第一千一百六十八章 须婆经

长部10经/须婆经(戒蕴品[第一])


【引言部分:】


"我是这样听说的:有一次,尊者阿难住在舍卫城的祇树给孤独园,这时佛陀刚刚进入涅槃不久。那时,托提亚的儿子须婆(一位年轻人)因为某些事情住在舍卫城。"


"这时,须婆对一个年轻人说:'来吧,你去见沙门阿难,到了那里请替我问候他说:托提亚的儿子须婆向您问好,希望您身体健康,少有病痛,生活轻松愉快。然后请说:请阿难尊者慈悲,来我家一趟。'"


"那年轻人答应说:'好的。'就去见阿难。到了那里,他和阿难互相问候,说了一些友好的话后,坐在一边。然后他对阿难说:'托提亚的儿子须婆向您问好,希望您身体健康,少有病痛,生活轻松愉快。他请您慈悲去他家一趟。'"


"听到这话,阿难对那年轻人说:'现在不是合适的时候。我今天刚吃过药。也许明天找个合适的时间我会去。'"


"那年轻人回去告诉须婆说:'尊敬的先生,我已经转达了您的话。阿难说:"现在不是合适的时候,我今天刚吃过药。也许明天找个合适的时间我会去。"这已经很好了,因为他同意明天会来。'"


"第二天早上,阿难穿好衣服,拿着钵,带着一位叫车多的比丘作为随从,去了须婆的家。到了那里,阿难坐在准备好的座位上。"


"须婆走过来见阿难,和他互相问候,说了一些友好的话后,坐在一边。然后须婆对阿难说:'阿难尊者,您长期跟随乔达摩(佛陀),经常在他身边。您一定知道他赞扬哪些教法,以及他是怎样教导、引导、安置人们的。'"


阿难回答说:"年轻人,佛陀赞扬三种功德,并用这三种功德来教导、引导、安置人们。哪三种呢?就是:圣洁的戒律(戒)、专注的禅定(定)、智慧的开发(慧)。"


须婆问道:"阿难尊者,什么是圣洁的戒律呢?就是佛陀赞扬并用来教导人们的那些戒律。"


阿难回答说:

"年轻人,是这样的:当如来(佛陀)出现在世间时,他是一位:

- 阿罗汉(完全解脱的人)

- 正确觉悟的人

- 具足智慧和德行的人

- 善于教化的人

- 了解世间的人

- 最优秀的调教师

- 天神和人类的老师

- 觉悟者

- 世尊


他通过自己的智慧,了解并教导这个包含天神、魔王、梵天,以及所有修行人、婆罗门、普通人的世界。他教导的法,开头好、中间好、结尾也好,内容和文字都完整,展示出清净的修行生活。


假如有一个普通人,可能是个居士或者居士的儿子,或者其他家庭出身的人,听到这个教法后,对佛陀生起信心。有了这个信心后,他这样想:

'在家生活就像被困在灰尘中,出家生活就像站在开阔的地方。住在家里很难完全清净地修行。我不如剃掉头发和胡子,穿上袈裟,离开家庭去修行。'


过了一段时间,这个人无论有多少财产都舍弃了,无论亲戚多少都离开了,剃掉头发和胡子,穿上袈裟,离开家庭去修行。


出家后,他:

- 遵守比丘的基本戒律

- 举止得体

- 即使是小过错也很小心

- 认真学习所有戒条

- 身体和语言的行为都很善良

- 生活清净

- 持戒完整

- 看管好自己的感官

- 保持正念和清醒

- 知足常乐


"那么,年轻人,比丘是怎样持戒的呢?


