相应部3相应8经 摩利迦经
相应部3相应8经/摩利迦经(憍萨罗相应/有偈篇/祇夜)
在舍卫城
当时,憍萨罗国王波斯匿与王后摩利迦在宫殿的高层。
国王波斯匿问摩利迦:
"摩利迦,你有没有比自己更爱的人?"
摩利迦回答:
"大王,对我来说,没有任何人比自己更可爱。那么大王,您有没有比自己更爱的人呢?"
国王回答:
"摩利迦,我也没有任何人比自己更可爱。"
随后,国王波斯匿从宫殿下来,前往佛陀所在之处。他向佛陀行礼后,坐在一旁。
坐好后,国王对佛陀说:
"世尊,我刚才和王后摩利迦在宫殿高层时,我问她:'摩利迦,你有没有比自己更爱的人?'
她回答说:'大王,对我来说,没有任何人比自己更可爱。那么大王,您有没有比自己更爱的人呢?'
我就回答说:'摩利迦,我也没有任何人比自己更可爱。'"
[佛陀的回应]
这时,佛陀理解了这件事的含义,便说出了这首偈语:
"即使用心思遍寻十方,
也找不到有谁比自己更可爱。
他人也同样如此珍爱自己,
因此,想爱护自己的人,
就不应该去伤害他人。"
巴利语原版经文
SN.3.8/(8) Mallikāsuttaṃ
119. Sāvatthinidānaṃ Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca– “atthi nu kho te, mallike, kocañño attanā piyataro”ti? “Natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro”ti? “Mayhampi kho, mallike, natthañño koci attanā piyataro”ti.
Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “idhāhaṃ, bhante, mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ– ‘atthi nu kho te, mallike, kocañño attanā piyataro’ti? Evaṃ vutte, bhante, mallikā devī maṃ etadavoca– ‘natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro’ti? Evaṃ vuttāhaṃ, bhante, mallikaṃ deviṃ etadavocaṃ– ‘mayhampi kho, mallike, natthañño koci attanā piyataro”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–
“Sabbā disā anuparigamma cetasā, nevajjhagā piyataramattanā kvaci.
Evaṃ piyo puthu attā paresaṃ, tasmā na hiṃse paramattakāmo”ti.