相应部3相应21经 人品经
相应部3相应21经/人品经(憍萨罗相应/有偈篇/祇夜)
[发生在]舍卫城。那时,波斯匿王来到世尊处,礼敬世尊后,坐在一旁。世尊对坐在一旁的波斯匿王说:"大王,世间有四种人存在。哪四种?从暗趣暗、从暗趣明、从明趣暗、从明趣明。"
"大王,什么是从暗趣暗的人?大王,这里有人生在低贱家庭,或生在旃陀罗家、竹匠家、猎人家、车匠家、清道夫家,贫穷缺乏饮食,生活艰难,难以获得衣食。他相貌丑陋,难看,矮小,多病,或瞎眼、或跛脚、或瘸腿、或半身不遂,得不到饮食、衣服、车乘、花鬘、香料、卧具、住所和灯明。他以身造恶业,以语造恶业,以意造恶业。他造作这些恶业后,身坏命终,堕入恶趣、恶道、地狱。
"大王,就像有人从黑暗走向黑暗,从幽暗走向幽暗,从污秽走向污秽。大王,我说这种人就是这样。大王,这就是从暗趣暗的人。
"大王,什么是从暗趣明的人?大王,这里有人生在低贱家庭[同上述描述]...但他以身造善业,以语造善业,以意造善业。他造作这些善业后,身坏命终,升往善趣天界。
"大王,就像有人从地上登上座椅,从座椅登上马背,从马背登上象背,从象背登上高楼。大王,我说这种人就是这样。大王,这就是从暗趣明的人。
"大王,什么是从明趣暗的人?大王,这里有人生在高贵家庭,或生在富有的刹帝利家、婆罗门家、居士家,富有财宝,拥有大量金银财物,丰富的生活资具和谷物。他相貌端正,美丽,令人愉悦,具足最胜的肤色,能获得饮食、衣服、车乘、花鬘、香料、卧具、住所和灯明。但他以身造恶业,以语造恶业,以意造恶业。他造作这些恶业后,身坏命终,堕入恶趣、恶道、地狱。
"大王,就像有人从高楼下到象背,从象背下到马背,从马背下到座椅,从座椅下到地面,从地面进入黑暗。大王,我说这种人就是这样。大王,这就是从明趣暗的人。
"大王,什么是从明趣明的人?大王,这里有人生在高贵家庭[同上述描述]...而且他以身造善业,以语造善业,以意造善业。他造作这些善业后,身坏命终,升往善趣天界。
"大王,就像有人从一个座椅移向另一个座椅,从一匹马移向另一匹马,从一头象移向另一头象,从一座高楼移向另一座高楼。大王,我说这种人就是这样。大王,这就是从明趣明的人。大王,这就是世间存在的四种人。"
[接下来是偈颂部分]:
"大王,贫穷的人若无信仰且悭吝,
吝啬、怀恶念,持邪见且不敬。
对沙门、婆罗门或其他乞讨者,
辱骂且诽谤,无信仰而易怒。
阻止他人布施,不给求食者食,
人民之主啊!这样的人命终时,
堕入可怕地狱,是为从暗趣暗。
大王,贫穷的人若有信仰不悭吝,
布施具善念,心无散乱之人。
对沙门、婆罗门或其他乞讨者,
起身恭敬礼,学习正当行为。
不阻他人布施,给予求食者食,
人民之主啊!这样的人命终时,
升往三天界,是为从暗趣明。
大王,富有的人若无信仰且悭吝,
[重复前述恶行的偈颂]...
堕入可怕地狱,是为从明趣暗。
大王,富有的人若有信仰不悭吝,
[重复前述善行的偈颂]...
升往三天界,是为从明趣明。"
巴利语原版经文
3. Tatiyavaggo
SN.3.21/(1). Puggalasuttaṃ
132. Sāvatthinidānaṃ Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca– “cattārome, mahārāja, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tamotamaparāyano, tamojotiparāyano, jotitamaparāyano, jotijotiparāyano”.
“Kathañca, mahārāja puggalo tamotamaparāyano hoti? Idha, mahārāja, ekacco puggalo nīce kule paccājāto hoti, caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
“Seyyathāpi, mahārāja puriso andhakārā vā andhakāraṃ gaccheyya, tamā vā tamaṃ gaccheyya, lohitamalā vā lohitamalaṃ gaccheyya. Tathūpamāhaṃ, mahārāja, imaṃ puggalaṃ vadāmi. Evaṃ kho, mahārāja, puggalo tamotamaparāyano hoti.