首先,比丘要远离杀生。他放下刀剑武器,有羞耻心,有同情心,关心一切生命的利益和快乐。这就是他的戒行之一。


他还要远离不给而取(偷盗)。只拿别人给的东西,期待别人给的东西,保持内心清净,不偷盗。这也是他的戒行。


同时,比丘们也避免做一些普通沙门和婆罗门用不正当的方式谋生的事,比如:

- 为人占卜吉凶

- 解读预兆

- 做行政顾问

- 种地

- 占星术

- 算命

- 医药

等等各种不正当的谋生方式。


这样持戒的比丘内心不会感到任何恐惧,就像一个已经消灭了所有敌人的国王一样。因为他持守戒律,所以感受到内心清净的快乐。年轻人,这就是比丘如何持戒。


这就是圣洁的戒律,是佛陀赞扬并用来教导人们的。但是在这之上还有更多要修习的。"


须婆说:"真是太奇妙了,阿难尊者!这戒律体系太完整了,没有任何缺漏。我从来没有在其他修行者或婆罗门那里见过这么完整的戒律体系。如果他们有这样完整的戒律,他们一定会很满意地说:'够了,做到这样就够了,我们的修行目标已经达到了,没什么好再进步的了。'但是您却说'在这之上还有更多要修习的'。"


接着须婆问:"那么什么是圣洁的禅定呢?就是佛陀赞扬并用来教导人们的那些禅定。"


阿难解释说:"年轻人,比丘是这样守护感官的:


当他用眼睛看东西时,不去抓取整体相或细节相。因为如果不管住眼睛,贪欲和忧愁这些不好的想法就会进来。所以他修习守护眼根,看管好眼睛。


当他用耳朵听声音时...

当他用鼻子闻气味时...

当他用舌头尝味道时...

当他用身体接触物体时...

当他用心意思考时...都是这样守护,不让不好的想法进来。


这样守护感官的比丘,能感受到内心没有烦恼的快乐。这就是比丘如何守护感官。


比丘是怎样保持正念和清醒的呢?

- 走路或回来时保持清醒

- 看前看后时保持清醒

- 弯腰伸直时保持清醒

- 穿衣持钵时保持清醒

- 吃喝咀嚼时保持清醒

- 大小便时保持清醒

- 走路、站着、坐着、睡着、醒着、说话或保持安静时都保持清醒


比丘是怎样知足的呢?

他对保护身体的衣服和填饱肚子的食物就感到满足。走到哪里都只带必需品,就像鸟儿飞行时只靠翅膀一样轻便。


具备了这些品德的比丘,就会到安静的地方去修行,比如森林、树下、山洞、山谷、墓地、丛林、露天或草堆。他在托钵回来吃完饭后,盘腿而坐,保持身体正直,把注意力放在面前。


"这时,比丘会:

- 放下对世间的贪欲,内心远离贪欲

- 去除瞋恨和怨恨,保持慈悲心,为所有生命的利益着想

- 去除昏沉睡眠,保持清醒明亮,具有正念和清楚的认知

- 去除掉举和后悔,内心平静

- 去除怀疑,对善法不再犹豫


就像一个人:

还清债务时会想:'我以前借了债,用来做生意。现在生意成功了,我还清了旧债,还有余钱养家。'他因此感到高兴。


生病痊愈时会想:'我以前生病了,很痛苦,吃不下饭,没有力气。现在我病好了,能吃能喝,有力气了。'他因此感到高兴。


从监狱释放时会想:'我以前被关在监狱里。现在我获得自由了,平安无事,也没有损失财产。'他因此感到高兴。


从奴隶变成自由人时会想:'我以前是奴隶,不能自主。现在我获得自由了,能自己做主,想去哪里就去哪里。'他因此感到高兴。


平安穿过危险的沙漠时会想:'我带着财物穿过了危险缺粮的沙漠。现在我安全到达了村庄,没有危险了。'他因此感到高兴。


比丘发现自己去除了这五种障碍(五盖),就像这五个例子一样感到喜悦。喜悦生起后,快乐就生起;心里快乐时,身体就轻安;身体轻安时,就感受到安乐;有了安乐,心就能专注。


"接着比丘:


【第一禅:】

远离感官欲望和不善法,进入有寻有伺、由远离而生起喜和乐的第一禅。他让这种由远离而生的喜乐遍满全身,没有任何一处不被喜乐浸透。


就像一个熟练的澡堂师或学徒把沐浴粉倒在铜盆里,慢慢加水揉搓,让水分均匀地渗入,形成一团泡沫,内外都湿透但不会滴水。同样的,比丘让由远离而生的喜乐遍满全身,没有任何一处不被喜乐浸透。


