第一千二百七十八章 精进经,防护经,施设经,微妙经 增支部4集13经到16经

增支部4集13经到16经


13 精进经


"比丘们,有四种正精进。哪四种?在此,比丘们,


比丘为了防止尚未生起的恶不善法生起,生起欲望,努力,奋发,策励心,精进;


为了断除已生起的恶不善法,生起欲望,努力,奋发,策励心,精进;


为了令尚未生起的善法生起,生起欲望,努力,奋发,策励心,精进;


为了令已生起的善法住立、不忘失、增长、广大、修习、圆满,生起欲望,努力,奋发,策励心,精进。


比丘们,这就是四种正精进。"


"正精进者征服魔境,

他们不执著,超越生死怖畏。

他们欢喜,战胜魔军,无忧,

超越一切魔力,快乐。"


这是第三经。


14 防护经


"比丘们,有四种精进。哪四种?防护精进、断除精进、修习精进、守护精进。


什么是防护精进?在此,比丘们,比丘以眼见色时,不取相、不取细相。因为若住于不防护眼根,则贪忧恶不善法会流入,他为防护而实行,守护眼根,成就眼根防护。以耳闻声时...以鼻嗅香时...以舌尝味时...以身触所触时...以意识法时,不取相、不取细相。因为若住于不防护意根,则贪忧恶不善法会流入,他为防护而实行,守护意根,成就意根防护。比丘们,这称为防护精进。


什么是断除精进?在此,比丘们,比丘不容忍已生起的欲寻,断除、驱逐、灭除、令不存在;不容忍已生起的瞋寻...不容忍已生起的害寻...不容忍已生起的恶不善法,断除、驱逐、灭除、令不存在。比丘们,这称为断除精进。


什么是修习精进?在此,比丘们,比丘修习念觉支,依止远离、依止离贪、依止灭尽,趣向舍离;修习择法觉支...精进觉支...喜觉支...轻安觉支...定觉支...舍觉支,依止远离、依止离贪、依止灭尽,趣向舍离。比丘们,这称为修习精进。


什么是守护精进?在此,比丘们,比丘守护已生起的殊胜定相:骨想、虫噉想、青瘀想、腐烂想、膨胀想。比丘们,这称为守护精进。


比丘们,这就是四种精进。"


"防护与断除,

修习与守护,

这四种精进,

日亲所宣说。

比丘在此精进,

能达苦灭尽。"


这是第四经。


15 施设经


"比丘们,有四种最上施设。哪四种?


比丘们,在有身者中,阿修罗王罗睺最上。

比丘们,在享欲者中,满度王最上。

比丘们,在主权者中,魔罗波旬最上。

比丘们,在天、魔、梵世界中,在沙门、婆罗门、天、人众中,如来、阿罗汉、正等正觉者被称为最上。


比丘们,这就是四种最上施设。"


"罗睺为有身者最上,

满度为享欲者最上,

魔罗为主权者最上,

以神通名声光耀。


上下四方及四维,

一切世间所行处,

天人世界中,

佛陀称最上。"


这是第五经。


16 微妙经


"比丘们,有四种微妙。哪四种?


在此,比丘们,比丘具足最上色微妙;以此色微妙,他不见有其他更高更妙的色微妙;以此色微妙,他不希求其他更高更妙的色微妙。


他具足最上受微妙;以此受微妙,他不见有其他更高更妙的受微妙;以此受微妙,他不希求其他更高更妙的受微妙。


他具足最上想微妙;以此想微妙,他不见有其他更高更妙的想微妙;以此想微妙,他不希求其他更高更妙的想微妙。


他具足最上行微妙;以此行微妙,他不见有其他更高更妙的行微妙;以此行微妙,他不希求其他更高更妙的行微妙。


比丘们,这就是四种微妙。"


"知色微妙性,

及诸受生起,

想从何处生,

又往何处灭。

知行为他性,

是苦非是我。


如是正见比丘,

寂静乐寂灭,

持最后身躯,

战胜魔及军。"


这是第六经。


巴利语原版经文


13/ 3. Padhānasuttaṃ

   13. “Cattārimāni, bhikkhave, sammappadhānāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imāni kho, bhikkhave, cattāri sammappadhānānī”ti.

  “Sammappadhānā māradheyyābhibhūtā,

  Te asitā jātimaraṇabhayassa pāragū.

  Te tusitā jetvā māraṃ savāhiniṃ te anejā,

  Sabbaṃ namucibalaṃ upātivattā te sukhitā”ti. Tatiyaṃ.


14/ 4. Saṃvarasuttaṃ

   14. “Cattārimāni bhikkhave, padhānāni. Katamāni cattāri? Saṃvara-ppadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.

