相应部3相应5经 自护经
相应部3相应5经/自护经(憍萨罗相应/有偈篇/祇夜)
地点在舍卫城。拘萨罗国王波斯匿坐在一旁,对世尊说道:"尊者,当我独处静坐时,心中生起这样的念头:'究竟谁是自我保护的人,谁是不自我保护的人呢?'
然后我想到:'凡是那些身行不善、语行不善、意行不善的人,他们就是不自我保护的人。即使他们有象兵护卫,有马兵护卫,有车兵护卫,有步兵护卫,但他们仍然是不自我保护的。这是什么原因呢?因为这些保护都是外在的保护,不是内在的保护,所以说他们是不自我保护的。
而那些身行善良、语行善良、意行善良的人,他们就是自我保护的人。即使他们没有象兵护卫,没有马兵护卫,没有车兵护卫,没有步兵护卫,但他们仍然是自我保护的。这是什么原因呢?因为这种保护是内在的保护,不是外在的保护,所以说他们是自我保护的。'"
世尊回答说:"大王,确实如此!确实如此!凡是身行不善的人...(中略)...他们是不自我保护的。这是什么原因呢?大王,因为这是外在的保护,不是内在的保护,所以他们是不自我保护的。
而那些身行善良、语行善良、意行善良的人,他们是自我保护的。即使他们没有象兵护卫,没有马兵护卫,没有车兵护卫,没有步兵护卫,但他们仍然是自我保护的。这是什么原因呢?大王,因为这是内在的保护,不是外在的保护,所以他们是自我保护的。"
世尊说完后,又用偈颂总结道:
"护持身业善,
护持语业善,
护持意业善,
护持一切善。
处处常自护,
具足惭愧心,
如是之人者,
名为善护持。"
这段经文的核心在于说明真正的保护来自于内在的道德修养,而不是外在的力量。通过善良的身、语、意三业来实现真正的自我保护。
巴利语原版经文
SN.3.5/(5) Attarakkhitasuttaṃ
116. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘kesaṃ nu kho rakkhito attā, kesaṃ arakkhito attā’ti? Tassa mayhaṃ, bhante, etadahosi– ‘ye kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ arakkhito attā. Kiñcāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo vā rakkheyya; atha kho tesaṃ arakkhito attā. Taṃ kissa hetu? Bāhirā hesā rakkhā, nesā rakkhā ajjhattikā; tasmā tesaṃ arakkhito attā. Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ rakkhito attā. Kiñcāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya na pattikāyo rakkheyya; atha kho tesaṃ rakkhito attā. Taṃ kissa hetu? Ajjhattikā hesā rakkhā, nesā rakkhā bāhirā; tasmā tesaṃ rakkhito attā’”ti.
“Evametaṃ, mahārāja, evametaṃ, mahārāja! Ye hi keci, mahārāja, kāyena duccaritaṃ caranti …pe… tesaṃ arakkhito attā. Taṃ kissa hetu? Bāhirā hesā, mahārāja, rakkhā, nesā rakkhā ajjhattikā; tasmā tesaṃ arakkhito attā. Ye ca kho keci, mahārāja, kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ rakkhito attā. Kiñcāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya; atha kho tesaṃ rakkhito attā. Taṃ kissa hetu? Ajjhattikā hesā, mahārāja, rakkhā, nesā rakkhā bāhirā; tasmā tesaṃ rakkhito attā”ti. Idamavoca …pe…
“Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;
Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro.
Sabbattha saṃvuto lajjī, rakkhitoti pavuccatī”ti.