相应部17相应22经到27经 美女经,独子经,独女经,第一沙门婆罗门经,第二沙门婆罗门经,第三沙门婆罗门经

22 美女经

在舍卫城......"比丘们,利养、恭敬、名声是可怕的...比丘们,即使是国中最美的少女也不能像利养、恭敬、名声那样完全占据一个人的心。比丘们,利养、恭敬、名声就是这样可怕...比丘们,你们应当如此学习。"


23 独子经

在舍卫城......"比丘们,利养、恭敬、名声是可怕的...比丘们,一位有信心的女居士正确地祝愿她心爱的独子时会这样说:'孩子啊,愿你像质多居士和阿拉维的诃多迦那样。'比丘们,这是我的在家弟子的衡量标准,即质多居士和阿拉维的诃多迦。'孩子啊,如果你出家,愿你像舍利弗和目犍连那样。'比丘们,这是我的比丘弟子的衡量标准,即舍利弗和目犍连。'孩子啊,愿你在还是学人、心未达到目标时,不要遇到利养、恭敬、名声。'比丘们,如果一位还是学人、心未达到目标的比丘遇到利养、恭敬、名声,这会成为他的障碍。比丘们,利养、恭敬、名声就是这样可怕...比丘们,你们应当如此学习。"


24 独女经

在舍卫城......"比丘们,利养、恭敬、名声是可怕的...比丘们,一位有信心的女居士正确地祝愿她心爱的独女时会这样说:'女儿啊,愿你像优多罗优婆夷和难陀母维卢康达基优婆夷那样。'比丘们,这是我的女居士弟子的衡量标准,即优多罗优婆夷和难陀母维卢康达基优婆夷。'女儿啊,如果你出家,愿你像比丘尼差摩和莲花色那样。'比丘们,这是我的比丘尼弟子的衡量标准,即比丘尼差摩和莲花色。'女儿啊,愿你在还是学人、心未达到目标时,不要遇到利养、恭敬、名声。'比丘们,如果一位还是学人、心未达到目标的比丘尼遇到利养、恭敬、名声,这会成为她的障碍。比丘们,利养、恭敬、名声就是这样可怕...比丘们,你们应当如此学习。"


25 第一沙门婆罗门经

在舍卫城......"比丘们,任何沙门或婆罗门如果不如实了知利养、恭敬、名声的味著、过患和出离,我不认为他们在沙门中是真沙门,在婆罗门中是真婆罗门,这些尊者也没有在现法中以自己的证智实现和达到沙门的目标或婆罗门的目标。但是,比丘们,任何沙门或婆罗门如果如实了知利养、恭敬、名声的味著、过患和出离,我认为他们在沙门中是真沙门,在婆罗门中是真婆罗门,这些尊者在现法中以自己的证智实现和达到了沙门的目标和婆罗门的目标。"


26第二沙门婆罗门经

在舍卫城......"比丘们,任何沙门或婆罗门如果不如实了知利养、恭敬、名声的生起、消失、味著、过患和出离...如实了知...以自己的证智实现和达到了...。"


27 第三沙门婆罗门经

在舍卫城......"比丘们,任何沙门或婆罗门如果不如实了知利养、恭敬、名声,不了知利养、恭敬、名声的生起,不了知利养、恭敬、名声的灭尽,不了知导向利养、恭敬、名声灭尽的道路...如实了知...以自己的证智实现和达到了...。"


巴利语原版经文


SN.17.22/(2). Kalyāṇīsuttaṃ

   171. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko …pe… na tassa, bhikkhave, janapadakalyāṇī ekā ekassa cittaṃ pariyādāya tiṭṭhati yassa lābhasakkārasiloko cittaṃ pariyādāya tiṭṭhati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Dutiyaṃ.


SN.17.23/(3). Ekaputtakasuttaṃ

   172. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko …pe… saddhā, bhikkhave, upāsikā ekaputtakaṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya– ‘tādiso, tāta, bhavāhi yādiso citto ca gahapati hatthako ca āḷavako’ti. Esā, bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ, yadidaṃ citto ca gahapati hatthako ca āḷavako. Sace kho tvaṃ, tāta, agārasmā anagāriyaṃ pabbajasi; tādiso, tāta, bhavāhi yādisā sāriputtamoggallānāti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ, yadidaṃ sāriputtamoggalānā Mā ca kho tvaṃ, tāta, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātūti. Tañce, bhikkhave, bhikkhuṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so tassa hoti antarāyāya. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Tatiyaṃ.


SN.17.24/(4). Ekadhītusuttaṃ

   173. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko …pe… saddhā bhikkhave upāsikā ekaṃ dhītaraṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya– ‘tādisā, ayye, bhavāhi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ, yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā. Sace kho tvaṃ, ayye, agārasmā anagāriyaṃ pabbajasi; tādisā, ayye, bhavāhi yādisā khemā ca bhikkhunī uppalavaṇṇā cāti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ, yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca. Mā ca kho tvaṃ, ayye, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātūti. Taṃ ce, bhikkhave, bhikkhuniṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so tassā hoti antarāyāya. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Catutthaṃ.


SN.17.25/(5). Samaṇabrāhmaṇasuttaṃ

   174. Sāvatthiyaṃ viharati …pe… “ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmantā sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Pañcamaṃ.


SN.17.26/(6). Dutiyasamaṇabrāhmaṇasuttaṃ

   175. Sāvatthiyaṃ viharati …pe… “ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti …pe… pajānanti …pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Chaṭṭhaṃ.


SN.17.27/(7). Tatiyasamaṇabrāhmaṇasuttaṃ

   176. Sāvatthiyaṃ viharati …pe… “ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ yathābhūtaṃ nappajānanti, lābhasakkārasilokasamudayaṃ nappajānanti, lābhasakkārasilokanirodhaṃ nappajānanti, lābhasakkārasiloka-nirodhagāminiṃ paṭipadaṃ nappajānanti …pe… pajānanti …pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Sattamaṃ.


“相应部17相应22经到27经 美女经,独子经,独女经,第一沙门婆罗门经,第二沙门婆罗门经,第三沙门婆罗门经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...