相应部18相应7经到20经 思经,爱经, 界经,蕴经,眼经,色等九经

7 思经

那时,世尊住在舍卫城。(世尊说:)“罗睺罗,你认为如何?对色的思维是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”

(世尊问:)“对声的思维…对香的思维…对味的思维…对触的思维…对法的思维是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”

(世尊说:)“罗睺罗,这样观察的多闻圣弟子,对色的思维厌离…对声的思维厌离…对香的思维厌离…对味的思维厌离…对触的思维厌离…对法的思维厌离…完全了知。”第七经。


8 爱经

那时,世尊住在舍卫城。(世尊说:)“罗睺罗,你认为如何?对色的渴爱是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”

(世尊问:)“对声的渴爱…对香的渴爱…对味的渴爱…对触的渴爱…对法的渴爱是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”

(世尊说:)“罗睺罗,这样观察的多闻圣弟子,对色的渴爱厌离…对声的渴爱厌离…对香的渴爱厌离…对味的渴爱厌离…对触的渴爱厌离…对法的渴爱厌离…完全了知。”第八经。


9 界经

那时,世尊住在舍卫城。(世尊说:)“罗睺罗,你认为如何?地界是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”

(世尊问:)“水界…火界…风界…空界…识界是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”

(世尊说:)“罗睺罗,这样观察的多闻圣弟子,对地界厌离…对水界厌离…对火界厌离…对风界厌离…对空界厌离…对识界厌离…完全了知。”第九经。


10 蕴经

那时,世尊住在舍卫城。(世尊说:)“罗睺罗,你认为如何?色是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”

(世尊问:)“受…想…行…识是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”

(世尊说:)“罗睺罗,这样观察的多闻圣弟子,对色厌离…对受厌离…对想厌离…对行厌离…对识厌离;厌离故离欲,离欲故解脱;解脱时生起'已解脱'之智。他了知:'生已尽,梵行已立,应作已作,不受后有。'”第十经。


第一品终。

其摄颂:

眼与色及识,触与受,

想与思与爱,界与蕴,此十经。


2. 第二品

11 眼经

如是我闻:一时,世尊住在舍卫城。那时,尊者罗睺罗来到世尊之处;来到后,顶礼世尊,坐于一旁。坐于一旁的尊者罗睺罗,世尊如此说:

“罗睺罗,你认为如何?眼是常住的,还是无常的?”

“无常的,大德。”

“而无常者,是苦的,还是乐的?”

“是苦的,大德。”

“而无常、苦、变易法,适合认为'这是我的,这是我,这是我的我'吗?”

“不,大德,不适合。”

“耳…鼻…舌…身…意是常住的,还是无常的?”

“无常的,大德。”

“而无常者,是苦的,还是乐的?”

“是苦的,大德。”

“而无常、苦、变易法,适合认为'这是我的,这是我,这是我的我'吗?”

“不,大德,不适合。”

“罗睺罗,这样观察的多闻圣弟子,对眼厌离…对耳厌离…对鼻厌离…对舌厌离…对身厌离…对意厌离;厌离故离欲,离欲故解脱;解脱时生起'已解脱'之智。他了知:'生已尽,梵行已立,应作已作,不受后有。'”依此简略方式,应作十经。第一经。


12到20 色等九经

那时,世尊住在舍卫城。(世尊说:)“罗睺罗,你认为如何?色是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”声…香…味…触…法…

“眼识…耳识…鼻识…舌识…身识…意识…

“眼触…耳触…鼻触…舌触…身触…意触…

“眼触所生受…耳触所生受…鼻触所生受…舌触所生受…身触所生受…意触所生受…

“色想…声想…香想…味想…触想…法想…

“色思…声思…香思…味思…触思…法思…

“色爱…声爱…香爱…味爱…触爱…法爱…

“地界…水界…火界…风界…空界…识界…

“色…受…想…行…识是常住的,还是无常的?”

(罗睺罗回答:)“是无常的,大德。”罗睺罗,这样观察…了知不受后有。第十经。


巴利语原版经文


SN.18.7/(7). Sañcetanāsuttaṃ

   194. Sāvatthiyaṃ viharati …pe… “taṃ kiṃ maññasi, rāhula, rūpasañcetanā niccā vā aniccā vā”ti? “Aniccā, bhante …”pe… “saddasañcetanā …pe… gandhasañcetanā… rasasañcetanā phoṭṭhabbasañcetanā… dhammasañcetanā niccā vā aniccā vā”ti? “Aniccā, bhante …”pe… “evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasañcetanāyapi nibbindati …pe… saddasañcetanāyapi nibbindati… gandhasañcetanāyapi nibbindati… rasasañcetanāyapi nibbindati… phoṭṭhabbasañcetanāyapi nibbindati… dhammasañcetanāyapi nibbindati …pe… pajānātī”ti. Sattamaṃ.


