第一千三百零六章 第二如来希有经,阿难希有经,转轮王希有经 增支部4集128经到130经

128 第二如来希有经

“比丘们,如来、阿罗汉、正等正觉者出现时,有四种希有、未曾有之法显现。是哪四种?比丘们,众生乐著执取、欢喜执取、陶醉于执取;当如来宣讲无执取之法时,他们倾耳聆听、专心注意、心生了解。比丘们,如来、阿罗汉、正等正觉者出现时,这是第一种希有、未曾有之法的显现。

“比丘们,众生乐著傲慢、欢喜傲慢、陶醉于傲慢;当如来教导调伏傲慢之法时,他们倾耳聆听、专心注意、心生了解。比丘们,如来、阿罗汉、正等正觉者出现时,这是第二种希有、未曾有之法的显现。

“比丘们,众生乐著不寂静、欢喜不寂静、陶醉于不寂静;当如来教导寂静之法时,他们倾耳聆听、专心注意、心生了解。比丘们,如来、阿罗汉、正等正觉者出现时,这是第三种希有、未曾有之法的显现。

“比丘们,众生为无明所覆、如卵壳所包、被黑暗笼罩;当如来教导破除无明之法时,他们倾耳聆听、专心注意、心生了解。比丘们,如来、阿罗汉、正等正觉者出现时,这是第四种希有、未曾有之法的显现。比丘们,如来、阿罗汉、正等正觉者出现时,这四种希有、未曾有之法显现。”第八。


129 阿难希有经

“比丘们,有四种希有、未曾有之法在阿难身上。是哪四种?比丘们,如果比丘众为见阿难而前往,仅见他就感到喜悦。如果阿难在那里说法,说法后他们也感到喜悦。比丘们,比丘众尚未满足,而阿难却默然不语。

“比丘们,如果比丘尼众为见阿难而前往,仅见他就感到喜悦。如果阿难在那里说法,说法后他们也感到喜悦。比丘们,比丘尼众尚未满足,而阿难却默然不语。

“比丘们,如果优婆塞众为见阿难而前往,仅见他就感到喜悦。如果阿难在那里说法,说法后他们也感到喜悦。比丘们,优婆塞众尚未满足,而阿难却默然不语。

“比丘们,如果优婆夷众为见阿难而前往,仅见他就感到喜悦。如果阿难在那里说法,说法后他们也感到喜悦。比丘们,优婆夷众尚未满足,而阿难却默然不语。比丘们,这些就是阿难身上的四种希有、未曾有之法。”第九。


130 转轮王希有经

“比丘们,有四种希有、未曾有之法在转轮王身上。是哪四种?比丘们,如果剎帝利众为见转轮王而前往,仅见他就感到喜悦。如果转轮王在那里说话,说话后他们也感到喜悦。比丘们,剎帝利众尚未满足,而转轮王却默然不语。

“比丘们,如果婆罗门众为见转轮王而前往,仅见他就感到喜悦。如果转轮王在那里说话,说话后他们也感到喜悦。比丘们,婆罗门众尚未满足,而转轮王却默然不语。

“比丘们,如果居士众为见转轮王而前往,仅见他就感到喜悦。如果转轮王在那里说话,说话后他们也感到喜悦。比丘们,居士众尚未满足,而转轮王却默然不语。

“比丘们,如果沙门众为见转轮王而前往,仅见他就感到喜悦。如果转轮王在那里说话,说话后他们也感到喜悦。比丘们,沙门众尚未满足,而转轮王却默然不语。比丘们,这些就是转轮王身上的四种希有、未曾有之法。

“同样地,比丘们,有四种希有、未曾有之法在阿难身上。是哪四种?比丘们,如果比丘众为见阿难而前往,仅见他就感到喜悦。如果阿难在那里说法,说法后他们也感到喜悦。比丘们,比丘众尚未满足,而阿难却默然不语。

“比丘们,如果比丘尼众……比丘们,如果优婆塞众……比丘们,如果优婆夷众为见阿难而前往,仅见他就感到喜悦。如果阿难在那里说法,说法后他们也感到喜悦。比丘们,优婆夷众尚未满足,而阿难却默然不语。比丘们,这些就是阿难身上的四种希有、未曾有之法。”第十。

第三品怖畏品。

其摄颂:

自说与波浪,二种各异又有二;

慈心有二种希有,其余亦有如是二种。


巴利语原版经文


128/ 8. Dutiyatathāgata-acchariyasuttaṃ

   128. “Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro? Ālayārāmā, bhikkhave, pajā ālayaratā ālayasammuditā; sā tathāgatena anālaye dhamme desiyamāne sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapeti Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātubhavati.

