第一千二百六十五章 恶意经,第一因缘经,第二因缘经 增支部3集111经到113经
增支部3集111经到113经
111. 恶意经
世尊对坐在一旁的给孤独长者说:"长者啊,当心意恶化时,身业也会恶化,语业也会恶化,意业也会恶化。对于身业恶化、语业恶化、意业恶化的人,他的死亡不会是善终,他的逝世不会是善逝。长者啊,就像一座屋顶破损的尖顶屋,屋顶会腐烂,椽子也会腐烂,墙壁也会腐烂。同样地,长者啊,当心意恶化时,身业也会恶化,语业也会恶化,意业也会恶化。对于身业恶化、语业恶化、意业恶化的人,他的死亡不会是善终,他的逝世不会是善逝。
"长者啊,当心意不恶化时,身业也不会恶化,语业也不会恶化,意业也不会恶化。对于身业不恶化、语业不恶化、意业不恶化的人,他的死亡会是善终,他的逝世会是善逝。长者啊,就像一座屋顶完好的尖顶屋,屋顶不会腐烂,椽子也不会腐烂,墙壁也不会腐烂。同样地,长者啊,当心意不恶化时,身业也不会恶化,语业也不会恶化,意业也不会恶化。对于身业不恶化、语业不恶化、意业不恶化的人,他的死亡会是善终,他的逝世会是善逝。"
112. 第一因缘经
"比丘们,有三种因缘导致业的生起。是哪三种?贪欲是导致业生起的因缘,嗔恨是导致业生起的因缘,愚痴是导致业生起的因缘。比丘们,由贪欲所造的业,源于贪欲,以贪欲为因,以贪欲为缘,这种业是不善的,这种业是有过失的,这种业会带来痛苦的果报,这种业会导致业的积累,而不会导致业的止息。比丘们,由嗔恨所造的业,源于嗔恨,以嗔恨为因,以嗔恨为缘,这种业是不善的,这种业是有过失的,这种业会带来痛苦的果报,这种业会导致业的积累,而不会导致业的止息。比丘们,由愚痴所造的业,源于愚痴,以愚痴为因,以愚痴为缘,这种业是不善的,这种业是有过失的,这种业会带来痛苦的果报,这种业会导致业的积累,而不会导致业的止息。比丘们,这就是导致业生起的三种因缘。
"比丘们,有三种因缘导致业的生起。是哪三种?无贪是导致业生起的因缘,无嗔是导致业生起的因缘,无痴是导致业生起的因缘。比丘们,由无贪所造的业,源于无贪,以无贪为因,以无贪为缘,这种业是善的,这种业是无过失的,这种业会带来快乐的果报,这种业会导致业的止息,而不会导致业的积累。比丘们,由无嗔所造的业,源于无嗔,以无嗔为因,以无嗔为缘,这种业是善的,这种业是无过失的,这种业会带来快乐的果报,这种业会导致业的止息,而不会导致业的积累。比丘们,由无痴所造的业,源于无痴,以无痴为因,以无痴为缘,这种业是善的,这种业是无过失的,这种业会带来快乐的果报,这种业会导致业的止息,而不会导致业的积累。比丘们,这就是导致业生起的三种因缘。"
113. 第二因缘经
"比丘们,有三种因缘导致业的生起。是哪三种?比丘们,对过去的可欲可爱之法生起欲望;比丘们,对未来的可欲可爱之法生起欲望;比丘们,对现在的可欲可爱之法生起欲望。比丘们,如何对过去的可欲可爱之法生起欲望?比丘们,一个人在心中思考、推敲过去的可欲可爱之法。当他在心中思考、推敲过去的可欲可爱之法时,欲望就生起了。生起欲望的人就与那些法结合在一起。比丘们,我说这种心的贪著就是结缚。比丘们,这就是如何对过去的可欲可爱之法生起欲望。
"比丘们,如何对未来的可欲可爱之法生起欲望?比丘们,一个人在心中思考、推敲未来的可欲可爱之法。当他在心中思考、推敲未来的可欲可爱之法时,欲望就生起了。生起欲望的人就与那些法结合在一起。比丘们,我说这种心的贪著就是结缚。比丘们,这就是如何对未来的可欲可爱之法生起欲望。
"比丘们,如何对现在的可欲可爱之法生起欲望?比丘们,一个人在心中思考、推敲现在的可欲可爱之法。当他在心中思考、推敲现在的可欲可爱之法时,欲望就生起了。生起欲望的人就与那些法结合在一起。比丘们,我说这种心的贪著就是结缚。比丘们,这就是如何对现在的可欲可爱之法生起欲望。比丘们,这就是导致业生起的三种因缘。
"比丘们,有三种因缘导致业的生起。是哪三种?比丘们,对过去的可欲可爱之法不生起欲望;比丘们,对未来的可欲可爱之法不生起欲望;比丘们,对现在的可欲可爱之法不生起欲望。比丘们,如何对过去的可欲可爱之法不生起欲望?比丘们,一个人了知过去的可欲可爱之法未来的果报。了知未来的果报后,他就远离它。远离后,他以心洞察它,以智慧透视它。比丘们,这就是如何对过去的可欲可爱之法不生起欲望。
"比丘们,如何对未来的可欲可爱之法不生起欲望?比丘们,一个人了知未来的可欲可爱之法未来的果报。了知未来的果报后,他就远离它。远离后,他以心洞察它,以智慧透视它。比丘们,这就是如何对未来的可欲可爱之法不生起欲望。
"比丘们,如何对现在的可欲可爱之法不生起欲望?比丘们,一个人了知现在的可欲可爱之法未来的果报。了知未来的果报后,他就远离它。远离后,他以心洞察它,以智慧透视它。比丘们,这就是如何对现在的可欲可爱之法不生起欲望。比丘们,这就是导致业生起的三种因缘。"
这是第十经。
这是第一觉悟品。
其摘要如下:
两个"之前"、两个"味"、沙门、哭泣为第五、
不满足、两个已说、两个因缘在后面。
巴利语原版经文
111/ 8. Byāpannasuttaṃ
111. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca– “citte, gahapati, byāpanne kāyakammampi byāpannaṃ hoti, vacīkammampi byāpannaṃ hoti, manokammampi byāpannaṃ hoti. Tassa byāpannakāyakammantassa byāpannavacīkammantassa byāpannamanokammantassa na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālaṅkiriyā. Seyyathāpi, gahapati, kūṭāgāre ducchanne kūṭampi byāpannaṃ hoti, gopānasiyopi byāpannā honti, bhittipi byāpannā hoti; evamevaṃ kho, gahapati, citte byāpanne kāyakammampi byāpannaṃ hoti, vacīkammampi byāpannaṃ hoti, manokammampi byāpannaṃ hoti. Tassa byāpannakāyakammantassa byāpannavacīkammantassa byāpannamanokammantassa na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālaṅkiriyā.