【第二禅:】

寻伺平息后,内心清净统一,进入无寻无伺、由定而生起喜和乐的第二禅。他让这种由定而生的喜乐遍满全身,没有任何一处不被喜乐浸透。


就像一个深潭,水从泉源涌出,既没有从东边流入,也没有从南边、西边、北边流入,天也不常下雨,但是清凉的泉水从潭底涌出,浸透整个水潭,没有任何一处不被凉水浸透。同样的,比丘让由定而生的喜乐遍满全身。


【第三禅:】

离开了喜,保持平等心,具有正念和清醒,用身体感受快乐,进入圣者们所说的'有舍、有念、住于乐'的第三禅。他让这种离开喜的快乐遍满全身,没有任何一处不被快乐浸透。


就像在莲池中,有些莲花生在水中,长在水中,沐浴在水中,从根到顶都被凉水浸透。同样的,比丘让离开喜的快乐遍满全身。


【第四禅:】

舍弃了快乐和痛苦,之前的喜悦和忧愁也消失了,进入不苦不乐、舍念清净的第四禅。他让清净的心遍满全身。


就像一个人全身裹着白布,没有任何一处不被白布覆盖。同样的,比丘让清净的心遍满全身。


"当比丘的心这样专注、清净、光明、没有污垢、去除烦恼、柔软、可用、稳定、不动摇时,他把心导向智慧的开发。


他了解到:'这是我的身体,它是由四大组成的,由父母所生,依靠饮食维持,是无常的,需要涂抹、按摩,最终会破坏消散。而我的意识依附于这个身体,与它相连。'


这就像一颗漂亮的毗琉璃宝石,八面透明,做工精美,清澈明亮,完美无瑕。穿过它的线可能是蓝色、黄色、红色、白色或褐色的。有眼睛的人拿在手里观察会想:'这是毗琉璃宝石,八面透明,做工精美,清澈明亮,完美无瑕。穿过它的是这样颜色的线。'同样的,比丘也是这样观察自己的身体和意识。


接着,他把心导向创造意生身。从这个身体中创造出另一个有形体的身体,具有所有的大小肢节,感官功能完整。


就像一个人从芦苇中抽出芦苇心,他会想:'这是芦苇,这是芦苇心,芦苇和芦苇心是不同的,芦苇心是从芦苇中抽出来的。'


或者像一个人从剑鞘中抽出剑,他会想:'这是剑,这是剑鞘,剑和剑鞘是不同的,剑是从剑鞘中抽出来的。'


或者像一个人从蛇蜕中取出蛇,他会想:'这是蛇,这是蛇蜕,蛇和蛇蜕是不同的,蛇是从蛇蜕中出来的。'


"当比丘的心这样专注时,他把心导向各种神通力。他能够体验多种神通:

- 能变成一个或多个

- 能够显现或隐身

- 能穿墙穿壁,如同穿过空气一样

- 能在地上出没,如同在水中一样

- 能在水上行走,如同在地上一样

- 能像鸟一样在空中飞行

- 能用手触摸日月这样有大神力的天体

- 能到达梵天界


就像一个熟练的陶匠或陶匠学徒,用揉好的泥土可以做出任何想要的器皿。

或者像一个熟练的象牙雕刻师或学徒,可以用象牙雕刻出任何想要的物品。

或者像一个熟练的金匠或学徒,可以用金子制作任何想要的首饰。

同样的,比丘也能展现这些神通力。


接着,他把心导向天耳通。用清净的天耳,超过人的能力,能听到天界和人间的声音,无论远近。


就像一个在路上行走的人,能听到大鼓声、小鼓声、螺号声、钹声等,他会知道:'这是大鼓声,这是小鼓声,这是螺号声,这是钹声。'同样的,比丘能用天耳听到各种声音。


然后,他把心导向他心通。他能了解其他众生和人的心:

- 有贪欲的心就知道是有贪欲的心

- 没有贪欲的心就知道是没有贪欲的心

- 有嗔恨的心就知道是有嗔恨的心

- 没有嗔恨的心就知道是没有嗔恨的心

- 有愚痴的心就知道是有愚痴的心

- 没有愚痴的心就知道是没有愚痴的心


"他继续了解其他人的心:

