相应部3相应13经 斗量食经
相应部3相应13经/斗量食经(憍萨罗相应/有偈篇/祇夜)
起源于舍卫城。当时,憍萨罗国的波斯匿王正在食用一斗量的饭。吃完后,波斯匿王饱食而喘息,来到世尊处。到达后,向世尊礼敬,然后坐在一旁。
这时,世尊知道波斯匿王吃完饭后喘息的状况,便在那时说了这首偈颂:
"若人常具正念,
知食知其分量,
苦受则得减轻,
护寿渐缓衰老。"
当时,有一位名叫善见的年轻人站在波斯匿王身后。波斯匿王对善见说:"来吧,善见孩子,你要在世尊面前学习这首偈颂,然后在我用餐时诵念它。我会每天给你一百迦利沙邦那(古印度货币单位)作为固定的供养。"
善见回答说:"遵命,陛下。"于是他在世尊面前学习了这首偈颂,此后每当波斯匿王用餐时就诵念:
"若人常具正念,
知食知其分量,
苦受则得减轻,
护寿渐缓衰老。"
渐渐地,波斯匿王开始限制自己的饭量,最多只吃一那利(容量单位)的饭。后来有一天,波斯匿王身体变得苗条了,用手抚摸着身体,在那时发出这样的感叹:"世尊实在是从两个方面关爱我:既为我现世的利益着想,也为我来世的利益着想。"
这篇经文讲述了波斯匿王如何在佛陀的指导下,通过控制饮食来改善健康的故事。佛陀教导他要有正念,知道适量饮食的重要性,这样不仅能减轻身体的痛苦,还能延缓衰老,保护生命。这个教导不仅对身体健康有益,也对修行有帮助。
巴利语原版经文
SN.3.13/(3). Doṇapākasuttaṃ
124 . Sāvatthinidānaṃ. Tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ bhuñjati. Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–
“Manujassa sadā satīmato, mattaṃ jānato laddhabhojane.
Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyupālayan”ti.
Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi– “ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre (bhattābhihāre) bhāsa. Ahañca te devasikaṃ kahāpaṇasataṃ (kahāpaṇasataṃ) niccaṃ bhikkhaṃ pavattayissāmī”ti. “Evaṃ devā”ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati–
“Manujassa sadā satīmato, mattaṃ jānato laddhabhojane.
Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyupālayan”ti.
Atha kho rājā pasenadi kosalo anupubbena nāḷikodanaparamatāya saṇṭhāsi. Atha kho rājā pasenadi kosalo aparena samayena susallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi– “ubhayena vata maṃ so bhagavā atthena anukampi– diṭṭhadhammikena ceva atthena samparāyikena cā”ti.