第一千二百六十章 会众经,第一良马经,第二良马经 增支部3集96经到98经
增支部3集96经到98经
96. 会众经
"比丘们,有这三种会众。哪三种?最胜会众、分裂会众、和合会众。
"比丘们,什么是最胜会众?在这里,比丘们,在某个会众中,长老比丘们不奢侈,不懈怠,放下世俗重担,以远离为先导,为了达到未达到的,证得未证得的,实现未实现的而精进努力。后来的人也效仿他们的榜样。他们也不奢侈,不懈怠,放下世俗重担,以远离为先导,为了达到未达到的,证得未证得的,实现未实现的而精进努力。比丘们,这就叫做最胜会众。
"比丘们,什么是分裂会众?在这里,比丘们,在某个会众中,比丘们争吵、争执、争论,用言语互相伤害。比丘们,这就叫做分裂会众。
"比丘们,什么是和合会众?在这里,比丘们,在某个会众中,比丘们和睦相处,欢喜融洽,不起争执,如水乳交融,以慈爱的眼光看待彼此。比丘们,这就叫做和合会众。
"比丘们,当比丘们和睦相处,欢喜融洽,不起争执,如水乳交融,以慈爱的眼光看待彼此时,比丘们在那时积累了很多功德。比丘们,在那时比丘们住于梵住,也就是以随喜心解脱。欢喜者生起喜悦,喜悦者身体轻安,身体轻安者感受快乐,快乐者心得定。
"比丘们,就像在山顶上下着大雨,雨水顺着山坡流下,填满山涧溪流,山涧溪流满了就填满小池,小池满了就填满大池,大池满了就填满小河,小河满了就填满大河,大河满了就填满大海。
"同样地,比丘们,当比丘们和睦相处,欢喜融洽,不起争执,如水乳交融,以慈爱的眼光看待彼此时,比丘们在那时积累了很多功德。比丘们,在那时比丘们住于梵住,也就是以随喜心解脱。欢喜者生起喜悦,喜悦者身体轻安,身体轻安者感受快乐,快乐者心得定。比丘们,这就是三种会众。"
第四经完。
97. 第一良马经
"比丘们,具备三种特质的国王的良马值得国王使用,成为国王的财产,被视为国王的一部分。哪三种特质?在这里,比丘们,国王的良马具备色相、力量和速度。比丘们,具备这三种特质的国王的良马值得国王使用,成为国王的财产,被视为国王的一部分。同样地,比丘们,具备三种法的比丘值得供养,值得款待,值得布施,值得恭敬,是世间无上的福田。哪三种法?在这里,比丘们,比丘具备色相、力量和速度。
"比丘们,比丘如何具备色相?在这里,比丘们,比丘持戒,遵守波罗提木叉的约束,具足正行与正命,对微小的过失也见到危险,受持学处。比丘们,这就是比丘如何具备色相。
"比丘们,比丘如何具备力量?在这里,比丘们,比丘精进努力,为断除不善法,成就善法而勇猛精进,坚定不移,不舍善法。比丘们,这就是比丘如何具备力量。
"比丘们,比丘如何具备速度?在这里,比丘们,比丘如实了知'这是苦'、'这是苦的原因'、'这是苦的止息'、'这是导向苦止息的道路'。比丘们,这就是比丘如何具备速度。比丘们,具备这三种法的比丘值得供养,值得款待,值得布施,值得恭敬,是世间无上的福田。"
第五经完。
98. 第二良马经
"比丘们,具备三种特质的国王的良马值得国王使用,成为国王的财产,被视为国王的一部分。哪三种特质?在这里,比丘们,国王的良马具备色相、力量和速度。比丘们,具备这三种特质的国王的良马值得国王使用,成为国王的财产,被视为国王的一部分。同样地,比丘们,具备三种法的比丘值得供养,值得款待,值得布施,值得恭敬,是世间无上的福田。哪三种法?在这里,比丘们,比丘具备色相、力量和速度。
"比丘们,比丘如何具备色相?在这里,比丘们,比丘持戒...受持学处。比丘们,这就是比丘如何具备色相。
"比丘们,比丘如何具备力量?在这里,比丘们,比丘精进努力,为断除不善法,成就善法而勇猛精进,坚定不移,不舍善法。比丘们,这就是比丘如何具备力量。
"比丘们,比丘如何具备速度?在这里,比丘们,比丘由于完全断除五下分结,成为化生者,在那里达到涅槃,不再回到这个世界。比丘们,这就是比丘如何具备速度。比丘们,具备这三种法的比丘值得供养,值得款待,值得布施,值得恭敬,是世间无上的福田。"
第六经完。
巴利语原版经文
96/ 4. Parisāsuttaṃ
96. “Tisso imā, bhikkhave, parisā. Katamā tisso? Aggavatī parisā, vaggā parisā, samaggā parisā.
“Katamā ca, bhikkhave, aggavatī parisā? Idha, bhikkhave, yassaṃ parisāyaṃ therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati, bhikkhave, aggavatī parisā.
“Katamā ca, bhikkhave, vaggā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, ayaṃ vuccati, bhikkhave, vaggā parisā.
“Katamā ca, bhikkhave, samaggā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, ayaṃ vuccati, bhikkhave, samaggā parisā.
“Yasmiṃ bhikkhave, samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, bahuṃ, bhikkhave, bhikkhū tasmiṃ samaye puññaṃ pasavanti. Brahmaṃ, bhikkhave, vihāraṃ tasmiṃ samaye bhikkhū viharanti, yadidaṃ muditāya cetovimuttiyā. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.
“Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā samuddaṃ paripūrenti.
“Evamevaṃ kho, bhikkhave, yasmiṃ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, bahuṃ, bhikkhave, bhikkhū tasmiṃ samaye puññaṃ pasavanti. Brahmaṃ, bhikkhave, vihāraṃ tasmiṃ samaye bhikkhū viharanti, yadidaṃ muditāya cetovimuttiyā. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Imā kho, bhikkhave, tisso parisā”ti. Catutthaṃ.
97/ 5. Paṭhama-ājānīyasuttaṃ
97. “Tīhi, bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Katamehi tīhi? Idha, bhikkhave, rañño bhadro assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. Imehi kho, bhikkhave, tīhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Evamevaṃ kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi tīhi Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.
“Kathañca, bhikkhave, bhikkhu vaṇṇasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.
“Kathañca, bhikkhave, bhikkhu balasampanno hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.
“Kathañca, bhikkhave, bhikkhu javasampanno hoti? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā”ti. Pañcamaṃ.
98/ 6. Dutiya-ājānīyasuttaṃ
98. “Tīhi, bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhayaṃ gacchati. Katamehi tīhi? Idha, bhikkhave, rañño bhadro assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. Imehi kho, bhikkhave, tīhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Evamevaṃ kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi tīhi? Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.
“Kathañca bhikkhave, bhikkhu vaṇṇasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.
“Kathañca, bhikkhave, bhikkhu balasampanno hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.
“Kathañca, bhikkhave, bhikkhu javasampanno hoti? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassā”ti. Chaṭṭhaṃ.