SN.18.8/(8). Taṇhāsuttaṃ

   195. Sāvatthiyaṃ viharati …pe… “taṃ kiṃ maññasi, rāhula, rūpataṇhā niccā vā aniccā vā”ti? “Aniccā, bhante …”pe… “saddataṇhā …pe… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā niccā vā aniccā vā”ti? “Aniccā, bhante …”pe… “evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpataṇhāyapi nibbindati …pe… saddataṇhāyapi nibbindati… gandhataṇhāyapi nibbindati… rasataṇhāyapi nibbindati… phoṭṭhabbataṇhāya nibbindati… dhammataṇhāyapi nibbindati …pe… pajānātī”ti. Aṭṭhamaṃ.


SN.18.9/(9). Dhātusuttaṃ

   196. Sāvatthiyaṃ viharati …pe… “taṃ kiṃ maññasi, rāhula, pathavīdhātu niccā vā aniccā vā”ti? “Aniccā, bhante …”pe… “āpodhātu …pe… tejodhātu… vāyodhātu… ākāsadhātu… viññāṇadhātu niccā vā aniccā vā”ti? “Aniccā, bhante …”pe… “evaṃ passaṃ, rāhula, sutavā ariyasāvako pathavīdhātuyāpi nibbindati …pe… āpodhātuyāpi nibbindati… tejodhātuyāpi nibbindati… vāyodhātuyāpi nibbindati… ākāsadhātuyāpi nibbindati… viññāṇadhātuyāpi nibbindati …pe… pajānātī”ti. Navamaṃ.


SN.18.10/(10). Khandhasuttaṃ

   197. Sāvatthiyaṃ viharati …pe… “taṃ kiṃ maññasi, rāhula, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …”pe… “vedanā …pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …”pe… “evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasmimpi nibbindati …pe… vedanāyapi nibbindati… saññāyapi nibbindati… saṅkhāresupi nibbindati… viññāṇasmimpi nibbindati; nibbindaṃ virajjati virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Dasamaṃ.

   Paṭhamo vaggo.

   Tassuddānaṃ–

   Cakkhu rūpañca viññāṇaṃ, samphasso vedanāya ca;

   Saññā sañcetanā taṇhā, dhātu khandhena te dasāti.


2. Dutiyavaggo

SN.18.11/(1). Cakkhusuttaṃ

   198. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca– “taṃ kiṃ maññasi, rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Sotaṃ …pe… ghānaṃ… jivhā… kāyo… mano nicco vā anicco vā”ti? “Anicco, bhante”. “Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati …pe… sotasmimpi nibbindati… ghānasmimpi nibbindati jivhāyapi nibbindati… kāyasmimpi nibbindati… manasmimpi nibbindati; nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Etena peyyālena dasa suttantā kātabbā. Paṭhamaṃ.


SN.18.12-20/(2- 10). Rūpādisuttanavakaṃ

   199. Sāvatthiyaṃ viharati …pe… “taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā”ti? “Aniccā, bhante …”pe… saddā… gandhā… rasā… phoṭṭhabbā… dhammā….

   “Cakkhuviññāṇaṃ …pe… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ….

   “Cakkhusamphasso …pe… sotasamphasso… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso….

   “Cakkhusamphassajā vedanā …pe… sotasamphassajā vedanā… ghānasamphassajā vedanā… jivhāsamphassajā vedanā… kāyasamphassajā vedanā… manosamphassajā vedanā….

   “Rūpasaññā …pe… saddasaññā… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā….

   “Rūpasañcetanā …pe… saddasañcetanā… gandhasañcetanā… rasasañcetanā… phoṭṭhabbasañcetanā… dhammasañcetanā….

   “Rūpataṇhā …pe… saddataṇhā… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā….

   “Pathavīdhātu …pe… āpodhātu… tejodhātu… vāyodhātu… ākāsadhātu viññāṇadhātu….

   “Rūpaṃ …pe… vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? Aniccaṃ, bhante …pe… evaṃ passaṃ rāhula …pe… nāparaṃ itthattāyāti pajānātīti. Dasamaṃ.


“相应部18相应7经到20经 思经,爱经, 界经,蕴经,眼经,色等九经” 的相关文章

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...

相应部1相应10经 林野经

相应部1相应10经/林野经(诸天相应/有偈篇/祇夜)舍卫城缘起。那位天神站在一旁,用偈颂对世尊说道:天神:"居住在林野中的人,平和的修行梵行者(梵行者解释:指遵循严格的精神修行和道德生活方式的修行人,梵行通常指纯洁的、禁欲的生活方式,梵行的最终目标是达到解脱或涅槃的境界),每日只食一餐,为...

相应部1相应11经 欢喜园经

2.欢喜园品相应部1相应11经/欢喜园经(诸天相应/有偈篇/祇夜)我是这样听说的:有一次,世尊(佛陀的尊称)住在舍卫城的祇树给孤独园。在那里,世尊对比丘们说:"比丘们啊。"那些比丘回答说:"尊者。"世尊接着说:"比丘们,从前有一位属于三十三天的天神,...

相应部1相应13经 无与子同等经

相应部1相应13经/无与子同等经(诸天相应/有偈篇/祇夜)这件事发生在舍卫城。有一位天神来到世尊身边,恭敬地站在一旁,用偈颂对世尊说道:天神说:"世间没有比儿子更深的爱,没有比牛群更有价值的财富,没有比太阳更明亮的光芒,没有比海洋更广大的水体。"世尊回答说:"世间没有比...