   “Mānārāmā bhikkhave, pajā mānaratā mānasammuditā. Sā tathāgatena mānavinaye dhamme desiyamāne sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapeti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.

   “Anupasamārāmā, bhikkhave, pajā anupasamaratā anupasamasammuditā. Sā tathāgatena opasamike dhamme desiyamāne sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapeti. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.

   “Avijjāgatā, bhikkhave, pajā aṇḍabhūtā pariyonaddhā. Sā tathāgatena avijjāvinaye dhamme desiyamāne sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapeti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantī”ti. Aṭṭhamaṃ.


129/ 9. Ānanda-acchariyasuttaṃ

   129. “Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati.

   “Sace, bhikkhave, bhikkhuniparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuniparisā hoti, atha ānando tuṇhī bhavati.

   “Sace, bhikkhave, upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsakaparisā hoti, atha ānando tuṇhī bhavati.

   “Sace, bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande”ti. Navamaṃ.


130/ 10. Cakkavatti-acchariyasuttaṃ

   130. “Cattārome bhikkhave, acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro? Sace, bhikkhave, khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, khattiyaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.

   “Sace, bhikkhave, brāhmaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, brāhmaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.

   “Sace, bhikkhave, gahapatiparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, gahapatiparisā hoti, atha rājā cakkavattī tuṇhī bhavati.

   “Sace, bhikkhave, samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, samaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā raññe cakkavattimhi.

   “Evamevaṃ kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati.

   “Sace, bhikkhave, bhikkhuniparisā …pe… sace, bhikkhave, upāsakaparisā …pe… sace bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande”ti. Dasamaṃ.

  Bhayavaggo tatiyo.

   Tassuddānaṃ–

   Attānuvāda-ūmi ca, dve ca nānā dve ca honti;

   Mettā dve ca acchariyā, aparā ca tathā duveti.


“第一千三百零六章 第二如来希有经,阿难希有经,转轮王希有经 增支部4集128经到130经” 的相关文章

第七章 在公堂上说假话的原因

相应部3相应7经/法庭经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我经常在公堂上看见很多有巨额财富,有大量黄金珠宝,有无数田地房产,有无数仆人粮食的王室贵族、祭司、富豪,他们因为贪得无厌的缘故,他们因为想要获得更多利益...

第十七章 什么方法可以让自己长久的获益?

相应部3相应17经/不放逸经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,他在一旁坐下,波斯匿王对佛陀说:“世尊,世间有没有一种方法,是可以让自己的现在世获得利益,也可以让自己的未来世获得利益呢?有没有让自己的当世和来世都能获得好处的方法呢?”佛陀说:“大王,有...

第四十章 应该对谁恭敬有礼?

相应部7相应15经/慢刚愎经(婆罗门相应/有偈篇/祇夜)有个时候,有个叫骄慢的婆罗门住在舍卫城,他不尊敬父母,不尊敬老师,不尊敬兄长。那时,佛陀正在为大众说法,那个骄慢婆罗门心里就想:「出家人乔达摩(佛陀)正在为大众说法,我也去凑凑热闹吧,看看他长什么样子。如果出家人乔达摩对我说话,我就对他说话,如...

第四十一章 消除争斗和愤怒的烦恼和痛苦

相应部7相应16经/反对者经(婆罗门相应/有偈篇/祇夜)有个时候,舍卫城里有个喜欢与人争辩的婆罗门,他心里想:「我现在去见出家人乔达摩(佛陀),他说什么,我都反对他;他说什么,我都说他胡说八道、信口开河,不与他讲道理,他一定会气急败坏、暴跳如雷的,这样我就赢了。」那个时候,佛陀正在户外来回的走动,这...

第四十二章 内心没有可以砍伐的树木

相应部7相应17经/监工经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在骄萨罗国的某处森林中,那时,有个婆罗门正在监督工人砍伐树木,他看见佛陀正在一颗大树下静坐,于是他心里就想:「我在这片森林里监督工人砍伐树木,我以监督工人砍伐树木为乐,而这个静坐的出家人,他以什么为乐呢?」想完,这个婆罗门就走到佛...

第四十三章 如来修行不是为了获得好处

相应部7相应18经/打柴者经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在骄萨罗国的某处森林中,那个时候,有个姓婆罗堕若的婆罗门,他让他的众多弟子们,到森林中砍柴,他们进入森林的深处,看见佛陀在一棵大树下盘腿静坐,一动不动,感到非常的吃惊,于是他们就立刻转身回去见他们的老师,他们对老师说:“尊师,我...