第一千二百六十八章 圣者之道经,拘尸那罗经,争论经,乔达摩塔庙经,跋兰陀迦蓝摩经 增支部3集123经到127经
增支部3集123经到127经
123. 圣者之道经
"比丘们,有三种圣者之道。是哪三种?身体的圣者之道、言语的圣者之道、心意的圣者之道。
比丘们,什么是身体的圣者之道?在此,比丘远离杀生,远离不与取,远离非梵行。比丘们,这被称为身体的圣者之道。
比丘们,什么是言语的圣者之道?在此,比丘远离妄语,远离两舌,远离恶口,远离绮语。比丘们,这被称为言语的圣者之道。
比丘们,什么是心意的圣者之道?在此,比丘由于诸漏已尽,无漏的心解脱、慧解脱,于现法中自知自证,具足安住。比丘们,这被称为心意的圣者之道。比丘们,这就是三种圣者之道。"
"身体寂静,言语寂静,心意寂静无漏;
具足圣者之道的圣者,被称为舍弃一切者。"
第十经完。
第十二品 堕落品完。
其摘要如下:
堕落、难得、不可量、不动、失败、成就、
不退转、业、两种清净和圣者之道。
拘尸那罗品
124. 拘尸那罗经
有一次,世尊住在拘尸那罗的巴利哈拉那林中。在那里,世尊对比丘们说:"比丘们。""尊者。"那些比丘回答世尊。世尊如此说:
"在此,比丘们,一位比丘依止某个村庄或市镇而住。一位居士或居士子接近他,邀请他明天用餐。比丘们,如果比丘愿意,他就接受邀请。那天夜晚过后,在上午时分,他穿好衣服,拿着钵和衣,走向那位居士或居士子的住处。到达后,他坐在准备好的座位上。那位居士或居士子亲手供养他美味的硬食和软食,使他满足。
他这样想:'真好啊,这位居士或居士子亲手供养我美味的硬食和软食,使我满足。'他又这样想:'但愿这位居士或居士子将来也能以这样美味的硬食和软食亲手供养我,使我满足。'他贪著、迷恋、沉溺于那食物,不见过患,不知出离而食用。他在那里思维欲念、恶意念、伤害念。比丘们,我说这样的比丘所得到的供养不会有大果报。为什么?因为,比丘们,这位比丘住于放逸。
然而,比丘们,在此有一位比丘依止某个村庄或市镇而住。一位居士或居士子接近他,邀请他明天用餐。比丘们,如果比丘愿意,他就接受邀请。那天夜晚过后,在上午时分,他穿好衣服,拿着钵和衣,走向那位居士或居士子的住处。到达后,他坐在准备好的座位上。那位居士或居士子亲手供养他美味的硬食和软食,使他满足。
他不这样想:'真好啊,这位居士或居士子亲手供养我美味的硬食和软食,使我满足。'他也不这样想:'但愿这位居士或居士子将来也能以这样美味的硬食和软食亲手供养我,使我满足。'他不贪著、不迷恋、不沉溺于那食物,见到过患,知道出离而食用。他在那里思维出离念、无恶意念、无伤害念。比丘们,我说这样的比丘所得到的供养会有大果报。为什么?因为,比丘们,这位比丘住于不放逸。"
第一经完。
125. 争论经
"比丘们,在某个方向,比丘们互相争吵、争论、争执,以言语的利刃互相伤害而住。比丘们,我甚至不愿意去想那个方向,更不用说去那里!我得出这个结论:'那些尊者肯定舍弃了三法,多修习了三法。他们舍弃了哪三法?出离念、无恶意念、无伤害念 - 他们舍弃了这三法。他们多修习了哪三法?欲念、恶意念、伤害念 - 他们多修习了这三法。'比丘们,在某个方向,比丘们互相争吵、争论、争执,以言语的利刃互相伤害而住。比丘们,我甚至不愿意去想那个方向,更不用说去那里!我得出这个结论:'那些尊者肯定舍弃了这三法,多修习了这三法。'
然而,比丘们,在某个方向,比丘们和睦相处,融洽无争,如水乳交融,以慈爱的眼光互相看待而住。比丘们,我甚至愿意去那个方向,更不用说去想它!我得出这个结论:'那些尊者肯定舍弃了三法,多修习了三法。他们舍弃了哪三法?欲念、恶意念、伤害念 - 他们舍弃了这三法。他们多修习了哪三法?出离念、无恶意念、无伤害念 - 他们多修习了这三法。'比丘们,在某个方向,比丘们和睦相处,融洽无争,如水乳交融,以慈爱的眼光互相看待而住。比丘们,我甚至愿意去那个方向,更不用说去想它!我得出这个结论:'那些尊者肯定舍弃了这三法,多修习了这三法。'"
