第一千二百六十四章 第二愉悦经,沙门婆罗门经,哭泣经,不知足经,不守护经 增支部3集106经到110经
增支部3集106经到110经
106. 第二愉悦经
"比丘们,如果这世间没有愉悦,众生就不会贪恋这个世间。比丘们,正是因为世间有愉悦,所以众生贪恋这个世间。比丘们,如果这世间没有过患,众生就不会厌离这个世间。比丘们,正是因为世间有过患,所以众生厌离这个世间。比丘们,如果这世间没有出离,众生就不会从这个世间出离。比丘们,正是因为世间有出离,所以众生从这个世间出离。比丘们,只要众生还没有如实了知世间的愉悦为愉悦、过患为过患、出离为出离,那么比丘们,这些众生 - 包括天神、魔罗、梵天,以及沙门、婆罗门、天人等所有众生 - 就不能从这个世间解脱、分离、解放,无法以无障碍的心安住。比丘们,当众生如实了知世间的愉悦为愉悦、过患为过患、出离为出离时,那么比丘们,这些众生 - 包括天神、魔罗、梵天,以及沙门、婆罗门、天人等所有众生 - 就能从这个世间解脱、分离、解放,能以无障碍的心安住。"第三。
107. 沙门婆罗门经
"比丘们,任何沙门或婆罗门,如果不能如实了知世间的愉悦为愉悦、过患为过患、出离为出离,比丘们,我不认为他们是沙门中的沙门,或婆罗门中的婆罗门。这些尊者们未能在现法中亲证沙门果或婆罗门果,也未能自知、现证、成就并安住其中。比丘们,任何沙门或婆罗门,如果能如实了知世间的愉悦为愉悦、过患为过患、出离为出离,比丘们,我认为他们是沙门中的沙门,是婆罗门中的婆罗门。这些尊者们能在现法中亲证沙门果和婆罗门果,能自知、现证、成就并安住其中。"第四。
108. 哭泣经
"比丘们,在圣者的律中,歌唱被视为哭泣。比丘们,在圣者的律中,跳舞被视为疯狂。比丘们,在圣者的律中,过度露齿大笑被视为幼稚。因此,比丘们,对于歌唱要断绝,对于跳舞要断绝。当你们因法而喜悦时,适度微笑就足够了。"第五。
109. 不知足经
"比丘们,有三种事物是无法满足的。哪三种?比丘们,对睡眠的追求是无法满足的。比丘们,对酒类饮品的饮用是无法满足的。比丘们,对性行为的追求是无法满足的。比丘们,这三种事物是无法满足的。"第六。
110. 不守护经
这时,给孤独长者来到世尊所在之处。来到后,向世尊致敬,然后坐在一旁。世尊对坐在一旁的给孤独长者说:"长者,当心不受守护时,身业也不受守护,语业也不受守护,意业也不受守护。对于身语意业不受守护的人,他的身业会渗漏,语业会渗漏,意业会渗漏。对于身语意业渗漏的人,他的身业会腐败,语业会腐败,意业会腐败。对于身语意业腐败的人,他的死亡不会安详,他的去世不会幸福。
"长者,就像一座屋顶不好的尖顶屋,屋顶不受保护,椽子不受保护,墙壁不受保护;屋顶会渗水,椽子会渗水,墙壁会渗水;屋顶会腐朽,椽子会腐朽,墙壁会腐朽。
"同样地,长者,当心不受守护时,身业也不受守护,语业也不受守护,意业也不受守护。对于身语意业不受守护的人,他的身业会渗漏,语业会渗漏,意业会渗漏。对于身语意业渗漏的人,他的身业会腐败,语业会腐败,意业会腐败。对于身语意业腐败的人,他的死亡不会安详,他的去世不会幸福。
"长者,当心受到守护时,身业也受到守护,语业也受到守护,意业也受到守护。对于身语意业受到守护的人,他的身业不会渗漏,语业不会渗漏,意业不会渗漏。对于身语意业不渗漏的人,他的身业不会腐败,语业不会腐败,意业不会腐败。对于身语意业不腐败的人,他的死亡会安详,他的去世会幸福。
"长者,就像一座屋顶良好的尖顶屋,屋顶受到保护,椽子受到保护,墙壁受到保护;屋顶不会渗水,椽子不会渗水,墙壁不会渗水;屋顶不会腐朽,椽子不会腐朽,墙壁不会腐朽。
同样地,长者,当心受到守护时,身业也受到守护,语业也受到守护,意业也受到守护。对于身语意业受到守护的人,他的身业不会渗漏,语业不会渗漏,意业不会渗漏。对于身语意业不渗漏的人,他的身业不会腐败,语业不会腐败,意业不会腐败。对于身语意业不腐败的人,他的死亡会安详,他的去世会幸福。"第七。
巴利语原版经文
106/ 3. Dutiya-assādasuttaṃ
106. “No cedaṃ, bhikkhave, loke assādo abhavissa, nayidaṃ sattā loke sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi loke assādo, tasmā sattā loke sārajjanti. No cedaṃ, bhikkhave, loke ādīnavo abhavissa, nayidaṃ sattā loke nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi loke ādīnavo, tasmā sattā loke nibbindanti. No cedaṃ, bhikkhave, loke nissaraṇaṃ abhavissa, nayidaṃ sattā lokamhā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi loke nissaraṇaṃ, tasmā sattā lokamhā nissaranti. Yāvakīvañca, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā vihariṃsu. Yato ca kho, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharantī”ti. Tatiyaṃ.
