相应部12相应34经到36经 第二智事经,无明缘经,第二无明缘经
相应部12相应34经到36经(因缘相应/因缘篇/修多罗)
34 第二智事经
住在舍卫城......"比丘们,我将为你们说七十七种智事。请谛听,善加作意,我将宣说。""是的,尊者。"那些比丘回答世尊。世尊如是说:
"比丘们,什么是七十七种智事?知道'生缘老死',知道'无生则无老死',知道'过去世中生缘老死',知道'过去世中无生则无老死',知道'未来世中生缘老死',知道'未来世中无生则无老死',知道那法住智也是坏灭法、衰败法、离贪法、灭尽法。
知道'有缘生'......知道'取缘有'......知道'爱缘取'......知道'受缘爱'......知道'触缘受'......知道'六入缘触'......知道'名色缘六入'......知道'识缘名色'......知道'行缘识';知道'无明缘行',知道'无无明则无行';知道'过去世中无明缘行',知道'过去世中无无明则无行';知道'未来世中无明缘行',知道'未来世中无无明则无行';知道那法住智也是坏灭法、衰败法、离贪法、灭尽法。比丘们,这些就是所说的七十七种智事。"
35 无明缘经
住在舍卫城......"比丘们,无明缘行;行缘识......如是这整个苦蕴集起。"当如是说时,一位比丘对世尊说:"尊者,什么是老死?这老死是谁的?"世尊说:"这不是恰当的问题。若有人说'什么是老死?这老死是谁的?',或说'老死是一回事,而它属于另一个人',这两种说法实际上是同一个意思,只是措辞不同。若持有'命即是身'的见解,则不能过梵行生活。若持有'命与身是异'的见解,则不能过梵行生活。比丘,如来避开这两个极端,以中道说法:'生缘老死'。"
"尊者,什么是生?这生是谁的?""这不是恰当的问题。若有人说'什么是生?这生是谁的?',或说'生是一回事,而它属于另一个人',这两种说法实际上是同一个意思,只是措辞不同。若持有'命即是身'的见解,则不能过梵行生活。若持有'命与身是异'的见解,则不能过梵行生活。比丘,如来避开这两个极端,以中道说法:'有缘生'。"
"尊者,什么是有?这有是谁的?""这不是恰当的问题。若有人说'什么是有?这有是谁的?',或说'有是一回事,而它属于另一个人',这两种说法实际上是同一个意思,只是措辞不同。若持有'命即是身'的见解,则不能过梵行生活;若持有'命与身是异'的见解,则不能过梵行生活。比丘,如来避开这两个极端,以中道说法:'取缘有'......'爱缘取'......'受缘爱'......'触缘受'......'六入缘触'......'名色缘六入'......'识缘名色'......'行缘识'。"
"尊者,什么是行?这些行是谁的?""这不是恰当的问题。若有人说'什么是行?这些行是谁的?',或说'行是一回事,而它们属于另一个人',这两种说法实际上是同一个意思,只是措辞不同。若持有'命即是身'的见解,则不能过梵行生活;若持有'命与身是异'的见解,则不能过梵行生活。比丘,如来避开这两个极端,以中道说法:'无明缘行'。"
"比丘,通过无明的完全离贪灭尽,那些种种戏论、执着、动摇都会消失。无论是'什么是老死,这老死是谁的?',或'老死是一回事,而它属于另一个人',或'命即是身',或'命与身是异',所有这些都会被断除,连根拔起,如同砍倒的棕榈树,成为非有,于未来不再生起。
比丘,通过无明的完全离贪灭尽,那些种种戏论、执着、动摇都会消失。无论是'什么是生,这生是谁的?',或'生是一回事,而它属于另一个人',或'命即是身',或'命与身是异',所有这些都会被断除,连根拔起,如同砍倒的棕榈树,成为非有,于未来不再生起。
比丘,通过无明的完全离贪灭尽,那些种种戏论、执着、动摇都会消失。什么是有......什么是取......什么是爱......什么是受......什么是触......什么是六入处......什么是名色......什么是识......