第二经完。
126. 乔达摩塔庙经
有一次,世尊住在毗舍离的乔达摩塔庙。在那里,世尊对比丘们说:"比丘们。""尊者。"那些比丘回答世尊。世尊如此说:
"比丘们,我以证知而说法,不是不证知而说法。比丘们,我有因由而说法,不是无因由而说法。比丘们,我以神变而说法,不是无神变而说法。比丘们,因为我以证知而说法,不是不证知;有因由而说法,不是无因由;以神变而说法,不是无神变,所以应当教诫,应当教导。比丘们,你们有足够的理由感到满足,有足够的理由感到欢喜,有足够的理由感到愉悦:'世尊是正等正觉者,法是善说的,僧团是善行道的。'"
世尊说了这番话。那些比丘对世尊的话感到满意和欢喜。当这个解说被说出时,千世界震动。
第三经完。
127. 跋兰陀迦蓝摩经
有一次,世尊在拘萨罗国游行,来到了迦毗罗卫城。摩诃男释迦族人听说:"世尊来到了迦毗罗卫城。"于是摩诃男释迦族人走向世尊。到达后,向世尊礼拜,然后站在一旁。世尊对站在一旁的摩诃男释迦族人说:
"摩诃男,去迦毗罗卫城,找一个适合我们今晚住宿的地方。""是的,尊者。"摩诃男释迦族人回答世尊后,进入迦毗罗卫城,走遍整个迦毗罗卫城,却找不到适合世尊今晚住宿的地方。
于是摩诃男释迦族人走向世尊,到达后对世尊说:"尊者,迦毗罗卫城没有适合世尊今晚住宿的地方。尊者,这位跋兰陀迦蓝摩是世尊以前的同修。今晚请世尊住在他的精舍里吧。""摩诃男,去铺设座位。""是的,尊者。"摩诃男释迦族人回答世尊后,走向跋兰陀迦蓝摩的精舍,到达后铺设座位,放置洗脚用的水,然后走向世尊,到达后对世尊说:"尊者,座位已铺设好,洗脚用的水已准备好。现在请世尊自行决定时间。"
于是世尊走向跋兰陀迦蓝摩的精舍,到达后坐在准备好的座位上。坐下后,世尊洗脚。然后摩诃男释迦族人想:"现在不是拜见世尊的时候。世尊疲倦了。明天我再拜见世尊吧。"于是向世尊礼拜,右绕后离开。
第二天早晨,摩诃男释迦族人走向世尊。到达后,坐在一旁。世尊对坐在一旁的摩诃男释迦族人说:"摩诃男,世间有三种导师存在。哪三种?在此,摩诃男,有一种导师宣说对欲的遍知,但不宣说对色的遍知,也不宣说对受的遍知。在此,摩诃男,有一种导师宣说对欲的遍知和对色的遍知,但不宣说对受的遍知。在此,摩诃男,有一种导师宣说对欲的遍知、对色的遍知和对受的遍知。摩诃男,这就是世间存在的三种导师。摩诃男,这三种导师是一个目标还是不同的目标?"
当这么说时,跋兰陀迦蓝摩对摩诃男释迦族人说:"摩诃男,说'一个'。"当这么说时,世尊对摩诃男释迦族人说:"摩诃男,说'不同'。"第二次,跋兰陀迦蓝摩对摩诃男释迦族人说:"摩诃男,说'一个'。"第二次,世尊对摩诃男释迦族人说:"摩诃男,说'不同'。"第三次,跋兰陀迦蓝摩对摩诃男释迦族人说:"摩诃男,说'一个'。"第三次,世尊对摩诃男释迦族人说:"摩诃男,说'不同'。"
然后跋兰陀迦蓝摩想:"我在这位有大影响力的摩诃男释迦族人面前,被沙门乔达摩三次责备。我还是离开迦毗罗卫城吧。"于是跋兰陀迦蓝摩离开了迦毗罗卫城。他一离开就再也没有回来。
第四经完。
巴利语原版经文
123/ 10. Moneyyasuttaṃ
123. “Tīṇimāni, bhikkhave, moneyyāni. Katamāni tīṇi? Kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ. Katamañca, bhikkhave, kāyamoneyyaṃ Idha, bhikkhave, bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti. Idaṃ vuccati, bhikkhave, kāyamoneyyaṃ.
