相应部3相应16经 末利经
相应部3相应16经/末利经(憍萨罗相应/有偈篇/祇夜)
(这件事发生在)舍卫城。那时,憍萨罗国的波斯匿王来到佛陀所在的地方。来到之后,向佛陀行礼,然后坐在一旁。
这时,有一个人来到憍萨罗国的波斯匿王那里。来到之后,在波斯匿王耳边报告说:"大王,王后末利夫人生了一个女儿。"听到这话后,波斯匿王显得很不高兴。
这时,佛陀看出波斯匿王心中不悦,便在那时念诵了这些偈颂:
"大王啊,有些女人
确实比男人更优秀;
她们聪慧且持戒,
恭敬公婆,对丈夫忠贞。
从这样的女人所生的男孩,
必定会成为勇猛的统治者。
这样贤惠女人的儿子,
将来也能治理国家。"
(注:这篇经文讲述了波斯匿王因为王后生了女儿而不高兴,佛陀为了开导他,说明女人也可以很优秀,而且优秀的女人所生的孩子也会成为优秀的人。这体现了佛陀对于男女平等的开明思想。)
巴利语原版经文
SN.3.16/(6). Mallikāsuttaṃ
127. Sāvatthinidānaṃ Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake ārocesi– “mallikā, deva, devī dhītaraṃ vijātā”ti. Evaṃ vutte, rājā pasenadi kosalo anattamano ahosi.
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanataṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–
“Itthīpi hi ekacciyā, seyyā posa janādhipa;
Medhāvinī sīlavatī, sassudevā patibbatā.
“Tassā yo jāyati poso, sūro hoti disampati.
Tādisā subhagiyā putto, rajjampi anusāsatī”ti.