比丘,通过无明的完全离贪灭尽,那些种种戏论、执着、动摇都会消失。无论是'什么是行,这些行是谁的?',或'行是一回事,而它们属于另一个人',或'命即是身',或'命与身是异',所有这些都会被断除,连根拔起,如同砍倒的棕榈树,成为非有,于未来不再生起。"
36 第二无明缘经
住在舍卫城......"比丘们,无明缘行;行缘识......如是这整个苦蕴集起。
比丘们,若有人说'什么是老死,这老死是谁的?',或说'老死是一回事,而它属于另一个人',这两种说法实际上是同一个意思,只是措辞不同。若持有'命即是身'的见解,则不能过梵行生活。若持有'命与身是异'的见解,则不能过梵行生活。比丘们,如来避开这两个极端,以中道说法:'生缘老死'。
什么是生......什么是有......什么是取......什么是爱......什么是受......什么是触......什么是六入处......什么是名色......什么是识......什么是行,这些行是谁的?若有人这样说,或说'行是一回事,而它们属于另一个人',这两种说法实际上是同一个意思,只是措辞不同。若持有'命即是身'的见解,则不能过梵行生活。若持有'命与身是异'的见解,则不能过梵行生活。比丘们,如来避开这两个极端,以中道说法:'无明缘行'。
比丘们,通过无明的完全离贪灭尽,那些种种戏论、执着、动摇都会消失。无论是'什么是老死,这老死是谁的?',或'老死是一回事,而它属于另一个人',或'命即是身',或'命与身是异',所有这些都会被断除,连根拔起,如同砍倒的棕榈树,成为非有,于未来不再生起。
比丘们,通过无明的完全离贪灭尽,那些种种戏论、执着、动摇都会消失。什么是生......什么是有......什么是取......什么是爱......什么是受......什么是触......什么是六入处......什么是名色......什么是识......'什么是行,这些行是谁的?',或'行是一回事,而它们属于另一个人';或'命即是身',或'命与身是异',所有这些都会被断除,连根拔起,如同砍倒的棕榈树,成为非有,于未来不再生起。"
巴利语原版经文
34/(4). Dutiyañāṇavatthusuttaṃ
34. Sāvatthiyaṃ viharati …pe… “sattasattari vo, bhikkhave, ñāṇavatthūni desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katamāni bhikkhave, sattasattari ñāṇavatthūni? Jātipaccayā jarāmaraṇanti ñāṇaṃ asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
“Bhavapaccayā jātīti ñāṇaṃ …pe… upādānapaccayā bhavoti ñāṇaṃ… taṇhāpaccayā upādānanti ñāṇaṃ… vedanāpaccayā taṇhāti ñāṇaṃ… phassapaccayā vedanāti ñāṇaṃ… saḷāyatanapaccayā phassoti ñāṇaṃ… nāmarūpapaccayā saḷāyatananti ñāṇaṃ… viññāṇapaccayā nāmarūpanti ñāṇaṃ… saṅkhārapaccayā viññāṇanti ñāṇaṃ; avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Imāni vuccanti, bhikkhave, sattasattari ñāṇavatthūnī”ti. Catutthaṃ.
35/(5). Avijjāpaccayasuttaṃ
35. Sāvatthiyaṃ viharati …pe… “avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca– “‘katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇan’ti? ‘No kallo pañho’ti bhagavā avoca, ‘katamaṃ jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇan’ti iti vā, bhikkhu, yo vadeyya, ‘aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇan’ti, iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘jātipaccayā jarāmaraṇan’”ti.
“Katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātī”ti? “No kallo pañho”ti bhagavā avoca, “‘katamā jāti, kassa ca panāyaṃ jātī’ti iti vā, bhikkhu, yo vadeyya, ‘aññā jāti aññassa ca panāyaṃ jātī’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘bhavapaccayā jātī’”ti.
“Katamo nu kho, bhante, bhavo, kassa ca panāyaṃ bhavo”ti? “No kallo pañho”ti bhagavā avoca, “‘katamo bhavo, kassa ca panāyaṃ bhavo’ti iti vā, bhikkhu, yo vadeyya, ‘añño bhavo aññassa ca panāyaṃ bhavo’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘upādānapaccayā bhavo’ti …pe… ‘taṇhāpaccayā upādānanti… vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇan’”ti.
“Katame nu kho, bhante, saṅkhārā, kassa ca panime saṅkhārā”ti? “No kallo pañho”ti bhagavā avoca, “‘katame saṅkhārā kassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘avijjāpaccayā saṅkhārā’”ti.
“Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
“Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katamā jāti, kassa ca panāyaṃ jāti’ iti vā, ‘aññā jāti, aññassa ca panāyaṃ jāti’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
“Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. Katamo bhavo …pe… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ …pe….
“Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ, aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī”ti. Pañcamaṃ.
36/(6). Dutiya-avijjāpaccayasuttaṃ
36. Sāvatthiyaṃ viharati …pe… “avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
“‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇan’ti iti vā, bhikkhave yo vadeyya, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇan’ti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. ‘Taṃ jīvaṃ taṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘jātipaccayā jarāmaraṇan’”ti.
“Katamā jāti …pe… katamo bhavo… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ… katame saṅkhārā, kassa ca panime saṅkhārāti iti vā, bhikkhave, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. ‘Taṃ jīvaṃ taṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘avijjāpaccayā saṅkhārā’”ti.
“Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ, aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
“Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. Katamā jāti …pe… katamo bhavo… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ… ‘katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā; ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī”ti. Chaṭṭhaṃ.