相应部3相应17经 不放逸经
相应部3相应17经/不放逸经(憍萨罗相应/有偈篇/祇夜)
地点:舍卫城。
波斯匿王坐在一旁。坐定后,波斯匿王对世尊说:"尊者,是否有一种法能同时成就两种利益——现世的利益和来世的利益?"
世尊回答说:"大王,确实有一种法能同时成就两种利益——现世的利益和来世的利益。"
波斯匿王又问:"尊者,是什么法能同时成就这两种利益——现世的利益和来世的利益呢?"
世尊答道:"大王,不放逸就是这唯一的法,能同时成就现世和来世的利益。大王,就像森林中所有动物的脚印,都可以包含在象足印之中,象足印因其巨大而被称为最殊胜;同样地,大王,不放逸是唯一的法,能同时成就现世和来世的利益。"世尊如是说。
[接着用偈颂说道:]
"若人希求长寿、健康、美貌、
生天及高贵种姓,
与享受一切殊胜快乐,
智者称赞不放逸,
修习种种功德。
智者保持不放逸,
能得现世与来世两种利益。
通达两种利益的人,
被称为真正的智者。"
解释:
这部经讲述了佛陀和波斯匿王的对话,强调"不放逸"的重要性。佛陀用象足印的比喻说明不放逸是一切善法的基础,就像大象的脚印可以容纳其他所有动物的脚印一样。通过不放逸的修行,人们可以获得现世的利益(如健康、长寿等)和来世的利益(如往生善处等)。这种教导既实用又深刻,指出了修行的关键所在。
巴利语原版经文
SN.3.17/(7). Appamādasuttaṃ
128. Sāvatthinidānaṃ Ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – “atthi nu kho, bhante, eko dhammo yo ubho atthe samadhiggayha tiṭṭhati– diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti?
“Atthi kho, mahārāja, eko dhammo yo ubho atthe samadhiggayha tiṭṭhati– diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti.
“Katamo pana, bhante, eko dhammo, yo ubho atthe samadhiggayha tiṭṭhati– diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti?
“Appamādo kho, mahārāja, eko dhammo, yo ubho atthe samadhiggayha tiṭṭhati– diṭṭhadhammikañceva atthaṃ samparāyikañcāti. Seyyathāpi, mahārāja, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati– yadidaṃ mahantattena; evameva kho, mahārāja, appamādo eko dhammo, yo ubho atthe samadhiggayha tiṭṭhati– diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti. Idamavoca …pe…
“Āyuṃ arogiyaṃ vaṇṇaṃ, saggaṃ uccākulīnataṃ;
Ratiyo patthayantena, uḷārā aparāparā.
“Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;
Appamatto ubho atthe, adhiggaṇhāti paṇḍito.
“Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko.
Atthābhisamayā dhīro, paṇḍitoti pavuccatī”ti.