相应部3相应10经 束缚经
相应部3相应10经/束缚经(憍萨罗相应/有偈篇/祇夜)
那个时候,憍萨罗国的波斯匿王命人把许多人捆绑起来,有的用绳子捆绑,有的用木枷锁住,有的用铁链锁住。
这时,有许多比丘在上午时分穿好衣服,拿着钵和袈裟进入舍卫城乞食。在舍卫城乞食完毕,饭后返回时,他们来到世尊所在的地方。到达后,向世尊行礼,然后坐在一旁。坐好后,这些比丘对世尊说:"尊者,现在憍萨罗国的波斯匿王命人把许多人捆绑起来,有的用绳子捆绑,有的用木枷锁住,有的用铁链锁住。"
这时,世尊了解到这件事后,当即说出以下偈颂:
"智者说,那并非牢固的束缚,
铁制的、木制的、草绳编制的枷锁。
对珠宝耳环的深深贪恋,
对妻儿的牵挂和期待,
智者说,这才是牢固的束缚,
虽看似松弛却难以挣脱。
斩断这些束缚后他们便出家修行,
无所牵挂地舍弃了欲乐。"
第一品终。
其摘要如下:
年轻人与老年、可爱与自护、
少许与诉讼、末利(王后)与祭祀及束缚。
(这是第一品经文的主题概要)
巴利语原版经文
SN.3.10/(10) Bandhanasuttaṃ
121. Tena kho pana samayena raññā pasenadinā kosalena mahājanakāyo bandhāpito hoti, appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhi.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – “idha, bhante, raññā pasenadinā kosalena mahājanakāyo bandhāpito, appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhī”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–
“Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujaṃ pabbajañca.
Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.
“Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ.
Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāyā”ti.
Paṭhamo vaggo.
Tassuddānaṃ–
Daharo puriso jarā, piyaṃ attānarakkhito;
Appakā aḍḍakaraṇaṃ, mallikā yaññabandhananti.