相应部3相应13经 斗量食经

相应部3相应13经/斗量食经(憍萨罗相应/有偈篇/祇夜)

起源于舍卫城。当时,憍萨罗国的波斯匿王正在食用一斗量的饭。吃完后,波斯匿王饱食而喘息,来到世尊处。到达后,向世尊礼敬,然后坐在一旁。


这时,世尊知道波斯匿王吃完饭后喘息的状况,便在那时说了这首偈颂:


"若人常具正念,

知食知其分量,

苦受则得减轻,

护寿渐缓衰老。"


当时,有一位名叫善见的年轻人站在波斯匿王身后。波斯匿王对善见说:"来吧,善见孩子,你要在世尊面前学习这首偈颂,然后在我用餐时诵念它。我会每天给你一百迦利沙邦那(古印度货币单位)作为固定的供养。"


善见回答说:"遵命,陛下。"于是他在世尊面前学习了这首偈颂,此后每当波斯匿王用餐时就诵念:


"若人常具正念,

知食知其分量,

苦受则得减轻,

护寿渐缓衰老。"


渐渐地,波斯匿王开始限制自己的饭量,最多只吃一那利(容量单位)的饭。后来有一天,波斯匿王身体变得苗条了,用手抚摸着身体,在那时发出这样的感叹:"世尊实在是从两个方面关爱我:既为我现世的利益着想,也为我来世的利益着想。"


这篇经文讲述了波斯匿王如何在佛陀的指导下,通过控制饮食来改善健康的故事。佛陀教导他要有正念,知道适量饮食的重要性,这样不仅能减轻身体的痛苦,还能延缓衰老,保护生命。这个教导不仅对身体健康有益,也对修行有帮助。


巴利语原版经文


SN.3.13/(3). Doṇapākasuttaṃ

   124 . Sāvatthinidānaṃ. Tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ bhuñjati. Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

   Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–

   “Manujassa sadā satīmato, mattaṃ jānato laddhabhojane.

   Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyupālayan”ti.

   Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi– “ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre (bhattābhihāre) bhāsa. Ahañca te devasikaṃ kahāpaṇasataṃ (kahāpaṇasataṃ) niccaṃ bhikkhaṃ pavattayissāmī”ti. “Evaṃ devā”ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati–

   “Manujassa sadā satīmato, mattaṃ jānato laddhabhojane.

   Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyupālayan”ti.

   Atha kho rājā pasenadi kosalo anupubbena nāḷikodanaparamatāya saṇṭhāsi. Atha kho rājā pasenadi kosalo aparena samayena susallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi– “ubhayena vata maṃ so bhagavā atthena anukampi– diṭṭhadhammikena ceva atthena samparāyikena cā”ti.


返回列表

上一篇:相应部3相应12经 五国王经

没有最新的文章了...

“相应部3相应13经 斗量食经” 的相关文章

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应9经 渴望名誉经

相应部1相应9经/渴望名誉经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神站在一旁,在世尊面前念诵了这首偈颂:"渴望名誉者在此无法调伏,心不专注者无法获得智慧。独自住在林中却放逸懈怠,无法越过死亡领域到彼岸。"世尊回答道:"舍弃傲慢心志专一,内心清净处处解脱。...