相应部3相应9经 祭祀经

相应部3相应9经/祭祀经(憍萨罗相应/有偈篇/祇夜)


[序分]

发生地点在舍卫城。那时,憍萨罗国的波斯匿王正在准备一场大型祭祀。为了祭祀,他们把五百头公牛、五百头小公牛、五百头小母牛、五百只山羊、五百只绵羊都拴在柱子上。那些奴隶、仆人和工人们,在鞭打的威胁和恐惧下,流着泪、哭泣着做准备工作。


[比丘们向佛陀报告]

那时,许多比丘在上午时分穿好衣服,拿着衣钵进入舍卫城托钵。在城中托钵完毕,用过午餐后,他们来到世尊所在处。到达后,向世尊礼敬,然后坐在一旁。坐好后,这些比丘对世尊说:"尊者,现在憍萨罗国的波斯匿王正在准备一场大型祭祀。为了祭祀,他们把五百头公牛、五百头小公牛、五百头小母牛、五百只山羊、五百只绵羊都拴在柱子上。那些奴隶、仆人和工人们,在鞭打的威胁和恐惧下,流着泪、哭泣着做准备工作。"


[佛陀的回应偈颂]

这时,世尊了解这件事后,当下说出这些偈颂:


"马祭、人祭、

投木祭、饮祭、无遮会,

这些大祭祀需要大量杀生,

却不能带来大果报。


在那里杀害山羊、绵羊和牛,

如此多的生命被杀,

大圣人们不会参与

这样的祭祀。


那些不伤害生命的祭祀,

随时依传统举行,

不用杀害山羊、绵羊和牛,

这样多的生命,

大圣人们才会参与

这样的祭祀。


智者应该举行这样的祭祀,

这样的祭祀才有大果报,

举行这样祭祀的人,

只会变得更好而不会变坏,

这样的祭祀广大,

诸天神也会欢喜。"


【白话解释】

这部经讲述了佛陀对血腥祭祀的批评。当时波斯匿王准备举行大规模的动物祭祀,要杀害大量牲畜,还要强迫奴仆在恐惧中准备。佛陀通过偈颂指出,这种伤害生命的祭祀不会带来好的果报,而不伤害生命、遵循正当传统的祭祀才是大圣人赞叹的,也才能带来真正的福报。


巴利语原版经文


SN.3.9/(9) Yaññasuttaṃ

   120. Sāvatthinidānaṃ. Tena kho pana samayena rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.

   Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te bhikkhū bhagavantaṃ etadavocuṃ– “idha, bhante, rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī”ti.

   Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–

   “Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷhaṃ;

   Mahāyaññā mahārambhā, na te honti mahapphalā.

   “Ajeḷakā ca gāvo ca, vividhā yattha haññare;

   Na taṃ sammaggatā yaññaṃ, upayanti mahesino.

   “Ye ca yaññā nirārambhā, yajanti anukulaṃ sadā;

   Ajeḷakā ca gāvo ca, vividhā nettha haññare.

   Etaṃ sammaggatā yaññaṃ, upayanti mahesino.

   “Etaṃ yajetha medhāvī, eso yañño mahapphalo;

   Etañhi yajamānassa, seyyo hoti na pāpiyo.

   Yañño ca vipulo hoti, pasīdanti ca devatā”ti.


返回列表

上一篇:相应部3相应8经 摩利迦经

没有最新的文章了...

“相应部3相应9经 祭祀经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...