- 专注的心就知道是专注的心

- 散乱的心就知道是散乱的心

- 广大的心就知道是广大的心

- 狭小的心就知道是狭小的心

- 有上进的心就知道是有上进的心

- 无上进的心就知道是无上进的心

- 已定的心就知道是已定的心

- 未定的心就知道是未定的心

- 解脱的心就知道是解脱的心

- 未解脱的心就知道是未解脱的心


就像一个年轻爱美的人,在清净的镜子或一碗清水中照自己的脸,如果脸上有灰尘就知道有灰尘,没有灰尘就知道没有灰尘。同样的,比丘也能这样了解他人的心。


然后,他把心导向宿命通。他能回忆起许多前世:

一生、两生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、一百生、一千生、十万生、许多成劫、许多坏劫、许多成坏劫。他能回忆:'在那里,我有这样的名字、这样的家族、这样的相貌、这样的食物、这样的苦乐经历、这样的寿命。从那里死后,我又生在那里...'


就像一个人从自己的村子去另一个村子,又从那个村子去另一个村子,最后回到自己的村子。他会想:'我从我的村子去了那个村子,在那里我这样站着、这样坐着、这样说话、这样保持安静。从那个村子我又去了另一个村子...最后我回到了自己的村子。'同样的,比丘也能这样回忆前世。


"他又把心导向天眼通。用清净的天眼,超过人的能力,他能看见众生死时和再生时的情况。他能看到众生因为不同的业而投生到好的或坏的地方:


他看到有些众生:

- 身体做坏事

- 语言说坏话

- 心里想坏事

- 批评圣者

- 持有错误见解

- 做出错误的行为

这些众生死后会生在痛苦的地方、不好的地方、堕落的地方、地狱。


而有些众生:

- 身体做好事

- 语言说好话

- 心里想好事

- 不批评圣者

- 持有正确见解

- 做出正确的行为

这些众生死后会生在好的地方、天界。


就像一个人站在市场中央的高楼上,能看见人们进出房子,在街道上走动,坐在广场中央。他会想:'这些人在进房子,那些人在出房子,这些人在街上走,那些人坐在广场中央。'同样的,比丘用天眼看见众生的生死。


最后,他把心导向漏尽通。他如实了解:

- 这是苦

- 这是苦的原因

- 这是苦的消除

- 这是消除苦的方法


他如实了解:

- 这些是烦恼

- 这是烦恼的原因

- 这是烦恼的消除

- 这是消除烦恼的方法


当他这样知道、这样看到时,他的心从欲漏、有漏、无明漏中解脱。解脱后,他知道:'生已尽,梵行已立,应做已做,不受后有。'


就像一个人站在山边清澈的湖水旁,能看见里面的贝壳、沙石、鱼群游动或静止。他会想:'这湖水真清澈,我能看见里面的贝壳、沙石、鱼群。'同样的,比丘能如实了解四圣谛和烦恼的消除。


阿难说:"年轻人,这就是圣慧蕴,是佛陀赞扬并用来教导人们的。在这之上已没有更多要做的了。"


须婆回应说:"真是太奇妙了,阿难尊者!太不可思议了!这个圣慧蕴是如此完整,没有任何缺漏。我在其他沙门和婆罗门那里从未见过这样完整的慧蕴。而且在这之上也确实没有更多要做的了。


太精彩了,阿难尊者!就像有人把倒下的东西扶起来,把隐藏的东西显露出来,给迷路的人指路,在黑暗中举起油灯让有眼睛的人能看见东西。同样的,阿难尊者您已经用各种方式为我解释了佛法。


我现在要皈依佛陀、佛法和比丘僧团。请阿难尊者接受我作为一个在家信徒,从今天起直到生命结束,我都会保持这个信仰。"


这就是《须婆经》的全部内容,第十经终。


这部经主要讲述了佛教修行的三大核心内容:戒律、禅定和智慧。通过阿难和须婆的对话,详细展现了这三个方面的修行方法和境界。最后须婆被阿难的开示所打动,决定皈依三宝。


巴利语原版经文


DN.10/(10) Subhasuttaṃ

Subhamāṇavavatthu

   444. Evaṃ me sutaṃ– ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati kenacideva karaṇīyena.

   445. Atha kho subho māṇavo todeyyaputto aññataraṃ māṇavakaṃ āmantesi– “ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha– ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi– ‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti.