“Katamañca, bhikkhave, vacīmoneyyaṃ? Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati, bhikkhave, vacīmoneyyaṃ.
“Katamañca, bhikkhave, manomoneyyaṃ? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ vuccati, bhikkhave, manomoneyyaṃ. Imāni kho, bhikkhave, tīṇi moneyyānī”ti.
“Kāyamuniṃ vacīmuniṃ, cetomuniṃ anāsavaṃ;
Muniṃ moneyyasampannaṃ, āhu sabbappahāyinan”ti. Dasamaṃ.
Āpāyikavaggo dvādasamo.
Tassuddānaṃ–
Āpāyiko dullabho appameyyaṃ, āneñjavipattisampadā;
Apaṇṇako ca kammanto, dve soceyyāni moneyyanti.
(13) 3. Kusināravaggo
124/ 1. Kusinārasuttaṃ
124. Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti Ākaṅkhamāno, bhikkhave, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.
“Tassa evaṃ hoti– ‘sādhu vata myāyaṃ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī’ti. Evampissa hoti– ‘aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā’ti! So taṃ piṇḍapātaṃ gathito mucchito ajjhosanno anādīnavadassāvī anissaraṇapañño paribhuñjati. So tattha kāmavitakkampi vitakketi, byāpādavitakkampi vitakketi, vihiṃsāvitakkampi vitakketi. Evarūpassāhaṃ, bhikkhave, bhikkhuno dinnaṃ na mahapphalanti vadāmi. Taṃ kissa hetu? Pamatto hi, bhikkhave, bhikkhu viharati.
“Idha pana, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno, bhikkhave, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.
“Tassa na evaṃ hoti– ‘sādhu vata myāyaṃ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī’ti. Evampissa na hoti – ‘aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā’ti! So taṃ piṇḍapātaṃ agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati. So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṃsā-vitakkampi vitakketi. Evarūpassāhaṃ, bhikkhave, bhikkhuno dinnaṃ mahapphalanti vadāmi. Taṃ kissa hetu? Appamatto hi, bhikkhave, bhikkhu viharatī”ti. Paṭhamaṃ.
125/ 2. Bhaṇḍanasuttaṃ
125. “Yassaṃ, bhikkhave, disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, manasi kātumpi me esā, bhikkhave, disā na phāsu hoti, pageva gantuṃ! Niṭṭhamettha gacchāmi– ‘addhā te āyasmanto tayo dhamme pajahiṃsu, tayo dhamme bahulamakaṃsu. Katame tayo dhamme pajahiṃsu? Nekkhammavitakkaṃ, abyāpādavitakkaṃ, avihiṃsāvitakkaṃ– ime tayo dhamme pajahiṃsu. Katame tayo dhamme bahulamakaṃsu? Kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ– ime tayo dhamme bahulamakaṃsu’. Yassaṃ, bhikkhave, disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, manasi kātumpi me esā, bhikkhave, disā na phāsu hoti, pageva gantuṃ! Niṭṭhamettha gacchāmi– ‘addhā te āyasmanto ime tayo dhamme pajahiṃsu, ime tayo dhamme bahulamakaṃsu’”.
“Yassaṃ pana, bhikkhave, disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, gantumpi me esā, bhikkhave, disā phāsu hoti, pageva manasi kātuṃ! Niṭṭhamettha gacchāmi– ‘addhā te āyasmanto tayo dhamme pajahiṃsu, tayo dhamme bahulamakaṃsu. Katame tayo dhamme pajahiṃsu? Kāmavitakkaṃ byāpādavitakkaṃ, vihiṃsāvitakkaṃ– ime tayo dhamme pajahiṃsu. Katame tayo dhamme bahulamakaṃsu? Nekkhammavitakkaṃ, abyāpādavitakkaṃ, avihiṃsāvitakkaṃ– ime tayo dhamme bahulamakaṃsu’. Yassaṃ bhikkhave, disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, gantumpi me esā, bhikkhave, disā phāsu hoti, pageva manasi kātuṃ! Niṭṭhamettha gacchāmi– ‘addhā te āyasmanto ime tayo dhamme pajahiṃsu, ime tayo dhamme bahulamakaṃsū’”ti. Dutiyaṃ.
