀说:“世尊,我独自静坐的时候,内心生起了这样的念想:「谁保护好了自己?谁没有保护好自己?」世尊,我是这样回答这个问题的:任何人只要他们的身体行为做恶事,口说恶语,内心生...

第二十三章 生起哪三种念想会烦恼痛苦?

相应部3相应23经/世间经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,他顶礼佛陀后在一旁坐下,波斯匿王对佛陀说:“世尊,当内心生起什么念想的时候,就会让自己烦恼痛苦、无法安宁?”佛陀说:“大王,当内心生起贪欲念想的时候,就会让自己烦恼痛苦、无法安宁;当内心生起愤怒念想的时...

第二十七章 如何面对辱骂和指责?

相应部7相应2经/辱骂经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,有一个叫婆罗堕婆阇的婆罗门,他听说婆罗堕若婆罗门已经皈依佛陀,并出家修行,就非常的生气和愤怒,他气急败坏的来到佛陀的住所,对佛陀破口大骂、恶语中伤。婆罗堕婆阇婆罗门怒骂佛陀很长一段时间后,他感觉口干舌燥,...

第四十三章 如来修行不是为了获得好处

相应部7相应18经/打柴者经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在骄萨罗国的某处森林中,那个时候,有个姓婆罗堕若的婆罗门,他让他的众多弟子们,到森林中砍柴,他们进入森林的深处,看见佛陀在一棵大树下盘腿静坐,一动不动,感到非常的吃惊,于是他们就立刻转身回去见他们的老师,他们对老师说:“尊师,我...

第四十五章 出家人和乞丐的区别

相应部7相应20经/乞食者经(婆罗门相应/有偈篇/祇夜)有个时候,舍卫城里的一个乞丐来到佛陀的住所,他顶礼佛陀后,对佛陀说:“大德,我是一个乞丐,沿街乞讨为生,然而我看见你们出家人也是挨家挨户的讨饭吃,我与你们出家人有什么区别呢?我们都是向别人乞讨饭食,都是沿街乞讨,难道我也是出家人吗?”佛陀说:“...

第五十八章 如来说法如同狮子王吼叫

3.十力品相应部12相应21经/十力经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,狮子王的吼声让森林中其他飞禽走兽都为之震惊。如来现在为你们说法,如同狮子王大吼的声音,让你们内心震动立刻开启智慧,明白世间的真相和规则。如来为你们解答:世...