相应部3相应14经 第一战争经
相应部3相应14经/第一战争经(憍萨罗相应/有偈篇/祇夜)
故事发生在舍卫城。
当时,摩揭陀国王韦提希子阿阇世备齐了四种军队(象兵、马兵、车兵、步兵),向憍萨罗国王波斯匿发动进攻,直指迦尸地区。波斯匿王得知消息说:"听说摩揭陀国王韦提希子阿阇世备齐四军向我进攻,直指迦尸。"于是波斯匿王也备齐四军,迎击摩揭陀国王韦提希子阿阇世,奔向迦尸。随后,摩揭陀国王韦提希子阿阇世与波斯匿王在那里交战。在这场战争中,摩揭陀国王韦提希子阿阇世打败了波斯匿王。战败的波斯匿王退回到自己的王都舍卫城。
那时,许多比丘在上午穿好衣服,拿着衣钵进入舍卫城托钵。在舍卫城托钵完毕,饭后返回时,他们走向世尊所在处。到达后,向世尊礼敬,然后坐在一旁。坐好后,这些比丘向世尊报告了刚才发生的战争经过。
佛陀说道:"比丘们,摩揭陀国王韦提希子阿阇世有恶友、恶伴、恶同伴;而波斯匿王则有善友、善伴、善同伴。今天晚上,战败的波斯匿王将痛苦地度过。"
佛陀说:偈颂
"胜利会带来仇恨,
战败者痛苦而眠;
放下胜负的人们,
安详平静得安眠。"
这是佛陀所说的内容。这段经文揭示了战争的无益,以及超越胜负之心的重要性。经文通过具体的历史事件,说明了善恶伴侣的影响,以及战争只会带来痛苦的道理。
巴利语原版经文
SN.3.14/(4). Paṭhamasaṅgāmasuttaṃ
125. Sāvatthinidānaṃ. Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo– “rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī”ti. Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. Parājito ca rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsi.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ–
“Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho, bhante, rājā pasenadi kosalo– ‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī’ti. Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana, bhante, saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. Parājito ca, bhante, rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsī”ti.
“Rājā, bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko; rājā ca kho, bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ajjeva, bhikkhave rājā pasenadi kosalo imaṃ rattiṃ dukkhaṃ seti parājito”ti. Idamavoca …pe…
“Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito;
Upasanto sukhaṃ seti, hitvā jayaparājayan”ti.