   446. “Evaṃ, bho”ti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ etadavoca – “subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti– ‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti.

   447. Evaṃ vutte, āyasmā ānando taṃ māṇavakaṃ etadavoca– “akālo kho, māṇavaka Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā”ti.

   “Evaṃ, bho”ti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami upasaṅkamitvā subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca, “avocumhā kho mayaṃ bhoto vacanena taṃ bhavantaṃ ānandaṃ – ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, evañca vadeti– “sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti. Evaṃ vutte, bho, samaṇo ānando maṃ etadavoca– ‘akālo kho, māṇavaka. Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’ti. Ettāvatāpi kho, bho, katameva etaṃ, yato kho so bhavaṃ ānando okāsamakāsi svātanāyapi upasaṅkamanāyā”ti.

   448. Atha kho āyasmā ānando tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

   Atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto āyasmantaṃ ānandaṃ etadavoca– “bhavañhi ānando tassa bhoto gotamassa dīgharattaṃ upaṭṭhāko santikāvacaro samīpacārī. Bhavametaṃ ānando jāneyya, yesaṃ so bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Katamesānaṃ kho, bho ānanda, dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosi; kattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti?

   449. “Tiṇṇaṃ kho, māṇava, khandhānaṃ so bhagavā vaṇṇavādī ahosi; ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Katamesaṃ tiṇṇaṃ? Ariyassa sīlakkhandhassa, ariyassa samādhikkhandhassa, ariyassa paññākkhandhassa. Imesaṃ kho, māṇava, tiṇṇaṃ khandhānaṃ so bhagavā vaṇṇavādī ahosi; ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti.

Sīlakkhandho

   450. “Katamo pana so, bho ānanda, ariyo sīlakkhandho, yassa so bhavaṃ gotamo vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti?

   “Idha, māṇava, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati– ‘sambādho gharāvāso rajopatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo, sīlasampanno, indriyesu guttadvāro, satisampajaññena samannāgato, santuṭṭho.

   451. “Kathañca, māṇava, bhikkhu sīlasampanno hoti? Idha, māṇava, bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Yampi, māṇava, bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati; idampissa hoti sīlasmiṃ. (yathā 194 yāva 210 anucchedesu evaṃ vitthāretabbaṃ).

   “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ– santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikammaṃ ācamanaṃ nhāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhaṃvirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Yampi, māṇava, bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ, santikammaṃ paṇidhikammaṃ …pe… osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṃ.

   452. “Sa kho so, māṇava, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvarato. Seyyathāpi, māṇava, rājā khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati, yadidaṃ paccatthikato. Evameva kho, māṇava, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho, māṇava, bhikkhu sīlasampanno hoti.

   453. “Ayaṃ kho so, māṇava, ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttarikaraṇīyan”ti.

   “Acchariyaṃ, bho ānanda, abbhutaṃ, bho ānanda! So cāyaṃ, bho ānanda, ariyo sīlakkhandho paripuṇṇo, no aparipuṇṇo. Evaṃ paripuṇṇaṃ cāhaṃ, bho, ānanda, ariyaṃ sīlakkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaṃ paripuṇṇañca, bho ānanda, ariyaṃ sīlakkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu– ‘alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti. Atha ca pana bhavaṃ ānando evamāha– ‘atthi cevettha uttarikaraṇīyan’”ti.

Samādhikkhandho

   454. “Katamo pana so, bho ānanda, ariyo samādhikkhandho, yassa so bhavaṃ gotamo vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti?

   “Kathañca, māṇava, bhikkhu indriyesu guttadvāro hoti? Idha, māṇava, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho, māṇava, bhikkhu indriyesu guttadvāro hoti.