   “Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ …pe… uppannaṃ vihiṃsāvitakkaṃ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.

   “Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.

   “Katamañca bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ vinīlakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī”ti.

  “Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;

  Ete padhānā cattāro, desitādiccabandhunā.

  Yehi bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe”ti. Catutthaṃ.


15/ 5. Paññattisuttaṃ

   15. “Catasso imā, bhikkhave, aggapaññattiyo. Katamā catasso? Etadaggaṃ, bhikkhave, attabhāvīnaṃ yadidaṃ– rāhu asurindo. Etadaggaṃ, bhikkhave, kāmabhogīnaṃ yadidaṃ– rājā mandhātā. Etadaggaṃ, bhikkhave, ādhipateyyānaṃ yadidaṃ– māro pāpimā. Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho. Imā kho, bhikkhave, catasso aggapaññattiyo”ti.

  “Rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhoginaṃ;

  Māro ādhipateyyānaṃ, iddhiyā yasasā jalaṃ.

  “Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;

  Sadevakassa lokassa, buddho aggo pavuccatī”ti. Pañcamaṃ.


16/ 6. Sokhummasuttaṃ

   16. “Cattārimāni, bhikkhave, sokhummāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu rūpasokhummena samannāgato hoti paramena; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Vedanāsokhummena samannāgato hoti paramena; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saññāsokhummena samannāgato hoti paramena; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saṅkhārasokhummena samannāgato hoti paramena; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Imāni kho, bhikkhave, cattāri sokhummānī”ti.

  “Rūpasokhummataṃ ñatvā, vedanānañca sambhavaṃ;

  Saññā yato samudeti, atthaṃ gacchati yattha ca.

  Saṅkhāre parato ñatvā, dukkhato no ca attato.

  “Sa ve sammaddaso bhikkhu, santo santipade rato;

  Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhinin”ti. Chaṭṭhaṃ.


“第一千二百七十八章 精进经,防护经,施设经,微妙经 增支部4集13经到16经” 的相关文章

第十八章 要与善友、善人、善的群体在一起

相应部3相应18经/善友经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王,来到佛陀的住所,顶礼佛陀后,他在一旁坐下,波斯匿王对佛陀说:“世尊,我独自静坐的时候,心中生起了这样的念想:世尊您曾经说过,要与善的团体、善的朋友、善的伴侣、善人在一起,不要与恶的团体、恶的朋友、恶的伴侣、恶人在一起...

第二十章 什么是死后可以带走的?

相应部3相应20经/无子者经第二(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王中午去拜见佛陀,他顶礼佛陀后在一旁坐下,佛陀说:“大王,你从什么地方而来?”波斯匿王说:“世尊,还是昨天那件事情,世尊,我昨天来过您这里,告诉过您我正在处理钱庄老板财产的事情,昨天我们舍卫城里有个钱庄的老板过世了...

第四十一章 消除争斗和愤怒的烦恼和痛苦

相应部7相应16经/反对者经(婆罗门相应/有偈篇/祇夜)有个时候,舍卫城里有个喜欢与人争辩的婆罗门,他心里想:「我现在去见出家人乔达摩(佛陀),他说什么,我都反对他;他说什么,我都说他胡说八道、信口开河,不与他讲道理,他一定会气急败坏、暴跳如雷的,这样我就赢了。」那个时候,佛陀正在户外来回的走动,这...

第四十六章 世间的河水无法洗去罪恶

相应部7相应21经/散额乐洼经(婆罗门相应/有偈篇/祇夜)有个时候,有一个叫僧伽罗婆的婆罗门住在舍卫城,他是一个相信水能够洗去身上罪业的人,这个婆罗门他每天的早上和晚上都会到河里去沐浴,想要洗去他自己身上的罪恶。那个时候,阿难尊者,中午前穿好法衣,拿着饭钵,到舍卫城中挨家挨户,不分贫富贵贱的化缘饭食...

第四十七章 善人不是口中说出来的

相应部7相应22经/抠么度色经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在释迦族的一个叫库摩都萨的城市中,那时,佛陀中午前穿好法衣,拿着饭钵进入库摩都萨城挨家挨户,不分贫富贵贱的化缘饭食。那个时候,库摩都萨城里的婆罗门教徒正在一个大房子里面聚会,天空下着毛毛细雨。佛陀来到婆罗门教徒聚会的大房子外。...

第五十八章 如来说法如同狮子王吼叫

3.十力品相应部12相应21经/十力经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,狮子王的吼声让森林中其他飞禽走兽都为之震惊。如来现在为你们说法,如同狮子王大吼的声音,让你们内心震动立刻开启智慧,明白世间的真相和规则。如来为你们解答:世...