126/ 3. Gotamakacetiyasuttaṃ
126. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya. Sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ. Sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ, karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana vo, bhikkhave, tuṭṭhiyā, alaṃ attamanatāya, alaṃ somanassāya– ‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’”ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sahassī lokadhātu akampitthāti. Tatiyaṃ.
127/ 4. Bharaṇḍukālāmasuttaṃ
127. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno yena kapilavatthu tadavasari. Assosi kho mahānāmo sakko– “bhagavā kira kapilavatthuṃ anuppatto”ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca–
“Gaccha, mahānāma, kapilavatthusmiṃ, tathārūpaṃ āvasathaṃ jāna yatthajja mayaṃ ekarattiṃ vihareyyāmā”ti. “Evaṃ bhante”ti kho mahānāmo sakko bhagavato paṭissutvā kapilavatthuṃ pavisitvā kevalakappaṃ kapilavatthuṃ anvāhiṇḍanto nāddasa kapilavatthusmiṃ tathārūpaṃ āvasathaṃ yatthajja bhagavā ekarattiṃ vihareyya.
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca– “natthi, bhante, kapilavatthusmiṃ tathārūpo āvasatho yatthajja bhagavā ekarattiṃ vihareyya. Ayaṃ, bhante, bharaṇḍu kālāmo bhagavato purāṇasabrahmacārī. Tassajja bhagavā assame ekarattiṃ viharatū”ti. “Gaccha, mahānāma, santharaṃ paññapehī”ti. “Evaṃ, bhante”ti kho mahānāmo sakko bhagavato paṭissutvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami; upasaṅkamitvā santharaṃ paññāpetvā udakaṃ ṭhapetvā pādānaṃ dhovanāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca– “santhato, bhante, santhāro, udakaṃ ṭhapitaṃ pādānaṃ dhovanāya. Yassadāni, bhante, bhagavā kālaṃ maññatī”ti.
Atha kho bhagavā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā pāde pakkhālesi. Atha kho mahānāmassa sakkassa etadahosi – “akālo kho ajja bhagavantaṃ payirupāsituṃ. Kilanto bhagavā. Sve dānāhaṃ bhagavantaṃ payirupāsissāmī”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho mahānāmo sakko tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca– “tayo khome, mahānāma, satthāro santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, mahānāma, ekacco satthā kāmānaṃ pariññaṃ paññāpeti; na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti. Idha pana, mahānāma, ekacco satthā kāmānaṃ pariññaṃ paññāpeti rūpānaṃ pariññaṃ paññāpeti; na vedanānaṃ pariññaṃ paññāpeti. Idha pana, mahānāma, ekacco satthā kāmānaṃ pariññaṃ paññāpeti, rūpānaṃ pariññaṃ paññāpeti, vedanānaṃ pariññaṃ paññāpeti. Ime kho, mahānāma, tayo satthāro santo saṃvijjamānā lokasmiṃ. ‘Imesaṃ, mahānāma, tiṇṇaṃ satthārānaṃ ekā niṭṭhā udāhu puthu niṭṭhā’”ti?
Evaṃ vutte bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca– “ekāti, mahānāma, vadehī”ti. Evaṃ vutte bhagavā mahānāmaṃ sakkaṃ etadavoca– “nānāti, mahānāma, vadehī”ti. Dutiyampi kho bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca– “ekāti, mahānāma, vadehī”ti. Dutiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca– “nānāti, mahānāma, vadehī”ti. Tatiyampi kho bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca– “ekāti, mahānāma vadehī”ti. Tatiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca– “nānāti, mahānāma, vadehī”ti.
Atha kho bharaṇḍu kālāmassa etadahosi– “mahesakkhassa vatamhi mahānāmassa sakkassa sammukhā samaṇena gotamena yāvatatiyaṃ apasādito. Yaṃnūnāhaṃ kapilavatthumhā pakkameyyan”ti. Atha kho bharaṇḍu kālāmo kapilavatthumhā pakkāmi. Yaṃ kapilavatthumhā pakkāmi tathā pakkantova ahosi na puna paccāgacchīti. Catutthaṃ.