相应部12相应52经到54经 执取经,结缚经,第二结缚经

相应部12相应52经到54经(因缘相应/因缘篇/修多罗)


52 执取经


佛陀住在舍卫城。他说:"比丘们,对于可被执取的事物,如果一个人住于观察其可意之处,渴爱就会增长。缘于渴爱而有执取;缘于执取而有有;缘于有而有生;缘于生而有老死、忧悲苦恼。如是这整个苦蕴集起。


"比丘们,就像有一堆由十车、二十车、三十车或四十车柴薪堆积而成的大火在燃烧。一个人不时地往里面添加干草、干牛粪和干柴。这样,比丘们,这堆大火因为有了这些燃料和养分,就会长时间持续燃烧。同样地,比丘们,对于可被执取的事物,如果一个人住于观察其可意之处,渴爱就会增长。缘于渴爱而有执取...如是这整个苦蕴集起。


"比丘们,对于可被执取的事物,如果一个人住于观察其过患,渴爱就会止息。渴爱的止息导致执取的止息;执取的止息导致有的止息;有的止息导致生的止息;生的止息导致老死、忧悲苦恼的止息。如是这整个苦蕴灭尽。


"比丘们,就像有一堆由十车、二十车、三十车或四十车柴薪堆积而成的大火在燃烧。一个人不再往里面添加干草、干牛粪和干柴。这样,比丘们,这堆大火因为耗尽了原有的燃料,又没有新的补充,就会因为缺少养分而熄灭。同样地,比丘们,对于可被执取的事物,如果一个人住于观察其过患,渴爱就会止息。渴爱的止息导致执取的止息...如是这整个苦蕴灭尽。"


53 结缚经


佛陀住在舍卫城。他说:"比丘们,对于可被结缚的事物,如果一个人住于观察其可意之处,渴爱就会增长。缘于渴爱而有执取;缘于执取而有有;缘于有而有生;缘于生而有老死、忧悲苦恼。如是这整个苦蕴集起。


"比丘们,就像依靠油和灯芯,一盏油灯会燃烧。一个人不时地添加油和调整灯芯。这样,比丘们,这盏油灯因为有了这些燃料和养分,就会长时间持续燃烧。同样地,比丘们,对于可被结缚的事物,如果一个人住于观察其可意之处,渴爱就会增长。缘于渴爱而有执取...如是这整个苦蕴集起。


"比丘们,对于可被结缚的事物,如果一个人住于观察其过患,渴爱就会止息。渴爱的止息导致执取的止息;执取的止息导致有的止息;有的止息导致生的止息;生的止息导致老死、忧悲苦恼的止息。如是这整个苦蕴灭尽。


"比丘们,就像依靠油和灯芯,一盏油灯会燃烧。一个人不再添加油和调整灯芯。这样,比丘们,这盏油灯因为耗尽了原有的燃料,又没有新的补充,就会因为缺少养分而熄灭。同样地,比丘们,对于可被结缚的事物,如果一个人住于观察其过患,渴爱就会止息。渴爱的止息导致执取的止息...如是这整个苦蕴灭尽。"


54 第二结缚经


佛陀住在舍卫城。他说:"比丘们,就像依靠油和灯芯,一盏油灯会燃烧。一个人不时地添加油和调整灯芯。这样,比丘们,这盏油灯因为有了这些燃料和养分,就会长时间持续燃烧。同样地,比丘们,对于可被结缚的事物,如果一个人住于观察其可意之处,渴爱就会增长。缘于渴爱而有执取...如是这整个苦蕴集起。


"比丘们,就像依靠油和灯芯,一盏油灯会燃烧。一个人不再添加油和调整灯芯。这样,比丘们,这盏油灯因为耗尽了原有的燃料,又没有新的补充,就会因为缺少养分而熄灭。同样地,比丘们,对于可被结缚的事物,如果一个人住于观察其过患,渴爱就会止息。渴爱的止息导致执取的止息...如是这整个苦蕴灭尽。"


这三篇经文主要讲述了如何通过正确的观察和修行来止息渴爱,从而断除轮回的根源。它们使用了火堆和油灯的比喻来说明,如果我们不再"添加燃料"(即不再执著于世间可意之处),苦就会自然止息。这是佛教解脱道的核心教义之一。


巴利语原版经文


52/(2). Upādānasuttaṃ

   52. Sāvatthiyaṃ viharati …pe… “upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti”.

   “Seyyathāpi bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahā-aggikkhandho jaleyya. Tatra puriso kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya. Evañhi so, bhikkhave, mahā-aggikkhandho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

   “Upādāniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhava-nirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

   “Seyyathāpi, bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā tiṃsāya vā cattārīsāya vā kaṭṭhavāhānaṃ mahā-aggikkhandho jaleyya; tatra puriso na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, na sukkhāni ca gomayāni pakkhipeyya, na sukkhāni ca kaṭṭhāni pakkhipeyya. Evañhi so, bhikkhave, mahā-aggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati, taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Dutiyaṃ.


53/(3). Saṃyojanasuttaṃ

   53. Sāvatthiyaṃ viharati …pe… “saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti”.

   “Seyyathāpi bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso kālena kālaṃ telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

   “Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhava-nirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

   “Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso na kālena kālaṃ telaṃ āsiñceyya na vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Tatiyaṃ.


54/(4). Dutiyasaṃyojanasuttaṃ

   54. Sāvatthiyaṃ viharati …pe… “seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso kālena kālaṃ telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.

   “Seyyathāpi bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso na kālena kālaṃ telaṃ āsiñceyya na vaṭṭiṃ upasaṃhareyya Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Catutthaṃ.


“相应部12相应52经到54经 执取经,结缚经,第二结缚经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...