相应部3相应9经 祭祀经
相应部3相应9经/祭祀经(憍萨罗相应/有偈篇/祇夜)
[序分]
发生地点在舍卫城。那时,憍萨罗国的波斯匿王正在准备一场大型祭祀。为了祭祀,他们把五百头公牛、五百头小公牛、五百头小母牛、五百只山羊、五百只绵羊都拴在柱子上。那些奴隶、仆人和工人们,在鞭打的威胁和恐惧下,流着泪、哭泣着做准备工作。
[比丘们向佛陀报告]
那时,许多比丘在上午时分穿好衣服,拿着衣钵进入舍卫城托钵。在城中托钵完毕,用过午餐后,他们来到世尊所在处。到达后,向世尊礼敬,然后坐在一旁。坐好后,这些比丘对世尊说:"尊者,现在憍萨罗国的波斯匿王正在准备一场大型祭祀。为了祭祀,他们把五百头公牛、五百头小公牛、五百头小母牛、五百只山羊、五百只绵羊都拴在柱子上。那些奴隶、仆人和工人们,在鞭打的威胁和恐惧下,流着泪、哭泣着做准备工作。"
[佛陀的回应偈颂]
这时,世尊了解这件事后,当下说出这些偈颂:
"马祭、人祭、
投木祭、饮祭、无遮会,
这些大祭祀需要大量杀生,
却不能带来大果报。
在那里杀害山羊、绵羊和牛,
如此多的生命被杀,
大圣人们不会参与
这样的祭祀。
那些不伤害生命的祭祀,
随时依传统举行,
不用杀害山羊、绵羊和牛,
这样多的生命,
大圣人们才会参与
这样的祭祀。
智者应该举行这样的祭祀,
这样的祭祀才有大果报,
举行这样祭祀的人,
只会变得更好而不会变坏,
这样的祭祀广大,
诸天神也会欢喜。"
【白话解释】
这部经讲述了佛陀对血腥祭祀的批评。当时波斯匿王准备举行大规模的动物祭祀,要杀害大量牲畜,还要强迫奴仆在恐惧中准备。佛陀通过偈颂指出,这种伤害生命的祭祀不会带来好的果报,而不伤害生命、遵循正当传统的祭祀才是大圣人赞叹的,也才能带来真正的福报。
巴利语原版经文
SN.3.9/(9) Yaññasuttaṃ
120. Sāvatthinidānaṃ. Tena kho pana samayena rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te bhikkhū bhagavantaṃ etadavocuṃ– “idha, bhante, rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–
“Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷhaṃ;
Mahāyaññā mahārambhā, na te honti mahapphalā.
“Ajeḷakā ca gāvo ca, vividhā yattha haññare;
Na taṃ sammaggatā yaññaṃ, upayanti mahesino.
“Ye ca yaññā nirārambhā, yajanti anukulaṃ sadā;
Ajeḷakā ca gāvo ca, vividhā nettha haññare.
Etaṃ sammaggatā yaññaṃ, upayanti mahesino.
“Etaṃ yajetha medhāvī, eso yañño mahapphalo;
Etañhi yajamānassa, seyyo hoti na pāpiyo.
Yañño ca vipulo hoti, pasīdanti ca devatā”ti.