“Kathañca, mahārāja, puggalo tamojotiparāyano hoti? Idha, mahārāja, ekacco puggalo nīce kule paccājāto hoti, caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca kho hoti dubbaṇṇo duddasiko okoṭimako bavhābādho, kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
“Seyyathāpi, mahārāja, puriso pathaviyā vā pallaṅkaṃ āroheyya, pallaṅkā vā assapiṭṭhiṃ āroheyya, assapiṭṭhiyā vā hatthikkhandhaṃ āroheyya, hatthikkhandhā vā pāsādaṃ āroheyya. Tathūpamāhaṃ, mahārāja, imaṃ puggalaṃ vadāmi. Evaṃ kho, mahārāja, puggalo tamojotiparāyano hoti.
“Kathañca, mahārāja, puggalo jotitamaparāyano hoti? Idha mahārāja, ekacco puggalo ucce kule paccājāto hoti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
“Seyyathāpi, mahārāja, puriso pāsādā vā hatthikkhandhaṃ oroheyya, hatthikkhandhā vā assapiṭṭhiṃ oroheyya, assapiṭṭhiyā vā pallaṅkaṃ oroheyya, pallaṅkā vā pathaviṃ oroheyya, pathaviyā vā andhakāraṃ paviseyya. Tathūpamāhaṃ, mahārāja, imaṃ puggalaṃ vadāmi. Evaṃ kho, mahārāja, puggalo jotitamaparāyano hoti.
“Kathañca, mahārāja, puggalo jotijotiparāyano hoti? Idha, mahārāja, ekacco puggalo ucce kule paccājāto hoti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
“Seyyathāpi, mahārāja, puriso pallaṅkā vā pallaṅkaṃ saṅkameyya, assapiṭṭhiyā vā assapiṭṭhiṃ saṅkameyya, hatthikkhandhā vā hatthikkhandhaṃ saṅkameyya, pāsādā vā pāsādaṃ saṅkameyya. Tathūpamāhaṃ, mahārāja, imaṃ puggalaṃ vadāmi. Evaṃ kho, mahārāja, puggalo jotijotiparāyano hoti. Ime kho, mahārāja, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Idamavoca …pe…
“Daliddo puriso rāja, assaddho hoti maccharī;
Kadariyo pāpasaṅkappo, micchādiṭṭhi anādaro.
“Samaṇe brāhmaṇe vāpi, aññe vāpi vanibbake;
Akkosati paribhāsati, natthiko hoti rosako.
“Dadamānaṃ nivāreti, yācamānāna bhojanaṃ;
Tādiso puriso rāja, mīyamāno janādhipa.
Upeti nirayaṃ ghoraṃ, tamotamaparāyano.
“Daliddo puriso rāja, saddho hoti amaccharī;
Dadāti seṭṭhasaṅkappo, abyaggamanaso naro.
“Samaṇe brāhmaṇe vāpi, aññe vāpi vanibbake;
Uṭṭhāya abhivādeti, samacariyāya sikkhati.
“Dadamānaṃ na vāreti, yācamānāna bhojanaṃ;
Tādiso puriso rāja, mīyamāno janādhipa.
Upeti tidivaṃ ṭhānaṃ, tamojotiparāyano.
“Aḍḍho ce puriso rāja, assaddho hoti maccharī.
Kadariyo pāpasaṅkappo, micchādiṭṭhi anādaro.
“Samaṇe brāhmaṇe vāpi, aññe vāpi vanibbake;
Akkosati paribhāsati, natthiko hoti rosako.
“Dadamānaṃ nivāreti, yācamānāna bhojanaṃ;
Tādiso puriso rāja, mīyamāno janādhipa.
Upeti nirayaṃ ghoraṃ, jotitamaparāyano.
“Aḍḍho ce puriso rāja, saddho hoti amaccharī;
Dadāti seṭṭhasaṅkappo, abyaggamanaso naro.
“Samaṇe brāhmaṇe vāpi, aññe vāpi vanibbake;
Uṭṭhāya abhivādeti, samacariyāya sikkhati.
“Dadamānaṃ na vāreti, yācamānāna bhojanaṃ;
Tādiso puriso rāja, mīyamāno janādhipa.
Upeti tidivaṃ ṭhānaṃ, jotijotiparāyano”ti.