   455. “Kathañca, māṇava, bhikkhu satisampajaññena samannāgato hoti? Idha, māṇava, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, māṇava, bhikkhu satisampajaññena samannāgato hoti.

   456. “Kathañca, māṇava, bhikkhu santuṭṭho hoti? Idha, māṇava, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi, māṇava, pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti evameva kho, māṇava, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Evaṃ kho, māṇava, bhikkhu santuṭṭho hoti.

   457. “So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātappaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā.

   458. “So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

   459. “Seyyathāpi, māṇava, puriso iṇaṃ ādāya kammante payojeyya. Tassa te kammantā samijjheyyuṃ. So yāni ca porāṇāni iṇamūlāni tāni ca byantiṃ kareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya. Tassa evamassa– ‘ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ Tassa me te kammantā samijjhiṃsu. Sohaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantiṃ akāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

   460. “Seyyathāpi, māṇava, puriso ābādhiko assa dukkhito bāḷhagilāno; bhattañcassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa – ‘ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā. Somhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

   461. “Seyyathāpi, māṇava, puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbhayena, na cassa kiñci bhogānaṃ vayo. Tassa evamassa– ‘ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. Somhi etarahi tamhā bandhanāgārā mutto sotthinā abbhayena, natthi ca me kiñci bhogānaṃ vayo’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

   462. “Seyyathāpi, māṇava, puriso dāso assa anattādhīno parādhīno na yenakāmaṃgamo. So aparena samayena tamhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṃgamo. Tassa evamassa– ‘ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṃgamo. Somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṃgamo’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

   463. “Seyyathāpi, māṇava, puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa ‘ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. Somhi etarahi kantāraṃ nitthiṇṇo, sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

   464. “Evameva kho, māṇava, bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ, evaṃ ime pañca nīvaraṇe appahīne attani samanupassati.

   465. “Seyyathāpi, māṇava, yathā āṇaṇyaṃ yathā ārogyaṃ yathā bandhanāmokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ. Evameva bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.

   466. “Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

   467. “So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

   “Seyyathāpi, māṇava, dakkho nhāpako vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya. Sāyaṃ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī. Evameva kho, māṇava, bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Yampi, māṇava, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampissa hoti samādhismiṃ.

   468. “Puna caparaṃ, māṇava, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

   “Seyyathāpi māṇava, udakarahado gambhīro ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu vitakkavicārānaṃ vūpasamā… pe… dutiyaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampissa hoti samādhismiṃ.

   469. “Puna caparaṃ, māṇava, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti– “upekkhako satimā sukhavihārī”ti, tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

   “Seyyathāpi, māṇava, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu pītiyā ca virāgā …pe… tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Idampissa hoti samādhismiṃ.

   470. “Puna caparaṃ, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

   “Seyyathāpi, māṇava, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampissa hoti samādhismiṃ.

   471. “Ayaṃ kho so, māṇava, ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttarikaraṇīyan”ti.

   “Acchariyaṃ, bho ānanda, abbhutaṃ, bho ānanda! So cāyaṃ, bho ānanda, ariyo samādhikkhandho paripuṇṇo, no aparipuṇṇo. Evaṃ paripuṇṇaṃ cāhaṃ, bho ānanda, ariyaṃ samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaṃ paripuṇṇañca, bho ānanda, ariyaṃ samādhikkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu– ‘alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti. Atha ca pana bhavaṃ ānando evamāha– ‘atthi cevettha uttarikaraṇīyan’”ti.

Paññākkhandho

   472. “Katamo pana so, bho ānanda, ariyo paññākkhandho, yassa bho bhavaṃ gotamo vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti?

   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti– ‘ayaṃ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo; idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan’ti.

   “Seyyathāpi, māṇava, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya – ‘ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā’ti. Evameva kho, māṇava, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti– ‘ayaṃ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādana-parimaddanabhedana-viddhaṃsanadhammo. Idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan’ti. Yampi, māṇava, bhikkhu evaṃ samāhite citte …pe… āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti …pe… ettha paṭibaddhanti. Idampissa hoti paññāya.

