相应部17相应36经到43经 五百辆马车经,母亲经, 父亲等六经

36 五百辆马车经


佛陀住在王舍城竹林精舍迦兰陀竹园。


当时,提婆达多得到阿阇世王子的支持,王子每天早晚乘五百辆马车前去拜见他,并且有五百钵的食物供养被送去。


于是,众多比丘来到世尊所在处。到达后,向世尊礼敬,然后坐在一旁。坐在一旁的这些比丘对世尊说:"尊者,提婆达多得到阿阇世王子每天早晚乘五百辆马车前去拜见,并且有五百钵的食物供养被送去。"


[佛陀回应]"比丘们,不要羡慕提婆达多的利养、恭敬和名声。只要阿阇世王子继续每天早晚乘五百辆马车去拜见他,送去五百钵食物,提婆达多在善法上就必定会衰退,不会增长。"


"比丘们,就像有人在凶恶的狗的鼻子上抹胆汁,这只会使那只狗变得更加凶暴。同样地,比丘们,只要提婆达多继续接受阿阇世王子每天早晚乘五百辆马车的拜见和五百钵食物的供养,他在善法上就必定会衰退,不会增长。利养、恭敬和名声就是如此可怕...比丘们,你们应当如此修学。"这是第六经。


37 母亲经


住在舍卫城...


"比丘们,利养、恭敬和名声是可怕的、苦涩的、粗暴的,是证得无上解脱的障碍。在此,比丘们,我以心观察某人之心而知道:'这位尊者即使为了母亲的缘故也不会故意说妄语。'然而我看到他后来被利养、恭敬和名声所征服,心被污染,竟然说起妄语来。比丘们,利养、恭敬和名声就是如此可怕、苦涩、粗暴,是证得无上解脱的障碍。因此,比丘们,你们应当这样学习:'我们要舍弃已生起的利养、恭敬和名声,不让已生起的利养、恭敬和名声控制我们的心。'比丘们,你们应当如此修学。"这是第七经。


38到43 父亲等六经


住在舍卫城...


"比丘们,利养、恭敬和名声是可怕的、苦涩的、粗暴的,是证得无上解脱的障碍。在此,比丘们,我以心观察某人之心而知道:'这位尊者即使为了父亲的缘故...兄弟的缘故...姐妹的缘故...儿子的缘故...女儿的缘故...妻子的缘故也不会故意说妄语。'然而我看到他后来被利养、恭敬和名声所征服,心被污染,竟然说起妄语来。比丘们,利养、恭敬和名声就是如此可怕、苦涩、粗暴,是证得无上解脱的障碍。因此,比丘们,你们应当这样学习:'我们要舍弃已生起的利养、恭敬和名声,不让已生起的利养、恭敬和名声控制我们的心。'比丘们,你们应当如此修学。"这是第十三经。


第四品完。


其摄颂为:

"断根及二法,

远离与车乘,

母亲与父亲,

兄弟及姐妹,

儿子与女儿,

以及其妻妾。"


利养相应品完。


这些经文反复强调了利养、恭敬和名声对修行人的危害,以及如何正确面对这些世间利益的态度。



巴利语原版经文


36/(6). Pañcarathasatasuttaṃ

   185. Rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “devadattassa, bhante, ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyatī”ti. “Mā, bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca, bhikkhave, devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro āharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi”.

   “Seyyathāpi, bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ evañhi so, bhikkhave kukkuro bhiyyosomattāya caṇḍataro assa; evameva, bhikkhave, yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro āharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Chaṭṭhaṃ.


37/(7). Mātusuttaṃ

   186. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi– ‘na cāyamāyasmā mātupi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Sattamaṃ.


38-43/(8- 13). Pitusuttādichakkaṃ

   187. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi– ‘na cāyamāyasmā pitupi hetu …pe… bhātupi hetu… bhaginiyāpi hetu… puttassapi hetu… dhītuyāpi hetu… pajāpatiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Terasamaṃ.

   Catuttho vaggo.

   Tassuddānaṃ–

   Bhindi mūlaṃ duve dhammā, pakkantaṃ ratha mātari;

   Pitā bhātā ca bhaginī, putto dhītā pajāpatīti.

   Lābhasakkārasaṃyuttaṃ samattaṃ.


“相应部17相应36经到43经 五百辆马车经,母亲经, 父亲等六经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应部1相应10经 林野经

相应部1相应10经/林野经(诸天相应/有偈篇/祇夜)舍卫城缘起。那位天神站在一旁,用偈颂对世尊说道:天神:"居住在林野中的人,平和的修行梵行者(梵行者解释:指遵循严格的精神修行和道德生活方式的修行人,梵行通常指纯洁的、禁欲的生活方式,梵行的最终目标是达到解脱或涅槃的境界),每日只食一餐,为...

相应部1相应11经 欢喜园经

2.欢喜园品相应部1相应11经/欢喜园经(诸天相应/有偈篇/祇夜)我是这样听说的:有一次,世尊(佛陀的尊称)住在舍卫城的祇树给孤独园。在那里,世尊对比丘们说:"比丘们啊。"那些比丘回答说:"尊者。"世尊接着说:"比丘们,从前有一位属于三十三天的天神,...

相应部1相应18经 惭经

相应部1相应18经/惭经(诸天相应/有偈篇/祇夜)(天神)说:"在这个世界上,是否有人以惭耻心来约束自己,像一匹良马对鞭子那样敏感,能够觉察到别人的批评?"(佛陀)回答:"很少有人能以惭耻心来约束自己,他们时刻保持正念,谨慎行事;这样的人能够到达苦的尽头,在这不平坦的世...

相应部1相应19经 小屋经

相应部1相应19经/小屋经(诸天相应/有偈篇/祇夜)一位天神问道:"你是否没有小屋?是否没有鸟巢?是否没有后代?是否已从束缚中解脱?"佛陀回答说:"确实,我没有小屋;确实,我没有鸟巢;确实,我没有后代;确实,我已从束缚中解脱。"天神又问:"我说的小屋...

相应部1相应22经 触经

相应部1相应22经/触经(诸天相应/有偈篇/祇夜)天神说:"不触碰者却被触碰,而触碰者随后被触碰。因此触碰者被触碰,无辜者遭受伤害。"佛陀回答:"若有人恶意伤害,对无过、清净、无垢者。恶果终将回到愚者,如逆风扬尘自污面。"现在我来详细解释这段对话:天神的话:这...