第一千二百零四章 一人品 增支部1集170经到187经
增支部1集170经到187经
170经
"比丘们,当一个人出现在世间时,他会为了许多人的利益,为了许多人的幸福,出于对世界的悲悯,为了天人的福祉、利益和快乐而出现。这个人是谁?是如来、阿罗汉、正等正觉者。比丘们,正是这一个人,当他出现在世间时,会为了许多人的利益,为了许多人的幸福,出于对世界的悲悯,为了天人的福祉、利益和快乐而出现。"
171经
"比丘们,在这个世界上,一个人的出现是很难得的。这个人是谁?是如来、阿罗汉、正等正觉者。比丘们,正是这一个人,他的出现在世间是非常稀有的。"
172经
"比丘们,当一个人出现在世间时,他会作为一个奇特的人而出现。这个人是谁?是如来、阿罗汉、正等正觉者。比丘们,正是这一个人,当他出现在世间时,会作为一个奇特的人而出现。"
173经
"比丘们,一个人的逝世会让许多人感到悲伤。这个人是谁?是如来、阿罗汉、正等正觉者。比丘们,正是这一个人,他的逝世会让许多人感到悲伤。"
174经
"比丘们,当一个人出现在世间时,他是无二无伴的,无与伦比的,无可比拟的,无可相提并论的,无可匹敌的,是无与伦比者中的无与伦比者,是两足众生中的至尊。这个人是谁?是如来、阿罗汉、正等正觉者。比丘们,正是这一个人,当他出现在世间时,他是无二无伴的,无与伦比的,无可比拟的,无可相提并论的,无可匹敌的,是无与伦比者中的无与伦比者,是两足众生中的至尊。"
175-186经
"比丘们,由于一个人的出现,大智慧的出现就会发生,大光明的出现就会发生,大光辉的出现就会发生,六种无上的出现就会发生,四无碍解的证悟就会发生,多元素的洞察就会发生,各种元素的洞察就会发生,明与解脱果的证悟就会发生,须陀洹果的证悟就会发生,斯陀含果的证悟就会发生,阿那含果的证悟就会发生,阿罗汉果的证悟就会发生。这个人是谁?是如来、阿罗汉、正等正觉者。比丘们,正是由于这一个人的出现,大智慧的出现就会发生,大光明的出现就会发生,大光辉的出现就会发生,六种无上的出现就会发生,四无碍解的证悟就会发生,多元素的洞察就会发生,各种元素的洞察就会发生,明与解脱果的证悟就会发生,须陀洹果的证悟就会发生,斯陀含果的证悟就会发生,阿那含果的证悟就会发生,阿罗汉果的证悟就会发生。"
187经
"比丘们,我没有看到任何其他人能像舍利弗那样正确地转动如来所转动的无上法轮。比丘们,舍利弗正确地转动着如来所转动的无上法轮。"
这是第十三章,名为"一人品"。
巴利语原版经文
13. Ekapuggalavaggo
AN.1.170
170. “Ekapuggalo bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.
AN.1.171
171. “Ekapuggalassa, bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa pātubhāvo dullabho lokasmin”ti.
AN.1.172
172. “Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati acchariyamanusso”ti.
AN.1.173
173. “Ekapuggalassa, bhikkhave, kālakiriyā bahuno janassa anutappā hoti. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa kālakiriyā bahuno janassa anutappā hotī”ti.
AN.1.174
174. “Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo”ti.
AN.1.175-186
175-186. “Ekapuggalassa bhikkhave, pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphala-sacchikiriyā hoti, arahattaphalasacchikiriyā hoti. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmi-phalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hotī”ti.
AN.1.187
187. “Nāhaṃ bhikkhave, aññaṃ ekapuggalampi samanupassāmi yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti yathayidaṃ, bhikkhave, sāriputto. Sāriputto, bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī”ti.
Ekapuggalavaggo terasamo.