第一千二百七十七章 瑜伽经,行经,戒经 增支部4集10经到12经
增支部4集10经到12经
10 瑜伽经
"比丘们,有四种瑜伽。哪四种?欲瑜伽、有瑜伽、见瑜伽和无明瑜伽。
什么是欲瑜伽?在此,比丘们,有人不如实了知欲望的生起、消失、味、患、离。他不如实了知欲望的生起、消失、味、患、离,因此对欲望生起贪爱、喜悦、执着、迷恋、渴求、热恼、执取和渴爱。比丘们,这称为欲瑜伽。这就是欲瑜伽。
什么是有瑜伽?在此,比丘们,有人不如实了知有的生起、消失、味、患、离。他不如实了知有的生起、消失、味、患、离,因此对有生起贪爱、喜悦、执着、迷恋、渴求、热恼、执取和渴爱。比丘们,这称为有瑜伽。这就是欲瑜伽和有瑜伽。
什么是见瑜伽?在此,比丘们,有人不如实了知见的生起、消失、味、患、离。他不如实了知见的生起、消失、味、患、离,因此对见生起贪爱、喜悦、执着、迷恋、渴求、热恼、执取和渴爱。比丘们,这称为见瑜伽。这就是欲瑜伽、有瑜伽和见瑜伽。
什么是无明瑜伽?在此,比丘们,有人不如实了知六触处的生起、消失、味、患、离。他不如实了知六触处的生起、消失、味、患、离,因此对六触处生起无明和无知。比丘们,这称为无明瑜伽。这就是欲瑜伽、有瑜伽、见瑜伽和无明瑜伽,与邪恶不善法相应,污染、导致再生、带来痛苦、导致未来的生老病死。因此称为不安全的瑜伽。比丘们,这就是四种瑜伽。
比丘们,有四种离瑜伽。哪四种?离欲瑜伽、离有瑜伽、离见瑜伽和离无明瑜伽。
什么是离欲瑜伽?在此,比丘们,有人如实了知欲望的生起、消失、味、患、离。他如实了知欲望的生起、消失、味、患、离,因此不对欲望生起贪爱、喜悦、执着、迷恋、渴求、热恼、执取和渴爱。比丘们,这称为离欲瑜伽。这就是离欲瑜伽。
什么是离有瑜伽?在此,比丘们,有人如实了知有的生起、消失、味、患、离。他如实了知有的生起、消失、味、患、离,因此不对有生起贪爱、喜悦、执着、迷恋、渴求、热恼、执取和渴爱。比丘们,这称为离有瑜伽。这就是离欲瑜伽和离有瑜伽。
什么是离见瑜伽?在此,比丘们,有人如实了知见的生起、消失、味、患、离。他如实了知见的生起、消失、味、患、离,因此不对见生起贪爱、喜悦、执着、迷恋、渴求、热恼、执取和渴爱。比丘们,这称为离见瑜伽。这就是离欲瑜伽、离有瑜伽和离见瑜伽。
什么是离无明瑜伽?在此,比丘们,有人如实了知六触处的生起、消失、味、患、离。他如实了知六触处的生起、消失、味、患、离,因此不对六触处生起无明和无知。比丘们,这称为离无明瑜伽。这就是离欲瑜伽、离有瑜伽、离见瑜伽和离无明瑜伽,不与邪恶不善法相应,不污染、不导致再生、不带来痛苦、不导致未来的生老病死。因此称为安全的瑜伽。比丘们,这就是四种离瑜伽。"
"被欲瑜伽束缚,也被有瑜伽束缚,