“Citte gahapati, abyāpanne kāyakammampi abyāpannaṃ hoti, vacīkammampi abyāpannaṃ hoti, manokammampi abyāpannaṃ hoti. Tassa abyāpanna-kāyakammantassa abyāpannavacīkammantassa abyāpannamanokammantassa bhaddakaṃ maraṇaṃ hoti, bhaddikā kālaṅkiriyā. Seyyathāpi, gahapati, kūṭāgāre succhanne kūṭampi abyāpannaṃ hoti, gopānasiyopi abyāpannā honti, bhittipi abyāpannā hoti; evamevaṃ kho, gahapati, citte abyāpanne kāyakammampi abyāpannaṃ hoti, vacīkammampi abyāpannaṃ hoti, manokammampi abyāpannaṃ hoti. Tassa abyāpannakāyakammantassa …pe… abyāpannamanokammantassa bhaddakaṃ maraṇaṃ hoti, bhaddikā kālaṅkiriyā”ti. Aṭṭhamaṃ.
112/ 9. Paṭhamanidānasuttaṃ
112. “Tīṇimāni, bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. Yaṃ, bhikkhave, lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ, taṃ kammaṃ akusalaṃ taṃ kammaṃ sāvajjaṃ taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati, na taṃ kammaṃ kammanirodhāya saṃvattati. Yaṃ, bhikkhave, dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ, taṃ kammaṃ akusalaṃ taṃ kammaṃ sāvajjaṃ taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati, na taṃ kammaṃ kammanirodhāya saṃvattati. Yaṃ, bhikkhave, mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, taṃ kammaṃ akusalaṃ taṃ kammaṃ sāvajjaṃ taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati, na taṃ kammaṃ kammanirodhāya saṃvattati. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāya.
“Tīṇimāni, bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Alobho nidānaṃ kammānaṃ samudayāya, adoso nidānaṃ kammānaṃ samudayāya, amoho nidānaṃ kammānaṃ samudayāya. Yaṃ, bhikkhave, alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, taṃ kammaṃ kusalaṃ taṃ kammaṃ anavajjaṃ taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati, na taṃ kammaṃ kammasamudayāya saṃvattati. Yaṃ, bhikkhave, adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ, taṃ kammaṃ kusalaṃ taṃ kammaṃ anavajjaṃ taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati, na taṃ kammaṃ kammasamudayāya saṃvattati. Yaṃ, bhikkhave, amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ, taṃ kammaṃ kusalaṃ taṃ kammaṃ anavajjaṃ taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati, na taṃ kammaṃ kammasamudayāya saṃvattati. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāyā”ti. Navamaṃ.
113/ 10. Dutiyanidānasuttaṃ
113. “Tīṇimāni bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati; anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati; paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati? Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa atīte chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saṃyutto hoti. Etamahaṃ, bhikkhave, saṃyojanaṃ vadāmi yo cetaso sārāgo. Evaṃ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.
“Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati? Anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa anāgate chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saṃyutto hoti. Etamahaṃ, bhikkhave, saṃyojanaṃ vadāmi yo cetaso sārāgo. Evaṃ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.
“Kathañca, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati? Paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa paccuppanne chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saṃyutto hoti. Etamahaṃ, bhikkhave, saṃyojanaṃ vadāmi yo cetaso sārāgo. Evaṃ kho, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāya.
“Tīṇimāni bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati; anāgate bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati; paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati? Atītānaṃ, bhikkhave, chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti. Āyatiṃ vipākaṃ viditvā tadabhinivatteti. Tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati. Evaṃ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.
“Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati? Anāgatānaṃ, bhikkhave, chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti. Āyatiṃ vipākaṃ viditvā tadabhinivatteti. Tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati. Evaṃ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.
“Kathañca, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati? Paccuppannānaṃ, bhikkhave, chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti, āyatiṃ vipākaṃ viditvā tadabhinivatteti, tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati. Evaṃ kho, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāyā”ti. Dasamaṃ.
Sambodhavaggo paṭhamo.
Tassuddānaṃ–
Pubbeva duve assādā, samaṇo ruṇṇapañcamaṃ;
Atitti dve ca vuttāni, nidānāni apare duveti.