107/ 4. Samaṇabrāhmaṇasuttaṃ
107. “Ye keci, bhikkhave, samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti, te kho, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti Catutthaṃ.
108/ 5. Ruṇṇasuttaṃ
108. “Ruṇṇamidaṃ bhikkhave, ariyassa vinaye yadidaṃ gītaṃ. Ummattakamidaṃ, bhikkhave, ariyassa vinaye yadidaṃ naccaṃ. Komārakamidaṃ, bhikkhave, ariyassa vinaye yadidaṃ ativelaṃ dantavidaṃsakahasitaṃ. Tasmātiha, bhikkhave, setughāto gīte, setughāto nacce, alaṃ vo dhammappamoditānaṃ sataṃ sitaṃ sitamattāyā”ti. Pañcamaṃ.
109/ 6. Atittisuttaṃ
109. “Tiṇṇaṃ, bhikkhave, paṭisevanāya natthi titti. Katamesaṃ tiṇṇaṃ? Soppassa, bhikkhave, paṭisevanāya natthi titti. Surāmerayapānassa, bhikkhave, paṭisevanāya natthi titti. Methunadhammasamāpattiyā, bhikkhave, paṭisevanāya natthi titti. Imesaṃ, bhikkhave, tiṇṇaṃ paṭisevanāya natthi tittī”ti. Chaṭṭhaṃ.
110/ 7. Arakkhitasuttaṃ
110. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca– “citte, gahapati, arakkhite kāyakammampi arakkhitaṃ hoti, vacīkammampi arakkhitaṃ hoti manokammampi arakkhitaṃ hoti. Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhitamanokammantassa kāyakammampi avassutaṃ hoti, vacīkammampi avassutaṃ hoti, manokammampi avassutaṃ hoti. Tassa avassutakāyakammantassa avassutavacīkammantassa avassutamanokammantassa kāyakammampi pūtikaṃ hoti, vacīkammampi pūtikaṃ hoti, manokammampi pūtikaṃ hoti. Tassa pūtikāyakammantassa pūtivacīkammantassa pūtimanokammantassa na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālaṅkiriyā.
“Seyyathāpi, gahapati, kūṭāgāre ducchanne kūṭampi arakkhitaṃ hoti, gopānasiyopi arakkhitā honti, bhittipi arakkhitā hoti; kūṭampi avassutaṃ hoti, gopānasiyopi avassutā honti, bhittipi avassutā hoti; kūṭampi pūtikaṃ hoti, gopānasiyopi pūtikā honti, bhittipi pūtikā hoti.
“Evamevaṃ kho, gahapati, citte arakkhite kāyakammampi arakkhitaṃ hoti, vacīkammampi arakkhitaṃ hoti, manokammampi arakkhitaṃ hoti. Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhitamanokammantassa kāyakammampi avassutaṃ hoti, vacīkammampi avassutaṃ hoti, manokammampi avassutaṃ hoti. Tassa avassutakāyakammantassa avassutavacīkammantassa avassutamanokammantassa kāyakammampi pūtikaṃ hoti, vacīkammampi pūtikaṃ hoti, manokammampi pūtikaṃ hoti. Tassa pūtikāyakammantassa pūtivacīkammantassa pūtimanokammantassa na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālaṅkiriyā.
“Citte gahapati, rakkhite kāyakammampi rakkhitaṃ hoti, vacīkammampi rakkhitaṃ hoti, manokammampi rakkhitaṃ hoti. Tassa rakkhitakāyakammantassa rakkhitavacīkammantassa rakkhitamanokammantassa kāyakammampi anavassutaṃ hoti, vacīkammampi anavassutaṃ hoti, manokammampi anavassutaṃ hoti. Tassa anavassutakāyakammantassa anavassutavacīkammantassa anavassutamano-kammantassa kāyakammampi apūtikaṃ hoti, vacīkammampi apūtikaṃ hoti, manokammampi apūtikaṃ hoti. Tassa apūtikāyakammantassa apūtivacīkammantassa apūtimanokammantassa bhaddakaṃ maraṇaṃ hoti, bhaddikā kālaṅkiriyā.
“Seyyathāpi, gahapati kūṭāgāre succhanne kūṭampi rakkhitaṃ hoti, gopānasiyopi rakkhitā honti, bhittipi rakkhitā hoti; kūṭampi anavassutaṃ hoti, gopānasiyopi anavassutā honti, bhittipi anavassutā hoti; kūṭampi apūtikaṃ hoti, gopānasiyopi apūtikā honti, bhittipi apūtikā hoti.
Evamevaṃ kho, gahapati, citte rakkhite kāyakammampi rakkhitaṃ hoti, vacīkammampi rakkhitaṃ hoti, manokammampi rakkhitaṃ hoti. Tassa rakkhitakāyakammantassa rakkhitavacīkammantassa rakkhitamanokammantassa kāyakammampi anavassutaṃ hoti, vacīkammampi anavassutaṃ hoti, manokammampi anavassutaṃ hoti. Tassa anavassutakāyakammantassa anavassutavacīkammantassa anavassutamanokammantassa kāyakammampi apūtikaṃ hoti, vacīkammampi apūtikaṃ hoti, manokammampi apūtikaṃ hoti. Tassa apūtikāyakammantassa apūtivacīkammantassa apūtimanokammantassa bhaddakaṃ maraṇaṃ hoti, bhaddikā kālaṅkiriyā”ti. Sattamaṃ.