   473. “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimmānāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

   “Seyyathāpi māṇava, puriso muñjamhā īsikaṃ pavāheyya. Tassa evamassa– ‘ayaṃ muñjo ayaṃ īsikā; añño muñjo aññā īsikā; muñjamhā tveva īsikā pavāḷhā’ti. Seyyathā vā pana, māṇava, puriso asiṃ kosiyā pavāheyya. Tassa evamassa– ‘ayaṃ asi, ayaṃ kosi; añño asi, aññā kosi; kosiyā tveva asi pavāḷho’ti. Seyyathā vā pana, māṇava, puriso ahiṃ karaṇḍā uddhareyya. Tassa evamassa– ‘ayaṃ ahi, ayaṃ karaṇḍo; añño ahi, añño karaṇḍo; karaṇḍā tveva ahi ubbhato’ti Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimmānāya cittaṃ abhinīharati abhininnāmeti …pe…. Idampissa hoti paññāya.

   474. “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi pathaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

   “Seyyathāpi māṇava, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaññadeva bhājanavikatiṃ ākaṅkheyya, taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana, māṇava, dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaññadeva dantavikatiṃ ākaṅkheyya, taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana, māṇava, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaññadeva suvaṇṇavikatiṃ ākaṅkheyya, taṃ tadeva kareyya abhinipphādeyya. Evameva kho, māṇava, bhikkhu…pe… yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṃ vatteti. Idampissa hoti paññāya.

   475. “So evaṃ samāhite citte …pe… āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi, māṇava, puriso addhānamaggappaṭipanno. So suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadindimasaddampi. Tassa evamassa– ‘bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadindimasaddo iti’pi. Evameva kho, māṇava, bhikkhu …pe…. Yampi māṇava, bhikkhu evaṃ samāhite citte …pe… āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampissa hoti paññāya.

   476. “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, ‘sarāgaṃ vā cittaṃ sarāgaṃ cittan’ti pajānāti, ‘vītarāgaṃ vā cittaṃ vītarāgaṃ cittan’ti pajānāti, ‘sadosaṃ vā cittaṃ sadosaṃ cittan’ti pajānāti, ‘vītadosaṃ vā cittaṃ vītadosaṃ cittan’ti pajānāti, ‘samohaṃ vā cittaṃ samohaṃ cittan’ti pajānāti, ‘vītamohaṃ vā cittaṃ vītamohaṃ cittan’ti pajānāti, ‘saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan’ti pajānāti, ‘vikkhittaṃ vā cittaṃ vikkhittaṃ cittan’ti pajānāti, ‘mahaggataṃ vā cittaṃ mahaggataṃ cittan’ti pajānāti, ‘amahaggataṃ vā cittaṃ amahaggataṃ cittan’ti pajānāti, ‘sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittan’ti pajānāti, ‘anuttaraṃ vā cittaṃ anuttaraṃ cittan’ti pajānāti, ‘samāhitaṃ vā cittaṃ samāhitaṃ cittan’ti pajānāti, ‘asamāhitaṃ vā cittaṃ asamāhitaṃ cittan’ti pajānāti, ‘vimuttaṃ vā cittaṃ vimuttaṃ cittan’ti pajānāti, ‘avimuttaṃ vā cittaṃ avimuttaṃ cittan’ti pajānāti.

   “Seyyathāpi, māṇava, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṃ samāhite …pe… āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ purapuggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti …pe… avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Idampissa hoti paññāya.

   477. “So evaṃ samāhite citte …pe… āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ, ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe– ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto idhūpapanno’ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

   “Seyyathāpi, māṇava, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya; tamhāpi gāmā aññaṃ gāmaṃ gaccheyya; so tamhā gāmā sakaṃyeva gāmaṃ paccāgaccheyya Tassa evamassa– ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So tamhāpi gāmā amuṃ gāmaṃ gacchiṃ, tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgato’ti. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṃ samāhite citte …pe… āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ– ekampi jātiṃ …pe… iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampissa hoti paññāya.