被见瑜伽束缚,以无明为首。
众生轮回生死,往返生死之间。
若能完全了知欲望和有,
根除见瑜伽,消除无明,
解脱一切瑜伽,这样的圣者超越了瑜伽。"
第十经完。
班达迦玛品第一完。
其摘要如下:
觉悟、堕落两经,挖掘、顺流为第五,
少闻、庄严、无畏、爱、瑜伽为第十。
行品
11 行经
"比丘们,即使在行走时,如果比丘生起欲寻、恶意寻或伤害寻,如果他容忍它们,不舍弃、不驱除、不终止、不使之消失,那么即使在行走时,这样的比丘也被称为'不热心、不警惕、总是懈怠、缺乏精进'。
比丘们,即使在站立时,如果比丘生起欲寻、恶意寻或伤害寻,如果他容忍它们,不舍弃、不驱除、不终止、不使之消失,那么即使在站立时,这样的比丘也被称为'不热心、不警惕、总是懈怠、缺乏精进'。
比丘们,即使在坐着时,如果比丘生起欲寻、恶意寻或伤害寻,如果他容忍它们,不舍弃、不驱除、不终止、不使之消失,那么即使在坐着时,这样的比丘也被称为'不热心、不警惕、总是懈怠、缺乏精进'。
比丘们,即使在躺着但醒着时,如果比丘生起欲寻、恶意寻或伤害寻,如果他容忍它们,不舍弃、不驱除、不终止、不使之消失,那么即使在躺着但醒着时,这样的比丘也被称为'不热心、不警惕、总是懈怠、缺乏精进'。
比丘们,即使在行走时,如果比丘生起欲寻、恶意寻或伤害寻,如果他不容忍它们,而是舍弃、驱除、终止、使之消失,那么即使在行走时,这样的比丘也被称为'热心、警惕、总是精进、坚定'。
比丘们,即使在站立时,如果比丘生起欲寻、恶意寻或伤害寻,如果他不容忍它们,而是舍弃、驱除、终止、使之消失,那么即使在站立时,这样的比丘也被称为'热心、警惕、总是精进、坚定'。
比丘们,即使在坐着时,如果比丘生起欲寻、恶意寻或伤害寻,如果他不容忍它们,而是舍弃、驱除、终止、使之消失,那么即使在坐着时,这样的比丘也被称为'热心、警惕、总是精进、坚定'。
比丘们,即使在躺着但醒着时,如果比丘生起欲寻、恶意寻或伤害寻,如果他不容忍它们,而是舍弃、驱除、终止、使之消失,那么即使在躺着但醒着时,这样的比丘也被称为'热心、警惕、总是精进、坚定'。"
"无论行走或站立,坐着或躺下,
谁思维邪恶的,与家庭相关的念头,
他走在错误的道路上,被迷惑所蒙蔽,
这样的比丘不能,证得无上菩提。
但谁在行、住、坐、卧时,
能够平息念头,喜欢平静思维,
这样的比丘确实能够,证得无上菩提。"
第一经完。
12 戒经
"比丘们,你们应当具足戒行,具足波罗提木叉,以波罗提木叉律仪防护而住,具足正行与行处,于微细罪中见怖畏。受持学处后应当学习。比丘们,对于你们这些具足戒行,具足波罗提木叉,以波罗提木叉律仪防护而住,具足正行与行处,于微细罪中见怖畏,受持学处后学习的人,还有什么更应该做的呢?
