相应部3相应4经 可爱经

相应部3相应4经/可爱经(憍萨罗相应/有偈篇/祇夜)


此经发生在舍卫城。


有一次,拘萨罗国王波斯匿坐在一旁,对世尊说道:"尊者,当我独处静坐时,心中生起这样的想法:'对谁来说自己是可爱的?对谁来说自己是不可爱的?'


尊者,我想到:'凡是以身行恶、口出恶言、意念邪恶的人,对他们来说,自己实际上是不可爱的。即使他们说"我们爱自己",但实际上他们并不爱自己。为什么呢?因为他们自己对自己所做的事,正是怨敌之间才会做的事;所以说他们并不爱自己。


而凡是以身行善、口出善言、意念善良的人,对他们来说,自己是可爱的。即使他们说"我们不爱自己",但实际上他们是爱自己的。为什么呢?因为他们自己对自己所做的事,正是关爱之人才会做的事;所以说他们是爱自己的。'"


【佛陀回应】

"大王,确实如此!确实如此!凡是以身行恶、口出恶言、意念邪恶的人,对他们来说,自己实际上是不可爱的。即使他们说'我们爱自己',但实际上他们并不爱自己。为什么呢?大王,因为他们自己对自己所做的事,正是怨敌之间才会做的事;所以说他们并不爱自己。


而凡是以身行善、口出善言、意念善良的人,对他们来说,自己是可爱的。即使他们说'我们不爱自己',但实际上他们是爱自己的。为什么呢?大王,因为他们自己对自己所做的事,正是关爱之人才会做的事;所以说他们是爱自己的。"


【偈颂】

"若知自己可爱,就不应与恶相应;

作恶之人,难得安乐。


当死神降临,舍离人身时,

何物属于己?何物可携去?

什么会追随?如影不离形。


凡人在此世,所造善与恶,

此确属于己,此必随身去,

此必相追随,如影不离形。


是故应修善,积累来世福,

善业为众生,来世之归依。"


巴利语原版经文


SN.3.4/(4) Piyasuttaṃ

   115. Sāvatthinidānaṃ Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘kesaṃ nu kho piyo attā, kesaṃ appiyo attā’ti? Tassa mayhaṃ, bhante, etadahosi– ‘ye ca kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ appiyo attā’. Kiñcāpi te evaṃ vadeyyuṃ– ‘piyo no attā’ti, atha kho tesaṃ appiyo attā. Taṃ kissa hetu? Yañhi appiyo appiyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ appiyo attā. Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ piyo attā. Kiñcāpi te evaṃ vadeyyuṃ– ‘appiyo no attā’ti; atha kho tesaṃ piyo attā. Taṃ kissa hetu? Yañhi piyo piyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ piyo attā”ti.

   “Evametaṃ, mahārāja, evametaṃ, mahārāja! Ye hi keci, mahārāja, kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ appiyo attā. Kiñcāpi te evaṃ vadeyyuṃ– ‘piyo no attā’ti, atha kho tesaṃ appiyo attā. Taṃ kissa hetu? Yañhi, mahārāja, appiyo appiyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ appiyo attā. Ye ca kho keci, mahārāja kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ piyo attā. Kiñcāpi te evaṃ vadeyyuṃ– ‘appiyo no attā’ti; atha kho tesaṃ piyo attā. Taṃ kissa hetu? Yañhi mahārāja, piyo piyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ piyo attā”ti. Idamavoca …pe…

   “Attānañce piyaṃ jaññā, na naṃ pāpena saṃyuje;

   Na hi taṃ sulabhaṃ hoti, sukhaṃ dukkaṭakārinā.

   “Antakenādhipannassa, jahato mānusaṃ bhavaṃ;

   Kiñhi tassa sakaṃ hoti, kiñca ādāya gacchati.

   Kiñcassa anugaṃ hoti, chāyāva anapāyinī.

   “Ubho puññañca pāpañca, yaṃ macco kurute idha;

   Tañhi tassa sakaṃ hoti, tañca ādāya gacchati.

   Tañcassa anugaṃ hoti, chāyāva anapāyinī.

   “Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;

   Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina’’nti.


返回列表

上一篇:相应部3相应3经 老死经

没有最新的文章了...

“相应部3相应4经 可爱经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...