相应部12相应55经到58经 大树经,第二大树经,幼树经,名色经
相应部12相应55经到58经(因缘相应/因缘篇/修多罗)
55 大树经
55. 在舍卫城......"诸比丘,对于可执取的法,若住于见其味着,则渴爱增长。缘渴爱而有取,缘取而有有......如是此纯大苦蕴集起。"
"诸比丘,譬如一棵大树。它向下生长的根和横向生长的根,都将养分向上输送。诸比丘,这棵大树以此为食,以此为依,便能长时存续。同样地,诸比丘,对于可执取的法,若住于见其味着,则渴爱增长。缘渴爱而有取......如是此纯大苦蕴集起。"
"诸比丘,对于可执取的法,若住于见其过患,则渴爱灭。渴爱灭则取灭,取灭则有灭......如是此纯大苦蕴灭。"
"诸比丘,譬如一棵大树。有一个人带着锄头和筐子来。他砍断树根,挖出根部,拔出所有根,甚至连细如茅草根的也不放过。他将树砍成小段,劈成碎片,晒干,然后烧成灰,再把灰撒入大风中或投入急流中。诸比丘,这棵大树就这样被连根拔起,成为不能再生之物。同样地,诸比丘,对于可执取的法,若住于见其过患,则渴爱灭。渴爱灭则取灭,取灭则有灭......如是此纯大苦蕴灭。"
56 第二大树经
56. 在舍卫城......"诸比丘,譬如一棵大树。它向下生长的根和横向生长的根,都将养分向上输送。诸比丘,这棵大树以此为食,以此为依,便能长时存续。同样地,诸比丘,对于可执取的法,若住于见其味着,则渴爱增长。缘渴爱而有取......如是此纯大苦蕴集起。"
"诸比丘,譬如一棵大树。有一个人带着锄头和筐子来。他砍断树根,挖出根部,拔出所有根......或投入急流中。诸比丘,这棵大树就这样被连根拔起,成为不能再生之物。同样地,诸比丘,对于可执取的法,若住于见其过患,则渴爱灭。渴爱灭则取灭......如是此纯大苦蕴灭。"
57 幼树经
57. 在舍卫城......"诸比丘,对于能系缚的法,若住于见其味着,则渴爱增长。缘渴爱而有取......如是此纯大苦蕴集起。"
"诸比丘,譬如一棵幼树。有人定期为它松土,施肥,浇水。诸比丘,这棵幼树以此为食,以此为依,便能生长、发育、茁壮。同样地,诸比丘,对于能系缚的法,若住于见其味着,则渴爱增长。缘渴爱而有取......如是此纯大苦蕴集起。"
"诸比丘,对于能系缚的法,若住于见其过患,则渴爱灭。渴爱灭则取灭......如是此纯大苦蕴灭。"
"诸比丘,譬如一棵幼树。有一个人带着锄头和筐子来......或投入急流中。诸比丘,这棵幼树就这样被连根拔起,成为不能再生之物。同样地,诸比丘,对于能系缚的法,若住于见其过患,则渴爱灭。渴爱灭则取灭......如是此纯大苦蕴灭。"
58 名色经
58. 在舍卫城......"诸比丘,对于能系缚的法,若住于见其味着,则名色生起。缘名色而有六处......如是此纯大苦蕴集起。"
"诸比丘,譬如一棵大树。它向下生长的根和横向生长的根,都将养分向上输送。诸比丘,这棵大树以此为食,以此为依,便能长时存续。同样地,诸比丘,对于能系缚的法,若住于见其味着,则名色生起......"
"诸比丘,对于能系缚的法,若住于见其过患,则名色不生起。名色灭则六处灭......如是此纯大苦蕴灭。"
"诸比丘,譬如一棵大树。有一个人带着锄头和筐子来......成为不能再生之物。同样地,诸比丘,对于能系缚的法,若住于见其过患,则名色不生起。名色灭则六处灭......如是此纯大苦蕴灭。"
巴利语原版经文
55/(5). Mahārukkhasuttaṃ
55. Sāvatthiyaṃ viharati …pe… “upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
“Seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
“Upādāniyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
“Seyyathāpi, bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya, mūlaṃ chinditvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷimattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chinditvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya; vātātape visosetvā agginā ḍaheyya, agginā ḍahetvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya. Evañhi so, bhikkhave, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Pañcamaṃ.
56/(6). Dutiyamahārukkhasuttaṃ
56. Sāvatthiyaṃ viharati …pe… “seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
“Seyyathāpi, bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya …pe… nadiyā vā sīghasotāya pavāheyya. Evañhi so, bhikkhave, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Chaṭṭhaṃ.
57/(7). Taruṇarukkhasuttaṃ
57. Sāvatthiyaṃ viharati …pe… “saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
“Seyyathāpi, bhikkhave, taruṇo rukkho. Tassa puriso kālena kālaṃ mūlāni palimajjeyya kālena kālaṃ paṃsuṃ dadeyya, kālena kālaṃ udakaṃ dadeyya. Evañhi so, bhikkhave, taruṇo rukkho tadāhāro tadupādāno vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
“Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
“Seyyathāpi bhikkhave, taruṇo rukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya …pe… nadiyā vā sīghasotāya pavāheyya. Evañhi so, bhikkhave, taruṇo rukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Sattamaṃ.
58/(8). Nāmarūpasuttaṃ
58. Sāvatthiyaṃ viharati …pe… “saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
“Seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti …pe….
“Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
“Seyyathāpi bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya …pe… āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Aṭṭhamaṃ.