比丘们,即使在行走时,如果比丘的贪欲与瞋恚已消除,昏沉睡眠...掉举恶作...疑惑已断除,精进已生起不懈怠,念已确立不忘失,身体轻安不紧张,心专一不散乱,那么即使在行走时,这样的比丘也被称为'热心、警惕、总是精进、坚定'。
比丘们,即使在站立时,如果比丘的贪欲与瞋恚已消除,昏沉睡眠...掉举恶作...疑惑已断除,精进已生起不懈怠,念已确立不忘失,身体轻安不紧张,心专一不散乱,那么即使在站立时,这样的比丘也被称为'热心、警惕、总是精进、坚定'。
比丘们,即使在坐着时,如果比丘的贪欲与瞋恚已消除,昏沉睡眠...掉举恶作...疑惑已断除,精进已生起不懈怠,念已确立不忘失,身体轻安不紧张,心专一不散乱,那么即使在坐着时,这样的比丘也被称为'热心、警惕、总是精进、坚定'。
比丘们,即使在躺着但醒着时,如果比丘的贪欲与瞋恚已消除,昏沉睡眠...掉举恶作...疑惑已断除,精进已生起不懈怠,念已确立不忘失,身体轻安不紧张,心专一不散乱,那么即使在躺着但醒着时,这样的比丘也被称为'热心、警惕、总是精进、坚定'。"
"正念行走,正念站立,
正念坐下,正念躺卧。
正念屈身,正念伸展。
上下四方,世间所行,
观察诸法,蕴之生灭。
修习心定,常念正法,
称为精进,如是比丘。"
第二经完。
巴利语原版经文
10/ 10. Yogasuttaṃ
10. “Cattārome bhikkhave, yogā. Katame cattāro? Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Katamo ca, bhikkhave, kāmayogo? Idha, bhikkhave, ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, kāmayogo. Iti kāmayogo.
“Bhavayogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, bhavayogo. Iti kāmayogo bhavayogo.
“Diṭṭhiyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.
“Avijjāyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogo. Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo, saṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā ayogakkhemīti vuccati. Ime kho, bhikkhave, cattāro yogā.
“Cattārome bhikkhave, visaṃyogā. Katame cattāro? Kāmayogavisaṃyogo, bhavayogavisaṃyogo, diṭṭhiyogavisaṃyogo, avijjāyogavisaṃyogo. Katamo ca, bhikkhave, kāmayogavisaṃyogo? Idha, bhikkhave, ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, kāmayogavisaṃyogo. Iti kāmayogavisaṃyogo.
“Bhavayogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, bhavayogavisaṃyogo. Iti kāmayogavisaṃyogo bhavayogavisaṃyogo.
“Diṭṭhiyogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogavisaṃyogo. Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo.
“Avijjāyogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogavisaṃyogo Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyoga-visaṃyogo avijjāyogavisaṃyogo, visaṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā yogakkhemīti vuccati. Ime kho, bhikkhave, cattāro visaṃyogā”ti.
“Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;
Diṭṭhiyogena saṃyuttā, avijjāya purakkhatā.
“Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino;
Ye ca kāme pariññāya, bhavayogañca sabbaso.
“Diṭṭhiyogaṃ samūhacca, avijjañca virājayaṃ;
Sabbayogavisaṃyuttā, te ve yogātigā munī”ti. Dasamaṃ.
Bhaṇḍagāmavaggo paṭhamo.
Tassuddānaṃ–
Anubuddhaṃ papatitaṃ dve, khatā anusotapañcamaṃ;
Appassuto ca sobhanaṃ, vesārajjaṃ taṇhāyogena te dasāti.
2. Caravaggo
11/ 1. Carasuttaṃ
11. “Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, carampi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.
“Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.
“Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.
“Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.
“Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, carampi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
“Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
“Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
“Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccatī”ti.
“Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;
Yo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ.
“Kummaggappaṭipanno so, mohaneyyesu mucchito;
Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.
“Yo ca caraṃ vā tiṭṭhaṃ vā, nisinno uda vā sayaṃ;
Vitakkaṃ samayitvāna, vitakkūpasame rato.
Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttaman”ti. Paṭhamaṃ.
12/ 2. Sīlasuttaṃ
12. “Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu. Sampannasīlānaṃ vo, bhikkhave, viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttari karaṇīyaṃ?
“Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, carampi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
“Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
“Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
“Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccatī”ti.
“Yataṃ care yataṃ tiṭṭhe, yataṃ acche yataṃ saye.
Yataṃ samiñjaye bhikkhu, yatamenaṃ pasāraye.
“Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;
Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayaṃ.
“Cetosamathasāmīciṃ, sikkhamānaṃ sadā sataṃ;
Satataṃ pahitattoti, āhu bhikkhuṃ tathāvidhan”ti. Dutiyaṃ.