   478. “So evaṃ samāhite citte …pe… āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti– ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

   “Seyyathāpi, māṇava, majjhesiṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi rathikāyapi vīthiṃ sañcarante majjhesiṅghāṭake nisinnepi. Tassa evamassa– ‘ete manussā gehaṃ pavisanti, ete nikkhamanti, ete rathikāya vīthiṃ sañcaranti, ete majjhesiṅghāṭake nisinnā’ti. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṃ samāhite citte …pe… āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Idampissa hoti paññāya.

   479. “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti; ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

   “Seyyathāpi, māṇava, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippikasambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa– ‘ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippikasambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṃ samāhite citte …pe… āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti …pe… āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti Idampissa hoti paññāya.

   480. “Ayaṃ kho, so māṇava, ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Natthi cevettha uttarikaraṇīyan”ti.

   “Acchariyaṃ bho ānanda, abbhutaṃ, bho ānanda! So cāyaṃ, bho ānanda, ariyo paññākkhandho paripuṇṇo, no aparipuṇṇo. Evaṃ paripuṇṇaṃ cāhaṃ, bho ānanda, ariyaṃ paññākkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natthi cevettha uttarikaraṇīyaṃ. Abhikkantaṃ, bho ānanda, abhikkantaṃ, bho ānanda! Seyyathāpi, bho ānanda, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṃ bhotā ānandena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho ānanda, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

   Subhasuttaṃ niṭṭhitaṃ dasamaṃ.


返回列表

上一篇:第一千一百六十七章 波吒婆罗经

没有最新的文章了...

“第一千一百六十八章 须婆经” 的相关文章

第六章 富有后能够管束好自己的人很少

相应部3相应6经/少经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我独自静坐的时候,内心生起这样的念想:在世间获得大量财富、富甲天下的人,他们在获得巨额财富后,不沉迷享受,不放任自己胡作非为,不贪求对欲望的满足,不侵害别...

第三十四章 祭祀心中的解脱火

相应部7相应9经/孙陀利葛经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在骄萨罗国的孙陀利迦河边。那个时候,有个婆罗门在孙陀利迦河边供养火神。他举行完祭祀火神的仪式后,就站起来,四处观望,他心里想:「给谁吃这些供养火神后的祭品呢?」婆罗门看见佛陀坐在一棵大树下,当时佛陀用毛巾包裹着头,婆罗门就左手拿...

第四十四章 孝顺奉养父母的果报

相应部7相应19经/扶养母亲者经(婆罗门相应/有偈篇/祇夜)有个时候,有一个婆罗门来到佛陀的住所,他顶礼佛陀后,对佛陀说:“世尊,我用别人施舍、布施给我的饮食来奉养父母可以吗?我这样做能够为自己种植下很多福德吗?”佛陀说:“婆罗门,孝顺奉养父母是你应该做的事情,只要你不违反所在国家的法律,不管是别人...

第四十六章 世间的河水无法洗去罪恶

相应部7相应21经/散额乐洼经(婆罗门相应/有偈篇/祇夜)有个时候,有一个叫僧伽罗婆的婆罗门住在舍卫城,他是一个相信水能够洗去身上罪业的人,这个婆罗门他每天的早上和晚上都会到河里去沐浴,想要洗去他自己身上的罪恶。那个时候,阿难尊者,中午前穿好法衣,拿着饭钵,到舍卫城中挨家挨户,不分贫富贵贱的化缘饭食...

第四十八章 如何除灭生死的轮回

因缘篇12.因缘相应1.佛陀品相应部12相应1经/缘起经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园,那时,佛陀召集出家弟子们坐在他的身边,佛陀对出家弟子们说:“弟子们,我现在要对你们说因缘法,你们要认真的听,你们要仔细的思考。”出家弟子们回答:“世尊,我们会认真的听,我们会...

第四十九章 烦恼和痛苦除灭的方法

相应部12相应2经/解析经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园,有一天佛陀对出家弟子们说:“弟子们,如来今天再来为你们讲说因缘法,你们要认真的听,你们要仔细的思考。”出家弟子们回答:“世尊,我们会认真的听您说法的,我们会仔细的思考的。”佛陀说:“弟子们,什么是因缘法呢...